स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/कौमारिकाखण्डः/अध्यायः १६

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः १५ स्कन्दपुराणम्
अध्यायः १६
वेदव्यासः
अध्यायः १७ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६

॥ तारक उवाच॥
राज्येन बुद्‌बुदाभेन स्त्रीभिरक्षैश्च पानकैः॥
मोहितो जन्म लब्ध्वात्र त्यजते पौरुषं नरः॥ १६.१ ॥
जन्म तस्य वृथा सर्वमाकल्पांतं न संशयः॥ १६.२ ॥
मातापितृभ्यां न करोति कामान्बन्धूनशोकान्न करोति यो वा॥
कीर्तिं हि वा नार्जयते न मानं नरः स जातोऽपि मृतोऽत्र लोके॥ १६.३ ॥
तस्माज्जयायामरपुंगवानां त्रैलोक्यलक्ष्मीहरणाय शीघ्रम्॥
संयोज्यतां मे रथमष्टचक्रं बलं च मे दुर्जयदैत्यचक्रम्॥ १६.४ ॥
ध्वजं च मे कांचनपट्टबन्धं छत्रं च मे मौक्तिकजालबद्धम्॥
अद्याहमासां सुरकामिनीनां धम्मील्लकांश्चाग्रथितान्करिष्ये॥ १६.५ ॥
यथा पुरा मर्कटको जनन्यास्तस्याश्च सत्येन तु तारकः स्याम्॥ १६.६ ॥
॥नारद उवाच॥
तारकस्य वचः श्रुत्वा ग्रसनोनाम दानवः॥
सेनानीर्दैत्यराजस्य तथा चक्रेऽविलंबितम्॥ १६.७ ॥
आहत्य भेरीं गम्भीरां दैत्यानाहूय सत्वरः॥
सज्जं चक्रे रथं दैत्यो दैत्यराजस्य धीमतः॥ १६.८ ॥
गरुडानां सहस्रेण गरुडोपमितत्विषा॥
ते हि पुत्राः सुपर्णस्य संस्थिता मेरुकन्दरे॥ १६.९ ॥
विजित्य दैत्यराजेन वाहनत्वे प्रकल्पिताः॥
अष्टाष्टचक्रः सरथश्चतुर्योजनविस्तृतः॥ १६.१० ॥
नानाक्रीडागृहयुतो गीतवाद्यमनोहरः॥
गंधर्वनगराकारः संयुक्तः प्रत्यदृस्यत॥ १६.११ ॥
आजग्मुस्तत्र दैत्याश्च दशा चंडपराक्रमाः॥
कोटिकोटिपरिवारा अन्ये च बहवो रणे॥ १६.१२ ॥
तेषामग्रेसरो जम्भः कुजम्भोनंतरस्तथा॥
महिषः कुञ्जरो मेषः कालनेमिर्निमिस्तथा॥ १६.१३ ॥
मथनो जंभकः शुम्भो दैत्येंद्रा दश नायकाः॥
दैत्येंद्रा गिरिवर्ष्माणः संति चंडपराक्रमाः॥ १६.१४ ॥
नानाविधप्रहरणा नानाशस्त्रास्त्रपारगाः॥
तारकस्याभवत्केतुर्बहूरूपो महाभयः॥ १६.१५ ॥
क्वचिच्च राक्षसो घोरः पिशाचध्वांक्षगृध्रकः॥
एवं बहुविधाकारः स केतुः प्रत्यदृश्यत॥ १६.१६ ॥
केतुना मकरेणापि सेनानीर्ग्रसनो बभौ॥
पैशाचं यत्र वदनं जंभस्यासीदयस्मयम्॥ १६.१७ ॥
खरो विधुतलांगूलः कुजम्भस्याभवद्ध्वजे॥
महिषस्य च गोमायुः कांतो हैमस्तथां बभौ॥ १६.१८ ॥
गृध्रो वै कुंजरस्यासीन्मेषस्याभूच्च राक्षसः॥
कालनेमेर्महाकालो निमेरासीन्महातिमिः॥ १६.१९ ॥
राक्षसी मथनस्यापि ध्वांक्षोऽभूज्जंभकस्य च॥
महावृकश्च शुम्भस्य ध्वजा एवंविधा बभुः॥ १६.२० ॥
अनेकाकारविन्यासादन्येषां च ध्वजा भवन्॥
शतेन शीघ्रवेगानां व्याघ्राणां हेममालिनाम्॥ १६.२१ ॥
ग्रसनस्य रथो युक्तो महामेघरवो बभौ॥
शतेन चापि सिंहानां रथो जंभस्य योजितः॥ १६.२२ ॥
कुजंभस्य रथो युक्तः पिशाचवदनैः खरैः॥
तावद्भिर्महिषस्योष्टैर्गजस्य च हयैर्युतः॥ १६.२३ ॥
मेषस्य द्वीपिभिर्भीमैः कुञ्जरैः कालनेमिनः॥
पर्वतं वै समारूढो निश्चित्य विधृतं गजैः॥ १६.२४ ॥
चतुर्दंष्ट्रैर्गंधवद्भिश्चर्भिर्मेघसन्निभैः॥
शतहस्तायते कृष्णे तुरंगे हेमभूषणे॥ १६.२५ ॥
सितचामरजालेन शोभिते पुष्पदामनि॥
मथनोनाम दैत्येन्द्रः पाशहस्तो व्यराजत॥ १६.२६ ॥
किंकिणीमालिनं चोष्ट्रमारूढोऽभूच्च जंभकः॥
कालमुंचं महामेघमारूढः शुम्भदानवः॥ १६.२७ ॥
अन्ये च दानवा वीरा नानावाहनहेतयः॥
प्रचण्डचित्रवर्माणः कुण्डलोष्णीषभूषिताः॥ १६.२८ ॥
नानाविधोत्तरासंगा नानामाल्यविभूषणाः॥
नानासुगंधगंधाढ्या नानाबंधिशतस्तुताः॥ १६.२९ ॥
नानावाद्यपरिस्यंदसाग्रेसरमहारथाः॥
नानाशौर्यकथासक्तास्तस्मिन्सैन्ये महारथाः॥ १६.३० ॥
तद्बलं दैत्यसिंहस्य भीमरूपं व्यदृश्यत॥
भूमिरेणुसमालिंगत्तुरंगरथपत्तिकम्॥ १६.३१ ॥
स च दैत्येश्वरः क्रुद्धः समारूढो महारथम्॥
दशभिः शुशुबे दैत्यैर्दशबाहुरिवेश्वरः॥
जगद्धंतुं प्रवृत्तो वा प्रतस्थेऽसौ सुरान्प्रति॥ १६.३२ ॥
एतस्मिन्नंतरे वायुर्देवदूतः सुरालयम्॥
दृष्ट्वा तद्दानव बलं जगामेंद्रस्य शंसितुम्॥ १६.३३ ॥
स गत्वा तु सभां दिव्यां महेंद्रस्य महात्मनः॥
शशंस मध्ये देवानामिदं कार्यमुपस्थितम्॥ १६.३४ ॥
तच्छ्रुत्वा देवराजः स निमीलितविलोचनः॥
बृहस्पतिमुवाचेदं वाक्यं काले महामतिः॥ १६.३५ ॥
॥इन्द्र उवाच॥
संप्राप्तोऽतिविमर्दोऽयं देवानां दानवैः सह॥
कार्यं किमत्र तद्ब्रुहि नीत्युपायोपबृंहितम्॥ १६.३६ ॥
एतच्छ्रुत्वा च वचनं महेंद्रस्य गिरांपतिः॥
प्रत्युवाच महाभागो बॉहस्पति रुदारधीः॥ १६.३७ ॥
॥बृहस्पतिरुवाच॥
सामपूर्वं स्मृता नीतिश्चतुरंगामनीकिनीम्॥
जिगीषतां सुरश्रेष्ठ स्थितिरेषा सनातनी॥ १६.३८ ॥
साम दानं च भेदश्च चतुर्थो दंड एव च॥
नीतौ क्रमात्प्रयोज्याश्च देशकालविशेषतः॥ १६.३९ ॥
तत्र साम प्रयोक्तव्यमार्येषु गुणवत्सु च॥
दानं लुब्धेषु भेदश्च शंकितोष्वितो निश्चयः॥ १६.४० ॥
दण्डश्चापि प्रयोक्तव्यो नित्यकालं दुरात्मसु॥
साम दैत्येषु नैवास्ति निर्गुणत्वाद्दुरात्मसु॥ १६.४१ ॥
श्रिया तेषां च किं कार्यं समृद्धानां तथापि यत्॥
जातिधर्मेण चाभेद्या विधातुरपि ते मताः॥ १६.४२ ॥
एको ह्युपायो दंडोऽत्र भवतां यदि रोचते॥
दुर्जनः सुजनत्वाय कल्पते न कदाचन॥ १६.४३ ॥
लालितः पालितो वापि स्वस्वभावं न मुंचति॥
एवं मे मन्यते बुद्धिर्भवंतो यद्व्यवस्यताम्॥ १६.४४ ॥
एवमुक्तः सहस्राक्ष एवमेवेत्युवाच ह॥
कर्तव्यतां च संचिंत्य प्रोवाचामरसंसदि॥ १६.४५ ॥
बहुमानेन मे वाचं श्रृणुध्वं नाकवासिनः॥ १६.४६ ॥
भवंतो यज्ञभोक्तारः सतामिष्टाश्च सात्त्विकाः॥
स्वेस्वे पदे स्थिता नित्यं जगतः पालने रताः॥ १६.४७ ॥
भवतां च निमित्तेन बाधंते दानवेश्वराः॥
तेषां समादि नैवास्ति दंड एव विधीयताम्॥ १६.४८ ॥
क्रियतां समरे बुद्धिः सैन्यं संयोज्यतामिति॥
आवाद्यंतां च शस्त्राणि पूज्यं तां शस्त्रदेवताः॥ १६.४९ ॥
इत्युक्ताः समनह्यंत देवानां ये प्रधानतः॥
वाजिनामयुतेनाजौ हेमपट्टपरिष्कृताः॥ १६.५० ॥
वाहनानि विमानानि योजयंतु ममामराः॥
यमं सेनापतिं कृत्वा शीघ्रं निर्यात देवताः॥ १६.५१ ॥
नानाश्चर्यगुणोपेता दुर्जया देवदानवैः॥
रथो मातलिना युक्तो महेंद्रस्याप्यदृश्यत॥ १६.५२ ॥
यमो महिषमास्थाय सेनाग्रे समवर्तत॥
चंडकिंकिणिवृंदेन सर्वतः परिवारितः॥ १६.५३ ॥
कल्पकालोज्जवालापूरितांबरगोचरः॥
हुताश उरणारूढः शक्तिहस्तो व्यवस्थितः॥ १६.५४ ॥
पवनोंऽकुशपाणिस्तु विस्तारितमहाजवः॥
महाऋक्षं समारूढं सेनाग्रे समदृश्यत॥ १६.५५ ॥
भुजगेन्द्रं समारूढो जलेशो भगवान्स्वयम्॥
महापाशधरो वीरः सेनायां समवर्तत॥ १६.५६ ॥
नरयुक्ते रथे दिव्ये धनाध्यक्षो व्यचीचरत्॥
महासिंहरवो युद्धे गदाहस्तो व्यवस्थितः॥ १६.५७ ॥
राक्षसेशोऽथ निर्ऋती रथे रक्षोमुखैर्हयैः॥
धन्वी रक्षोगणवृतो महारावो व्यदृश्यत॥ १६.५८ ॥
चंद्रादित्यावश्विनौ च वसवः साध्यदेवताः॥
विश्वेदेवाश्च रुद्राश्च सन्नद्धास्तस्थुराहवे॥ १६.५९ ॥
हेमपीठत्तरासंगाश्चित्रवर्मायुधध्वजाः॥
गंधर्वाः प्रत्यदृश्यन्त कृत्वा विश्वावसुं मुखे॥ १६.६० ॥
तथा रक्तोत्तरासंगा निर्मलायोविभूषणाः॥
गृध्रध्वजा अदृश्यंत राक्षसा रक्तमूर्धजाः॥ १६.६१ ॥
तथा भीमाशनिकराः कृष्णवस्त्रा महारथाः॥
यक्षास्तत्र व्यदृश्यंत मणिभद्रादिकोटिशः॥ १६.६२ ॥
ताम्रोलूकध्वजा रौद्रा द्वीपिचर्मांबरास्तथा॥
पिशाचास्तत्र राजंते महावेगपुरःसराः॥ १६.६३ ॥
तथैव श्वेतवसनाः सितपट्टपताकिनः॥
मत्तेभवाहनप्रायाः किंनरास्तस्थुराहवे॥ १६.६४ ॥
मुक्ताजाल पिरष्कारो हंसो हारसमप्रभः॥
केतुर्जलधिनाथस्य सौम्यरूपो व्यराजत॥ १६.६५ ॥
पंचरागमहारत्नविटंको धनदस्य च॥
ध्वजः समुत्थितो भाति यातुकाम इवांबरम्॥ १६.६६ ॥
कार्ष्णलोहमयो ध्वांक्षो यमस्याभून्महाध्वजः॥
राक्षसेशस्य वदनं प्रेतस्य ध्वज आबभौ॥ १६.६७ ॥
हेमसिंहध्वजौ देवौ चन्द्रार्कवमितद्युति॥
कुंभेन चित्रवर्णेन केतुराश्विनयोरभूत्॥ १६.६८ ॥
मातंगो हेमरचितश्चित्ररत्नपरिष्कृतः॥
ध्वजः शतक्रतोरासीत्सितचा मरसंस्थितः॥ १६.६९ ॥
अन्येषां च ध्वजास्तत्र नानारूपा बभू रणे॥
सनागयक्षगंधर्वमहोरगनिशाचरा॥ १६.७० ॥
सेना सा देवराजस्य दुर्जया प्रत्यदृश्यत॥
कोटयस्तास्त्रयस्त्रिंशन्नानादेवकायिनाम्॥ १६.७१ ॥
हैमाचलाभे सितकर्णचामरे सुवर्णपद्मामलसुंदरस्रजि॥
कृताभिरामोज्ज्वलकुंकुमांकुरे कपोललीताविविमुक्तरावे॥ १६.७२ ॥
श्रितस्तदैरावणनामकुंजरे महाबलश्चित्रविशेषितांबरः॥
विशालवज्रांगवितानभूषितः प्रकीर्णकेयूरभुजाग्रमंडलः॥ १६.७३ ॥
सहस्रदृग्बंदिसहस्रसंस्तुतस्त्रिविष्टपेऽशोभत पाकशासनः॥ १६.७४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारीकाखण्डे तारकासुरदेवेन्द्रयुद्धोपक्रमवर्णनंनाम षोडशोऽध्यायः॥ १६ ॥