स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/कौमारिकाखण्डः/अध्यायः २७

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः २६ स्कन्दपुराणम्
अध्यायः २७
वेदव्यासः
अध्यायः २८ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६


॥नारद उवाच॥
ततो निरुपमं दिव्यं सर्वरत्नमयं शुभम्॥
ईशाननिर्मितं साक्षात्सह देव्याविशद्गृहम्॥ २७.१ ॥

तत्रासौ मंदरगिरौ सह देव्या भगाक्षहा॥
प्रासादे तत्र चोद्याने रेमे संहृष्टमानसः॥ २७.२ ॥

एतस्मिन्नंतरे देवास्तारकेणातिपीडिताः॥
प्रोत्साहितेन चात्यर्थं मया कलिचिकीर्षुणा॥ २७.३ ॥

आसाद्य ते भवं देवं तुष्टुबुर्बहुधा स्तवैः॥
एतस्मिन्नंतरे देवी प्रोद्वर्तयत गात्रकम्॥ २७.४ ॥

उद्वर्तनमलेनाथ नरं चक्रे गजाननम्॥
देवानां संस्तवैः पुण्यैः कृपयाभिपरिप्लुता॥ २७.५ ॥

पुत्रेत्युवाच तं देवी ततः संहृष्टमानसा॥
एतस्मिन्नंतरे शर्वस्तत्रागत्य वचोऽब्रवीत्॥ २७.६ ॥

पुत्रस्तवायं गिरिजे श्रृणु यादृग्भविष्यति॥
विक्रमेण च वीर्येण कृपया सदृशो मया॥ २७.७ ॥

यथाहं तादृशश्चासौ पुत्रस्ते भविता गुणैः॥
ये च पापा दुराचारा वेदान्धर्मं द्विषंति च॥ २७.८ ॥

तेषामामरणांतानि विघ्नान्येष करिष्यति॥
ये च मां नैव मन्यंते विष्णुं वापि जगद्गुरुम्॥ २७.९ ॥

विघ्निता विघ्नराजेन ते यास्यंति महत्तमः॥
तेषां गृहेषु कलहः सदा नैवोपसाम्यति॥ २७.१० ॥

पुत्रस्य तव विघ्नेन समूलं तस्य नश्यति॥
येषां न पूज्याः पूज्यंते क्रोधासत्यपराश्च ये॥ २७.११ ॥

रौद्रसाहसिका ये च तेषां विघ्नं करिष्यति॥
श्रुतिधर्माञ्ज्ञातिधर्मान्पालयंति गुरूंश्च ये॥ २७.१२ ॥

कृपालवो गतक्रोधास्तेषां विघ्नं हरिष्यति॥
सर्वे धर्माश्च कर्माणि तथा नानाविधानि च॥ २७.१३ ॥

सविघ्नानि भिवष्यंति पूजयास्य विना शुभे॥
एवं श्रुत्वा उमा प्राह एवमस्त्विति शंकरम्॥ २७.१४ ॥

ततो बृहत्तनुः सोऽभूत्तेजसा द्योतयन्दिशः॥
ततो गणैः समं शर्वः सुराणां प्रददौ च तम्॥
यावत्तार कहंता वो भवेत्तावदयं प्रभुः॥ २७.१५ ॥

ततो विघ्नपतिर्देवैः संस्तुतः प्रमतार्तिहा॥
चकार तेषां कृत्यानि विघ्नानि दितिजन्मनाम्॥ २७.१६ ॥

पार्वती च पुनर्देवी पुत्रत्वे परिकल्प्य च॥
अशोकस्यांकुरं वार्भिरवर्द्धयत स्वादृतैः॥ २७.१७ ॥

सप्तर्षीनथ चाहूय संस्कारमंगलं तरोः॥
कारयामास तन्वंगी ततस्तां मुनयोऽब्रुवन्॥ २७.१८ ॥

त्वयैव दर्शिते मार्गे मर्यादां कर्तुमर्हसि॥
किं फलं भविता देवि कल्पितैस्तरुपुत्रकैः॥ २७.१९ ॥

॥देव्युवाच॥
यो वै निरुदके ग्रामे कूपं कारयते बुधः॥
यावत्तोयं भवेत्कूपे तावत्स्वर्गे स मोदते॥ २७.२० ॥

दशकूपसमावापी दशवापी समं सरः॥
दशसरःसमा कन्या दशकन्यासमः क्रतुः॥ २७.२१ ॥

दशक्रतुसमः पुत्रो दशपुत्रसमो द्रुमः॥ २७.२२ ॥

एषैव मम मर्यादा नियता लोकभाविनी॥
जीर्णोद्धारे कृते वापि फलं तद्द्विगुणं मतम्॥ २७.२३ ॥

॥इति गणेशोत्पत्तिः॥
ततः कदाचिद्भगवानुमया सह मंदरे॥
मंदिरे हर्षजनने कलधौतमये शुभे॥ २७.२४ ॥

प्रकीर्णकुसुमामोदमहालिकुलकूजिते॥
किंनरोद्गीतसंगीत प्रतिशब्दितमध्यके॥ २७.२५ ॥

क्रीडामयूरैर्हसैश्च श्रुतैश्चैवाभिनादिते॥
मौक्तिकैर्विविध रत्नैर्विनिर्मितगवाक्षके॥ २७.२६ ॥

तत्र पुण्यकथाभिश्च क्रीडतो रुभयोस्तयोः॥
प्रादुरभून्महाञ्छब्दः पूरितांबरगोचरः॥ २७.२७ ॥

तं श्रुत्वा कौतुकाद्देवी किमेतदिति शंकरम्॥
पर्यपृच्छच्छुभतनूर्हरं विस्मयपूर्वकम्॥ २७.२८ ॥

तामाह देवीं गिरिशो दृष्टपूर्वास्तु ते त्वया॥
एते गणा मे क्रीडंति शैलेऽस्मिंस्त्वत्प्रियाः शुभे॥ २७.२९ ॥

तपसा ब्रह्मचर्येण क्लेशेन क्षेत्रसाधनैः॥
यैरहं तोषितः पृथ्व्यां त एते मनुजोत्तमाः॥ २७.३० ॥

मत्समीपमनुप्राप्ता मम लोकं वरानने॥
चराचरस्य जगतः सृष्टिसंहारणक्षमाः॥ २७.३१ ॥

विनैतान्नैव मे प्रीतिर्नैभिर्विरहितो रमे॥
एते अहमहं चैते तानेतान्पस्य पार्वति॥ २७.३२ ॥

इत्युक्ता विस्मिता देवी ददृशे तान्गवाक्षके॥
स्थिता पद्मपलाशाक्षी महादेवेन भाषिता॥ २७.३३ ॥

केचित्कृशा ह्रस्वदीर्घाः केचित्स्थूलमहोदराः॥
व्याघ्रेभमेषाजमुखा नानाप्राणिमहामुखाः॥ २७.३४ ॥

व्याघ्रचर्मपरीधाना नग्ना ज्वालामुखाः परे॥
गोकर्णा गजकर्णाश्च बहुपादमुखेक्षणाः॥ २७.३५ ॥

विचित्रवाहनाश्चैव नानायुधधरास्तथा॥
गीतवादित्रतत्त्वज्ञाः सत्त्वगीतरसप्रियाः॥ २७.३६ ॥

तान्दृष्ट्वा पार्वती प्राह कतिसंख्याभिधास्त्वमी॥ २७.३७ ॥

॥श्रीशंकर उवाच॥
असंख्ये यास्त्वमी देवी असंख्येयाभिधास्तथा॥
जगदापूरितं सर्वमेतैर्भीमैर्महाबलैः॥ २७.३८ ॥

सिद्धक्षेत्रेषु रथ्यासु जीर्णोद्यानेषु वेश्मसु॥
दानवानां शरीरेषु बालेषून्मत्तकेषु च॥ २७.३९ ॥

एते विशति मुदिता नानाहारविहारिणः॥
ऊष्मपाः फेनपाश्चैव धूम्रपा मधुपायिनः॥
मदाहाराः सर्वभक्ष्यास्तथान्ये चाप्यभोजनाः॥ २७.४० ॥

गीतनृत्योपहाराश्च नानावाद्यरवप्रियाः॥
अनंतत्वादमीषां च वक्तुं शक्या न वै गुणाः॥ २७.४१ ॥

॥श्रीदेव्युवाच॥
मनःशिलेन कल्केन य एष च्छुरिताननः॥
तेजसा भास्कराकारो रूपेण सदृशस्तव॥ २७.४२ ॥

आकर्ण्याकर्ण्य ते देव गणैर्गीतान्महागुणान्॥
मुहुर्नृत्यति हास्यं च विदधाति मुहुर्मुहुः॥ २७.४३ ॥

सदाशिवशिवेत्येवं विह्वलो वक्ति यो मुहुः॥
धन्योऽमीदृशी यस्य भक्तिस्त्वयि महेश्वरे॥ २७.४४ ॥

एनं विज्ञातुमिच्छामि किंनामासौ गणस्तव॥
॥श्रीशंकर उवाच॥
स एष वीरक देवी सदा मेद्रिसुते प्रियः॥ २७.४५ ॥

नानाश्चर्यगुणाधारः प्रतीहारो मतोंऽबिके॥
॥देव्युवाच॥
ईदृशस्य सुतस्यापि ममोऽकंठा पुरांतक॥ २७.४६ ॥

कदाहमीदृशं पुत्रं लप्स्याम्यानंददायकम्॥
॥शर्व उवाच॥
एष एव सुतस्तेस्तु यावदीदृक्परो भवेत्॥ २७.४७ ॥

इत्युक्ता विजयां प्राह शीघ्रमानय वीरकम्॥
विजया च ततो गत्वा वीरकं वाक्यमब्रवीत्॥ २७.४८ ॥

एहि वीरक ते देवी गिरिजा तोषिता शुभा॥
त्वममाह्वयति सा देवी भवस्यानुमते स्वयम्॥ २७.४९ ॥

इत्युक्तः संभ्रमयुतो मुखं संमार्ज्य पाणिना॥
देव्याः समीपमागच्छज्जययाऽनुगतः शनैः॥ २७.५० ॥

तं दृष्ट्वा गिरिजा प्राह गिरामधुरवर्णया॥
एह्येहि पुत्र दत्तस्त्वं भवेन मम पुत्रकः॥ २७.५१ ॥

इत्युक्तो दंडवद्देवीं प्रणम्यावस्थितः पुरः॥
माता ततस्तमालिंग्य कृत्वोत्संगे च वीरकम्॥ २७.५२ ॥

चुचुंब च कपोले तं गात्राणि च प्रमार्जयत्॥
भूषयामास दिव्यैस्तं स्वयं नानाविभूषणैः॥ २७.५३ ॥

एवं संकल्प्य तं पुत्रं लालयित्वा उमाचिरम्॥
उवाच पुत्र क्रीडेति गच्छ सार्धं गणैरिति॥ २७.५४ ॥

ततश्चिक्रीड मध्ये स गणानां पार्वतीसुतः॥
मुहुर्मुहुः स्वमनसि स्तुवन्भक्तिं स शांकरीम्॥ २७.५५ ॥

प्रणम्य सर्वभूतानि प्रार्थयाम्यस्मि दुष्करम्॥
भक्त्या भजध्वमीशानं यस्या भक्तेरिदं फलम्॥ २७.५६ ॥

क्रीडितुं वीरके याते ततो देवी च पार्वती॥
नानाकथाभिस्चिक्रीड पुनरेव जटाभृता॥ २७.५७ ॥

ततो गिरिसुताकण्ठे क्षिप्तबाहुर्महेश्वरः॥
तपसस्तु विशेषार्थं नर्म देवीं किलाब्रवीत्॥ २७.५८ ॥

स हि गौरतनुः शर्वो विशेषाच्छशिशोभितः॥
रंजिता च विभावर्या देवी नीलोत्पलच्छविः॥ २७.५९ ॥

॥शर्व उवाच॥
शरीरे मम तन्वंगी सिते भास्यसितद्युतिः॥
भुजंगीवासिता शुभ्रे संश्लिष्टा चन्दने तरौ॥ २७.६० ॥

चंद्रज्योत्स्नाभिसंपृक्ता तामसी रजनी यथा॥
रजनी वा सिते पक्षे दृष्टिदोषं ददासि मे॥ २७.६१ ॥

इत्युक्ता गिरिजा तेन कण्ठं शर्वाद्विमुच्य सा॥
उवाच कोपरक्ताक्षी भृकुटीविकृतानना॥ २७.६२ ॥

स्वकृतेन जनः सर्वो जनेन परिभूयते॥
अवश्यमर्थी प्राप्नोति खण्डनां शशिखंडभृत्॥ २७.६३ ॥

तपोभिर्दीप्तचरितैर्यत्त्वां प्रार्थितवत्यहम्॥
तस्य मे नियमस्यैवमवमानः पदेपदे॥ २७.६४ ॥

नैवाहं कुटिला शर्व विषमा न च धूर्जटे॥
स्वदोषैस्त्वं गतः क्षांतिं तथा दोषाकरश्रियः॥ २७.६५ ॥

नाहं मुष्णामि नयने नेत्रहंता भवान्भव॥
भगस्तत्ते विजानाति तथैवेदं जगत्त्रयमा॥ २७.६६ ॥

मूर्ध्नि शूलं जनयसे स्वैर्दोषैर्मामदिक्षिपन्॥
यत्त्वं मामाह कृष्णेति महाकालोऽसि विश्रुतः॥ २७.६७ ॥

यास्याम्यहं परित्यक्तुमात्मानं तपसा गिरिम्॥
जीवंत्या नास्ति मे कृत्यं धूर्तेन परिभूतया॥ २७.६८ ॥

निशम्य तस्या वचनं कोपतीक्ष्णाक्षरं भवः॥
उवाचाथ च संभ्रांतो दुर्ज्ञेयचरितो हरः॥ २७.६९ ॥

न तत्त्वज्ञासि गिरिजे नाहं निंदापरस्तव॥
चाटूक्तिबुद्ध्या कृतवांस्त वाहं नर्मकीर्तनम्॥ २७.७० ॥

विकल्पः स्वच्छचित्तेति गिरिजैषा मम प्रिया॥
प्रायेण भूतिलिप्तानामन्यथा चिंतिता हृदि॥ २७.७१ ॥

अस्मादृशानां कृष्णांगि प्रवर्तंतेऽन्यथा गिरः॥
यद्येवं कुपिता भीरु न ते वक्ष्याम्यहं पुनः॥ २७.७२ ॥

नर्मवादी भविष्यामि जहि कोपं सुचिस्मिते॥
शिरसा प्रणतस्तेऽहं रचितस्ते मयाञ्जलिः॥ २७.७३ ॥

दीनेनाप्यपमानेन निंदिता नमि विक्रियाम्॥
वरमस्मि विनम्रोऽपि न त्वं देवि गुणान्विता॥ २७.७४ ॥

इत्यनेकैश्चाटुवाक्यैः सूक्तैर्देवेन बोधिता॥
कोपं तीव्रं न तत्याज सती मर्मणि घट्टिता॥ २७.७५ ॥

अवष्टब्धावथ क्षिप्त्वा पादौ शंकरपाणिना॥
विपर्यस्तालका वेगाद्गन्तुमैच्छत शैलजा॥ २७.७६ ॥

तस्यां व्रजन्त्यां कोपेन पुनराह पुरांतकः॥
सत्यं सर्वैरवयवैः सुतेति सदृशी पितुः॥ २७.७७ ॥

हिमाचलस्य श्रृंगैस्तैर्मेघमालाकुलैर्मनः॥
तथा दुरवागाह्योऽसौ हृदयेभ्यस्तवाशयः॥ २७.७८ ॥

काठिन्यं कष्टमस्मिंस्ते वनेभ्यो बहुधा गतम्॥
कुटिलत्वं नदीभ्यस्ते दुःसेव्यत्वं हिमादपि॥ २७.७९ ॥

संक्रांतं सर्वमेवैतत्तव देवी हिमाचलात्॥
इत्युक्ता सा पुनः प्राह गिरिशं सैलजा तदा॥ २७.८० ॥

कोपकंपितधूम्रास्या प्रस्फुरद्दशनच्छदा॥
मा शर्वात्मोपमानेन निंद त्वं गुणिनो जनान्॥ २७.८१ ॥

तवापि दुष्टसंपर्कात्संक्रांतं सर्वमेवहि॥
व्यालेभ्योऽनेकजिह्वत्वं भस्मनः स्नेहवन्ध्यता॥ २७.८२ ॥

हृत्कालुष्यं शशांकात्ते दुर्बोधत्वं वृषादपि॥
अथवा बहुनोक्तेन अलं वाचा श्रमेण मे॥ २७.८३ ॥

श्मशानवास आसीस्त्वं नग्नत्वान्न तव त्रपा॥
निर्घृणत्वं कपालित्वादेवं कः शक्नुयात्तवं॥ २७.८४ ॥

इति श्रीस्कांदे महापुराण एकाशी तिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे कुमारेश्वरमाहात्म्ये पार्वतीप्रकोपवर्णनंनाम सप्तविंशोऽध्यायः॥ २७ ॥ छ ॥