स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/कौमारिकाखण्डः/अध्यायः २९

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः २८ स्कन्दपुराणम्
अध्यायः २९
वेदव्यासः
अध्यायः ३० →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६


॥नारद उवाच॥
व्रजंती गिरिजाऽपश्यत्सखीं मातुर्महाप्रभाम्॥
कुसुमामोदिनींनाम तस्य शैलस्य देवताम्॥ २९.१ ॥

सापि दृष्ट्वा गिरिसुतां स्नेहविक्लवमानसा॥
क्वपुनर्गच्छसीत्युच्चैरालिंग्योवाच देवता॥ २९.२ ॥

सा चास्यै सर्वमाचख्यौ शंकरात्कोपकारणम्॥
पुनश्चोवाच गिरिजा देवतां मातृसंमताम्॥ २९.३ ॥

नित्यं शैलाधिराजस्य देवता त्वमनिंदिते॥
सर्वं च सन्निधानं च मयि चातीव वत्सला॥ २९.४ ॥

तदहं संप्रवक्ष्यामि यद्विधेयं तवाधुना॥
अथान्य स्त्रीप्रवेशे तु समीपे तु पिनाकिनः॥ २९.५ ॥

त्वयाख्येयं मम शुभे युक्तं पश्चात्करोम्यहम्॥
तथेत्युक्ते तया देव्या ययौ देवी गिरिं प्रति॥ २९.६ ॥

रम्ये तत्र महाशृंगे नानाश्चर्योपशोभिते॥
विभूषणादि संन्यस्य वृक्षवल्कलधारिणी॥ २९.७ ॥

तपस्तेपे गिरिसुता पुत्रेण परिपालिता॥
ग्रीष्मे पंचाग्निसंतप्ता वर्षासु च जलोषिता॥ २९.८ ॥

स्थंडिलस्था च हेमंते निराहारा तताप सा॥
एतस्मिन्नंतरे दैत्यो ह्यंधकस्य सुतो बली॥ २९.९ ॥

ज्ञात्वा गतां गिरिसुतां पितुर्वैरमनुस्मरन्॥
आडिर्नाम बकभ्राता रहस्यांतरप्रेक्षकः॥ २९.१० ॥

जिते किलांधके दैत्ये गिरिशेनामरद्विषि॥
आडिश्चकार विपुलं तपो हरजिगीषया॥ २९.११ ॥

तमागत्याब्रवीद्ब्रह्मा तपसा परितोषितः॥
ब्रूहि किं वासुरश्रेष्ठ तपसा प्राप्तुमिच्छसि॥ २९.१२ ॥

ब्रह्माणमाह दैत्यस्तु निर्मृत्युत्वमहं वृणे॥
॥ब्रह्मोवाच॥
न कश्चिच्च विना मृत्युं जंतुरासुर विद्यते॥ २९.१३ ॥

यतस्ततोऽपि दैत्येंद्र मृत्युः प्राप्यः शरीरिणा॥
इत्युक्तस्तं तथेत्याह तुष्टः कमलसंभवम्॥ २९.१४ ॥

रूपस्य परिवर्तो मे यदा स्यात्पद्मसंभव॥
तदा मृत्युर्मम भवेदन्यथा त्वमरो ह्यहम्॥ २९.१५ ॥

इत्युक्तस्तं तथेत्याह तुष्टः कमलसंभवः॥
इत्युक्तोऽमरतां मेने दैत्यराज्यस्थितोऽसुरः॥ २९.१६ ॥

आजगाम स च स्थानं तदा त्रिपुरघातिनः॥
आगतो ददृशे तं च वीरकं द्वार्यवस्थितम्॥ २९.१७ ॥

तं चासौ वंचयित्वा च आडिः सर्पशरीरभृत्॥
अवारितो वीरकेण प्रविवेश हरांतिकम्॥ २९.१८ ॥

भुजंगरूपं संत्यज्य बभूवाथ महासुरः॥
उमारूपी छलयितुं गिरिशं मूढचेतनः॥ २९.१९ ॥

कृत्वोमायास्ततो रूपमप्रतर्क्यमनोहरम्॥
सर्वावयवसंपूर्णं सर्वाभिज्ञानसंवृतम्॥ २९.२० ॥

चक्रे भगांतरे दैत्यो दंतान्वज्रोपमान्दृढान्॥
तीक्ष्णाग्रान्बुद्धिमोहेन गिरिशं हंतुमुद्यतः॥ २९.२१ ॥

कृत्वोमारूपमेवं स स्थितो दैत्यो हरांतिके॥
तां दृष्ट्वा गिरिशस्तुषुटः समालिंग्य महासुरम्॥ २९.२२ ॥

मन्यमानो गिरिसुतां सर्वै रवयवांतरैः॥
अपृच्छत्साधु ते भावो गिरिपुत्री ह्यकृत्रिमा॥ २९.२३ ॥

या त्वं मदशयं ज्ञात्वा प्राप्तेह वरवर्णिनि॥
त्वया विरहितः शून्यं मन्योस्मिन्भुवनत्रये॥ २९.२४ ॥

प्राप्ता प्रसन्ना या त्वं मां युक्तमेवंविधं त्वयि॥
इत्युक्ते गूहयंश्चेष्टामुमारूप्यसुरोऽब्रवीत्॥ २९.२५ ॥

यातास्मि तपसश्चर्तुं कालीवाक्यात्तवातुलम्॥
रतिश्च तत्र मे नाभूत्ततः प्राप्ता तवांतिकम्॥ २९.२६ ॥

इत्युक्तः शंकरः शंकां किंचित्प्राप्यवधारयत्॥
कुपिता मयि तन्वंगी प्रत्यक्षा च दृढव्रता॥ २९.२७ ॥

अप्राप्तकामा संप्राप्ता किमेतत्संशयो मम॥
रहसीति विचिंत्याथ अभिज्ञानाद्विचारयन्॥ २९.२८ ॥

नापश्यद्वामपार्श्वे तु तस्यांकं पद्मलक्षणम्॥
लोम्नामावर्तचरितं ततो देवः पिनाकधृक्॥ २९.२९ ॥

बुद्धा तां दानवीं मायां किंचित्प्रहसिताननः॥
मेढ्रे रौद्रास्त्रमाधाय चक्रे दैत्यमनोरथम्॥ २९.३० ॥

स रुदन्भैरवाज्रावानवसादं गतोऽसुरः॥
अबुध्यद्वीरको नैतदसुरेंद्रनिषूदनम्॥ २९.३१ ॥

हते च मारुतेनाशुगामिना नगदेवता॥
अपरिच्छिन्नतत्त्वार्था शैलपुत्र्यां न्यवेदयत्॥ २९.३२ ॥

श्रुत्वा वायुमुखाद्देवी क्रोधरक्तातिलोचना॥
अपस्यद्वीरकं पुत्रं हृदयेन विदूयता॥ २९.३३ ॥

मातरं मां परित्यज्य यस्मात्त्वं स्नेहविह्वलाम्॥
विहितावसरः स्त्रीणां शंकरस्य रहोविधौ॥ २९.३४ ॥

तस्मात्ते परुषा रूक्षा जडा हृदय वर्जिता॥
गणेशाक्षरसदृशा शिला माता भविष्यति॥ २९.३५ ॥

एवमुत्सृष्टशापाया गिरिपुत्र्यास्त्वनंतरम्॥
निर्जगाम मुखात्क्रोधः सिंहरूपी महाबलः॥ २९.३६ ॥

पश्चात्तापं समश्रित्य तया देव्या विसर्जितः॥
स तु सिंहः करालास्यो महाकेसरकंधरः॥ २९.३७ ॥

प्रोद्धूतबललांगूलदंष्ट्रोत्कट गुहामुखः॥
व्यावृतास्यो ललज्जिह्वः क्षामकुक्षिश्चिखादिषुः॥ २९.३८ ॥

तस्यास्ये वर्तितुं देवी व्यवस्यत सती तदा॥
ज्ञात्वा मनोगतं तस्या भगवांश्चतुराननः॥ २९.३९ ॥

आजगामाश्रमपंद संपदामाश्रयं ततः॥
आगम्योवाच तां ब्रह्मा गिरिजां मृष्टया गिरा॥ २९.४० ॥

किं देवी प्राप्तुकामासि किमलभ्यं ददामि ते॥
तच्छ्रुत्वोवाच गिरिजा गुरुगौरवगर्भितम्॥ २९.४१ ॥

तपसा दुष्करेणाप्तः पतित्वे शंकरो मया॥
स मां श्यामलवर्णेति बहुशः प्रोक्तवान्भवः॥ २९.४२ ॥

स्यामहं कांचनाकारा वाल्लभ्येन च संयुता॥
भर्तुर्भूतपतेरंगे ह्येकतो निर्विशंकिता॥ २९.४३ ॥

तस्यास्तद्भाषितं श्रुत्वा प्रोवाच जलजासनः॥
एवं भवतु भूयस्त्वं भर्तुर्देहार्धधारिणी॥ २९.४४ ॥

ततस्तस्याः शरीरात्तु स्त्री सुनीलांबुजत्विषा॥
निर्गता साभवद्भीमा घंटाहस्ता त्रिलोचना॥ २९.४५ ॥

नानाभरणपूर्णांगी पीतकौशेयवासिनी॥
तामब्रवीत्ततो ब्रह्मा देवीं नीलांबुजत्विषम्॥ २९.४६ ॥

अस्माद्भूधरजा रदेहसंपर्कात्त्वं ममाज्ञया॥
संप्राप्ता कृतकृत्यत्वमेकानंशा पुराकृतिः॥ २९.४७ ॥

य एष सिंहः प्रोद्भूतो देव्याः क्रोधाद्वरानने॥
स तेस्तु वाहनो देवी केतौ चास्तु महाबलः॥ २९.४८ ॥

गच्छ विंध्याचले तत्र सुरकार्यं करिष्यति॥
अत्र शुंभनिशुंभौ च हत्वा तारकसैन्यपौ॥ २९.४९ ॥

पांचालोनाम यक्षोऽयं यक्षलक्षपदानुगः॥
दत्तस्ते किंकरो देवी महामायाशतैर्युतः॥ २९.५० ॥

इत्युक्ता कौशिकी देवी ततेत्याह पितामहम्॥
निर्गतायां च कौशिक्यां जाता स्वैराश्रिता गुणैः॥ २९.५१ ॥

सर्वैः पूर्वभवोपात्तैस्तदा स्वयमुपस्तितैः॥
उमापि प्राप्तसंकल्पा पश्चात्तापपरायणा॥ २९.५२ ॥

मुहुः स्वं परिनिंदंती जगाम गिरिशांतिकम्॥
संप्रयांतीं च तां द्वारी अपवार्य समाहितः॥ २९.५३ ॥

रुरोध वीरको देवीं हेमवेत्रलताधरः॥
तामुवाच च कोपेन तिष्ठ तिष्ठ क्व यासि च॥ २९.५४ ॥

प्रयोजनं न तेऽस्तीह गच्छ यावन्न भर्त्स्यसे॥
देव्या रूपधरो दैत्यो देवं वंचयितुं त्विह॥ २९.५५ ॥

प्रविष्टो न च दृष्टोऽसौ स च देवेन घातितः॥
घातिते चाहमाक्षिप्तो नीलकण्ठेन धीमता॥ २९.५६ ॥

कापि स्त्री नापि मोक्तव्या त्वया पुत्रेति सादरम्॥
तस्मात्त्वमत्र द्वारिस्था वर्षपूगान्यनेकशः॥ २९.५७ ॥

भविष्यसि न चाप्यत्र प्रवेशं लप्स्यसे व्रज॥
एका मे प्रविशेदत्र माता या स्नेहवत्सला॥ २९.५८ ॥

नगाधिराजतनया पार्वती रुद्रवल्लभा॥
इत्युक्ता तु ततो देवी चिंतयामास चेतसा॥ २९.५९ ॥

न सा नारी तु दैत्योऽसौ वायोर्नैवावबासत॥
वृथैव वीरकः शप्तो मया क्रोधपरीतया॥ २९.६० ॥

अकार्यं क्रियते मूढैः प्रायः क्रोधसमन्वितैः॥
क्रोधेन नश्यते कीर्तिः क्रोधो हंति स्थिरां श्रियम्॥ २९.६१ ॥

अपरिच्छिन्नसर्वार्था पुत्रं शापितवत्यहम्॥
विपरीतार्थबोद्धॄणां सुलभा विपदो यतः॥ २९.६२ ॥

संचिंत्यैवमुवाचेदं वीरकं प्रति शैलजा॥
अधो लज्जाविकारेण वदनेनांबुजत्विषा॥ २९.६३ ॥

अहं वीरक ते माता मा तेऽस्तु मनसो भ्रमः॥
शंकरस्यास्मि दयिता सुता तु हिमभूभृतः॥ २९.६४ ॥

मम गात्रस्थितिभ्रांत्या मा शंकां पुत्र भावय॥
तुष्टेन गौरता दत्ता ममेयं पद्मयोनिना॥ २९.६५ ॥

मया शप्तोऽस्यविदिते वृत्तांते दैत्यनिर्मिते॥
ज्ञात्वा नारीप्रवेशं तु शंकरे रहसि स्तिते॥ २९.६६ ॥

न निवर्तयितुं शक्यः शापः किं तु ब्रवीमि ते॥
मानुष्यां तु शिलायां त्वं शिलादात्संभविष्यसि॥ २९.६७ ॥

पुण्ये चाप्यर्बुदारण्ये स्वर्गमोक्षप्रदे नृणाम्॥
अचलेश्वरलिंगं तु वर्तते यत्र वीरक॥ २९.६८ ॥

वाराणस्यां विश्वनाथसमं तत्फलदं नृणाम्॥
प्रभासस्य च यात्राभिर्दशभिर्यत्फलं नृणाम्॥ २९.६९ ॥

तदेकयात्रया प्रोक्तमर्बुदस्य महागिरेः॥
यत्र तप्त्वा तपो मर्त्या देहधातून्विहाय च॥ २९.७० ॥

संसारी न पुनर्भूयान्महेश्वरवचो यथा॥
अर्बुदो यदि लभ्येत सेवितुं जन्मदुःखितैः॥ २९.७१ ॥

वाराणसीं च केदारं किं स्मरंति वृथैव ते॥
तत्राराध्य भवं देवं भवान्नन्दीति नामभृत्॥ २९.७२ ॥

शीघ्रमेष्यसि चात्रैव प्रतीहारत्वमाप्स्यसि॥
एवमुक्ते हृष्टरोमा वीरकः प्रणिपत्य ताम्॥ २९.७३ ॥

संस्तूय विविधैर्वाक्यैर्मातरं समभाषत॥
धन्योऽहं देवि यो लप्स्ये मानुष्यमतिदुर्लभम्॥ २९.७४ ॥

शापोऽनुग्रहरूपोऽयं विशेषादर्बुदाचले॥
समीपे यस्य पुण्योऽस्ति महीसागरसंगमः॥ २९.७५ ॥

ऊधः पृथिव्या देशोऽयं यो गिरेश्चार्णवांतरे॥
तत्र गत्वा महत्पुण्यमवाप्य भवभक्तितः॥ २९.७६ ॥

पुनरेष्यामि भो मातरित्युक्त्वाभूच्छिलासुतः॥
देवी च प्रविवेशाथ भवनं शशिमौलिनः॥ २९.७७ ॥

॥इत्यार्बुदाख्यानम्॥
ततो दृष्ट्वा च तां प्राह धिग्नार्य इति त्र्यंबकः॥ २९.७८ ॥

सा च प्रण्म्य तं प्राह सत्यमेतन्न मिथ्यया॥
जडः प्रकृतिभागोयं नार्यश्चार्हंति निन्दनाम्॥ २९.७९ ॥

पुरुषाणां प्रसादेन मुच्यंते भवसागरात्॥
ततः प्रहृष्टस्तामाह हरो योग्याऽधुना शुभे॥ २९.८० ॥

पुत्रं दास्यामि येन त्वं ख्यातिमाप्स्यसि शोभने॥
ततो रेम हि देव्या स नानाश्चर्यालयो हरः॥ २९.८१ ॥

ततो वर्षसहस्रेषु देवास्त्वरितमानसाः॥
ज्वलनं नोदयामासुर्ज्ञातुं शंकरचेष्टितम्॥ २९.८२ ॥

द्वारि स्थितं प्रतिहारं वंचयित्वा च पावकः॥
पारावतस्य रूपेण प्रविवेश हरांतिकम्॥ २९.८३ ॥

ददृशे तं च देवेशो विनतां प्रेक्ष्य पार्वतीम्॥
ततस्तां ज्वलनं प्राह नैतद्योग्यं त्वया कृतम्॥ २९.८४ ॥

यदिदं भुक्षुतं स्थानान्मम तेजो ह्यनुत्तमम्॥
गृहाण त्वं सुदुर्बुद्धे नो वा धक्ष्यामि त्वां रुषा॥ २९.८५ ॥

भीतस्ततोऽसौ जग्राह सर्वदेवमुखं च सः॥
तेन ते वह्निसहिता विह्वलाश्च सुराः कृताः॥ २९.८६ ॥

विपाट्य जठराण्येषां वीर्यं माहेश्वरं ततः॥
निष्क्रांतं तत्सरो जातं पारदं शतयोजनम्॥ २९.८७ ॥

वह्निश्च व्याकुलीभूतो गंगायां मुमुचे सकृत्॥
दह्यमाना च सा देवी तरंगैर्वहिरुत्सृजत्॥ २९.८८ ॥

जातस्त्रिभुवनक्यातस्तेन च श्वेतपर्वतः॥
एतस्मिन्नंतरे वह्निराहूतश्च हिमालये॥ २९.८९ ॥

सप्तर्षिभिर्वह्निहोमं कुर्वद्भिर्मंत्रवीर्यतः॥
आगत्य तत्र जग्राह वह्निर्भागं च तं हुतम्॥ २९.९० ॥

गतेऽह्न्यत्वस्मिंश्च तत्रस्थः पत्नी स्तेषामपश्यत॥
सुवर्णकदलीस्तंभनिभास्ताश्चंद्रलेखया॥ २९.९१ ॥

पश्यमानः प्रफुल्लाक्षो वह्निः कामवशं गतः॥
स भूयश्चिंतयामास न न्याय्यं क्षुभितोऽस्मि यत्॥ २९.९२ ॥

साध्वीः पत्नीर्द्विजेंद्राणामकामाः कामयाम्यहम्॥
पापमेतत्कर्म चोग्रं नश्यामि तृमवत्स्फुटम्॥ २९.९३ ॥

कृत्वैतन्नश्यते कीर्तिर्यावदाचंद्रतारकम्॥
एवं संचिंत्य बहुधा गत्वा चैव वनांतरम्॥ २९.९४ ॥

संयन्तुं नाभवच्छक्त उपायैर्बहुभिर्मनः॥
ततः स कामसंतप्तो मूर्छितः समपद्यत॥ २९.९५ ॥

ततः स्वाहा च भार्यास्य बुबुधे तद्विचेष्टितम्॥
ज्ञात्वा च चिंतयामास प्रहृष्टा मनसि स्वयम्॥ २९.९६ ॥

स्वां भार्यामथ मां त्यक्त्वा बहुवासादवज्ञया॥
भार्याः कामयते नूनं सप्तर्षीणां महात्मनाम्॥ २९.९७ ॥

तदासां रूपमाश्रित्य रमिष्ये तेन चाप्यहम्॥
ततस्त्वंगिरसो भार्या शिवानामेति शोभना॥ २९.९८ ॥

तस्या रूपं समाधाय पावकं प्राप्य साब्रवीत्॥
मामग्ने कामसंतप्तां त्वं कामयितुमर्हसि॥ २९.९९ ॥

न चेत्करिष्यसे देव मृतां मामुपधारय॥
अहमंगिरसो भार्या शिवानाम हुताशन॥ २९.१०० ॥

सर्वाभिः सहिता प्राप्ता ताश्च यास्यंत्यनुक्रमात्॥
अस्माकं त्वं प्रियो नित्यं त्वच्चित्ताश्च वयं तथा॥ २९.१०१ ॥

ततः स कामसंतप्तः संबभूव तया सह॥
प्रीते प्रीता च सा देवी निर्जगाम वनांतरात्॥ २९.१०२ ॥

चिंतयंती ममेदं चेद्रूपं द्रक्ष्यंति कानने॥
ते ब्राह्मणीनामनृतं दोषं वक्ष्यंति पावकात्॥ २९.१०३ ॥

तस्मादेतद्रक्षमाणा गरुडी संभवाम्यहम्॥
सुपर्णा सा ततो भूत्वा ददृशे श्वेतपर्वतम्॥ २९.१०४ ॥

शरस्तंबैः सुसंपृक्तं रक्षोभिश्च पिशाचकैः॥
सा तत्र सहसा गत्वा शैलपूष्ठं सुदुर्गमम्॥ २९.१०५ ॥

प्राक्षिपत्कांचने कुंडे शुक्रं तद्धारणेऽक्षमा॥
शिष्टानामपि देवीनां सप्तर्षीणां महात्मनाम्॥ २९.१०६ ॥

पत्नीसरूपतां कृत्वा कामयामास पावकम्॥
दिव्यं रूपमरूंधत्याः कर्तुं न शकितं तया॥ २९.१०७ ॥

तस्यास्तपःप्रभावेण भर्तुः शुश्रूषणेन च॥
षट्कृत्वस्तत्तु निक्षिप्तमग्निरेतः कुरुद्वह॥ २९.१०८ ॥

कुंडेऽस्मिंश्चैत्रबहुले प्रतिपद्येव स्वाहया॥
ततश्च पावको दुःखाच्छुशोच च मुमोह च॥ २९.१०९ ॥

आः पापं कृतमित्येव देहन्यासेऽकरोन्मतिम्॥
ततस्तं खेचरी वाणी प्राह मा मरणं कुरु॥ २९.११० ॥

भाव्यमेतच्च भाव्यर्थात्को हि पावक मुच्यते॥
भाव्यर्थेनापि यत्ते च परदारोप सेवनम्॥ २९.१११ ॥

कृतं तच्चेतसा तेन त्वामजीर्णं प्रवेक्ष्यति॥
श्वेतकेतोर्महायज्ञे घृतधाराभितर्पितम्॥ २९.११२ ॥

शोकं च त्यज नैतास्ताः स्वाहै वेयं तव प्रिया॥
श्वेतपर्वतकुंडस्थं पुत्रं त्वं द्रष्टुमर्हसि॥
ततो वह्निस्तत्र गत्वा ददृशे तनयं प्रभुम्॥ २९.११३ ॥

॥अर्जुन उवाच॥
कस्मात्स्वाहा करोद्रूपं षण्णां तासां महामुने॥ २९.११४ ॥

यत्ता भर्तृपराः साध्व्यस्तपस्विन्योग्निसंनिभाः॥
न बिभेति च किं ताभ्यः षड्भ्यः स्वाहाऽपराधिनी॥
भर्तृभक्त्या जगद्दग्धुं यतः शक्ताश्च ता मुने॥ २९.११५ ॥

॥नारद उवाच॥
सत्यमेतत्कुरुश्रेष्ठ श्रृणु तच्चापि कारणम्॥
येन तासां कृतं रूपं न वा शापं ददुश्च ताः॥ २९.११६ ॥

यत्र तद्वह्निना क्षिप्तं रुद्रतेजः सकृत्पुरा॥
गंगायां तत्र सस्नुस्ताः षटत्न्योऽज्ञनाभावतः॥ २९.११७ ॥

ततस्ता विह्वलीभूतास्तेजसा तेन मोहिताः॥
लज्जया च स्वभर्तॄणां गंगातीरस्थिता रहः॥ २९.११८ ॥

एतदंतमालोक्य चिकीर्षंती मनीषितम्॥
स्वाहा शरीरमाविश्यतासां तेजो जहार तत्॥ २९.११९ ॥

चिक्रीड वह्निजायापि यथा ते कथितं मया॥ २९.१२० ॥

उपकारमिमं ताभिः स्मरंतीभिश्च भारत॥
न शप्ता सा यतः शापो न देयश्चोपकारिणि॥ २९.१२१ ॥

ततः सप्तर्षयो ज्ञात्वा ज्ञानेनासुचितां गताः॥
तत्यजुः षट् तदा पत्नीर्विना देवीमरुंधतीम्॥ २९.१२२ ॥

विश्वामित्रस्तु भगवान्कुमारं शरणं गतः॥
स्तवं दिव्यं संप्रचक्रे महासेनस्य चापि सः॥ २९.१२३ ॥

अष्टोत्तरशतं नाम्नां श्रृणु त्वं तानि फाल्गुन॥
जपेन येषां पापानि यांति ज्ञानमवाप्नुयात्॥ २९.१२४ ॥

त्वं ब्रह्मवादी त्वं ब्रह्मा ब्राह्मणवत्सलः॥
ब्रह्मण्यो ब्रह्मदेवश्च ब्रह्मदो ब्रह्मसंग्रहः॥ २९.१२५ ॥

त्वं परं परमं तेजो मंगलानां च मंगलम्॥
अप्रमेयगुणश्चैव मंत्राणां मंत्रगो भवान्॥ २९.१२६ ॥

त्वं सावित्रीमयो देव सर्वत्रैवापराजितः॥
मंत्र शर्वात्मको देवः षडक्षरवतां वरः॥ २९.१२७ ॥

माली मौली पताकी च जटी मुंडी शिखंड्यपि॥
कुण्डली लांगली बालः कुमारः प्रवरो वरः॥ २९.१२८ ॥

गवांपुत्रः सुरारिघ्नः संभवो भवभावनः॥
पिनाकी शत्रुहा श्वेतो गूढः स्कन्दः कराग्रणीः॥ २९.१२९ ॥

द्वादशो भूर्भुवो भावी भुवः पुत्रो नमस्कृतः॥
नागराजः सुधर्मात्मा नाकपृष्ठः सनातनः॥ २९.१३० ॥

त्वं भर्ता सर्वभूतात्मा त्वं त्राता त्वं सुखावहः॥
शरदक्षः शिखी जेता षड्वक्त्रो भयनाशनः॥ २९.१३१ ॥

हेमगर्भो महागर्भो जयश्च विजयेश्वरः॥
त्वं कर्ता त्वं विधाता च नित्यो नित्यारिमर्दनः॥ २९.१३२ ॥

महासेनो महातेज वीरसेनश्च भूपतिः॥
सिद्धासनः सुराध्यक्षो भीमसेनो निरामयः॥ २९.१३३ ॥

शौरिर्यदुर्महातेजा वीर्यवान्सत्यविक्रमः॥
तेजोगर्भोऽसुररिपुः सुरमूर्तिः सुरोर्ज्जितः॥ २९.१३४ ॥

कृतज्ञो वरदः सत्यः शरण्यः साधुवत्सलः॥
सुव्रतः सूर्यसंकाशो वह्निगर्भः कणो भुवः॥ २९.१३५ ॥

पिप्पली शीघ्रगो रौद्री गांगेयो रिपुदारणः॥
कार्त्तिकेयः प्रभुः क्षंता नीलदंष्ट्रो महामनाः॥ २९.१३६ ॥

निग्रहो निग्रहाणां च नेता त्वं सुरनंदनः॥
प्रग्रहः परमानंदः क्रोधघ्नस्तार उच्छ्रितः॥ २९.१३७ ॥

कुक्कुटी बहुली दिव्यः कामदो भूरिवर्धनः॥
अमोघोऽमृतदो ह्यग्निः शत्रुघ्नः सर्वमोदनः॥ २९.१३८ ॥

अव्ययो ह्यमरः श्रीमानुन्नतो ह्यग्निसंभवः॥
पिशाचराजः सूर्याभः शिवात्मा शिवनंदनः॥ २९.१३९ ॥

अपारपारो दुर्ज्ञेयः सर्वभूतहिते रतः॥
अग्राह्यः कारणं कर्ता परमेष्ठी परं पदम्॥ २९.१४० ॥

अचिंत्यः सर्वभूतात्मा सर्वात्मा त्वं सनातनः॥
एवं स सर्वभूतानां संस्तुतः परमेश्वरः॥ २९.१४१ ॥

नाम्नामष्टशतेनायं विश्वामित्रमहर्षिणा॥
प्रसन्नमूर्तिराहेदं मुनींद्रं व्रियतामिति॥ २९.१४२ ॥

मम त्वया द्विजश्रेष्ठ स्तुतिरेषा निरूपिता॥
भविष्यति मनोऽभीष्टप्राप्तये प्राणिनां भुवि॥ २९.१४३ ॥

विवर्धते कुले लक्ष्मीस्तस्य यः प्रपठेदिमम्॥
न राक्षसाः पिशाचा वा न भूतानि न चापदः॥ २९.१४४ ॥

विघ्नकारीणि तद्गेहे यत्रैव संस्तुवंति माम्॥
दुःस्वप्नं च न पश्येत्स बद्धो मुच्यते बंधनात्॥ २९.१४५ ॥

स्तवस्यास्य प्रभावेण दिव्यभावः पुमान्भवेत्॥
त्वं च मां श्रुतिसंस्कारैः सर्वैः संस्कर्तुमर्हसि॥ २९.१४६ ॥

संस्काररहितं जन्म यतश्च पशुवत्स्मृतम्॥
त्वं च मद्वरदानेन ब्रह्मर्षिश्च भविष्यसि॥ २९.१४७ ॥

ततो मुनिस्तस्य चक्रे जातकर्मादिकाः क्रियाः॥
पौरोहित्यं तथा भेजे स्कंदस्यैवाज्ञया प्रभुः॥ २९.१४८ ॥

ततस्तं वह्निरभ्यागाद्ददर्श च सुतं गुहम्॥
षट्छीर्षं द्विगुणश्रोत्रं द्वादशाक्षिभुजक्रमम्॥ २९.१४९ ॥

एकग्रीवं चैककायं कुमारं स व्यलोकयत्॥
कलिलं प्रथमे चाह्नि द्वितीये व्यक्तितां गतम्॥ २९.१५० ॥

दृतीयायां शिशुर्जातश्चतुर्थ्यां पूर्ण एवच॥
पंचम्यां संस्कृतः सोऽभूत्पावकं चाप्यपश्यत॥ २९.१५१ ॥

ततस्तं पावकः पार्थ आलिलिंग चुचुंब च॥
पुत्रेति चोक्त्वा तस्मै स शक्त्यस्त्रम ददात्स्वयम्॥ २९.१५२ ॥

स च शक्तिं समादाय नमस्कृत्य च पावकम्॥
श्वेतश्रृंगं समारूढो मुखैः पश्यन्दिशो दश॥ २९.१५३ ॥

व्यनदद्भैरवं नादं त्रास यन्सासुरं जगत्॥
ततः श्वेतगिरेः श्रृंगं रक्षः पद्मदशावृतम्॥ २९.१५४ ॥

बिभेद तरसा शक्त्या शतयोजनविस्तृतम्॥
तदेकेन प्रहारेण खंडशः पतितं भुवि॥ २९.१५५ ॥

चूर्णीकृता राक्षसास्ते सततं धर्मशत्रवः॥
ततः प्रव्यथिता भूमिर्व्यशीर्यत समंततः॥ २९.१५६ ॥

भीताश्च पर्वताः सर्वे चुक्रुशुः प्रलयाद्यथा॥
भूतानि तत्र सुभृशं त्राहित्राहीति चोज्जगुः॥ २९.१५७ ॥

एवं श्रुत्वा ततो देवा वासवं सह तेऽब्रुवन्॥
येनैकेन प्रहारेण त्रैलोक्यं व्याकुली कृतम्॥ २९.१५८ ॥

स संक्रुद्धः क्षणाद्विश्वं संहरिष्यति वासव॥
वयं च पालनार्थाय सृष्टा देवेन वेधसा॥ २९.१५९ ॥

तच्च त्राणं सदा कार्यं प्राणैः कंठगतैरपि॥
अस्माकं पश्यतामेवं यदि संक्षोभ्यते जगत्॥ २९.१६० ॥

धिक्ततो जन्म वीराणां श्लाघ्यं हि मरणं क्षणात्॥
तदस्माभिः सहैनं त्वं क्षतुमर्हसि वासव॥ २९.१६१ ॥

एवमुक्तस्तथेत्युक्त्वा देवैः सार्धं तमभ्ययात्॥
विधित्सुस्तस्य वीर्यं स शक्रस्तूर्णतरं तदा॥ २९.१६२ ॥

उग्रं तच्च महावेगं देवानीकं दुरासदम्॥
नर्दमानं गुहऋ प्रेक्ष्य ननाद जलधिर्यथा॥ २९.१६३ ॥

तस्य नादेन महता समुद्धूतोदधिप्रभम्॥
बभ्राम तत्रतत्रैव देव सैन्यमचेतनम्॥ २९.१६४ ॥

जिघांसूनुपसंप्राप्तान्देवान्दृष्ट्वा स पावकिः॥
विससर्ज्ज मुखात्तत्र प्रवृद्धाः पावकार्चिषः॥ २९.१६५ ॥

अदहद्देवसैन्यानि चेष्ट मानानि भूतले॥
ते प्रदीप्तशिरोदेहाः प्रदीप्तायुधवाहनाः॥ २९.१६६ ॥

प्रच्युताः सहसा भांति दिवस्तारागणा इव॥
दह्यमानाः प्रपन्नास्ते शरणं पावकात्मजम्॥ २९.१६७ ॥

देवा वज्रधरं प्रोचुस्त्यज वज्रं शतक्रतो॥
उक्तो देवैस्तदा शक्रः स्कंदे वज्रवासृजत्॥ २९.१६८ ॥

तद्विसृष्टं जघानाशु पार्श्व स्कंदस्य दक्षिणम्॥
बिभेद च कुरुश्रेष्ठ तदा तस्य महात्मनः॥ २९.१६९ ॥

वज्रप्रहारात्स्कंदस्य संजातः पुरुषोऽपरः॥
युवा कांचनसन्नाहः शक्तिधृग्दिव्य कुंडलः॥ २९.१७० ॥

शाख इत्यभिविख्यातः सोपि व्यनददद्भुतम्॥
ततश्चेंद्रः पुनः क्रुद्धो हृदि स्कंदं व्यदारयत्॥ २९.१७१ ॥

तत्रापि तादृशो जज्ञे नैगमेय इति श्रुतः॥
ततो विनद्य स्कंदाद्याश्चत्वारस्तं तदाभ्ययुः॥ २९.१७२ ॥

तदेंद्रो वज्रमुत्सृज्य प्रांजलिः शरणं ययौ॥
तस्याभयं ददौ स्कंदः सहसैन्यस्य सत्तमः॥ २९.१७३ ॥

ततः प्रहृष्टास्त्रभिदशा वादित्राण्यभ्यवादयन्॥
वज्रप्रहारात्कन्याश्च जज्ञिरेऽस्य महाबलाः॥ २९.१७४ ॥

या हरं ति शिशूञ्जातान्गर्भस्थांश्चैव दारुणाः॥
काकी च हिलिमा चैव रुद्रा च वृषभा तथा॥ २९.१७५ ॥

आया पलाला मित्रा च सप्तैताः शिशुमातरः॥
एतासांवीर्यसंपन्नः शिशुश्चाभूत्सुदारुणः॥ २९.१७६ ॥

स्कंदप्रसादजः पुत्रो लोहिताक्षो भयंकरः॥
एष वीराष्टकः प्रोक्तः स्कंदमातृगणोऽद्भुतः॥ २९.१७७ ॥

पूजनीयः सदा भक्त्या सर्वापस्मारशांतिदः॥
उपातिष्ठत्ततः स्कंदं हिरण्यकवचस्रजम्॥ २९.१७८ ॥

लोहितांबरसंवीतं त्रैलोक्यस्यापि सुप्रभम्॥
युवानं श्रीः स्वयं भेजे तं प्रणम्य शरीरिणी॥ २९.१७९ ॥

श्रिया जुष्टं च तं प्राहुः सर्वे देवाः प्रणम्य वै॥
हिरण्यवर्ण्ण भद्रं ते लोकानां शंकरो भव॥ २९.१८० ॥

भवानिंद्रोऽस्तु नो नाथ त्रैलोक्यस्य हिताय वै॥ २९.१८१ ॥

॥स्कंद उवाच॥
किमिंद्रः सर्वलोकानां करोतीह सुरोत्तमाः॥
कथं देवगणांश्चैव पाति नित्यं सुरेश्वरः॥ २९.१८२ ॥

॥देवा ऊचुः॥
इंद्रो दिशति भूतानां बलं तेजः प्रजाः सुखम्॥
प्रज्ञां प्रयच्छति तथा सर्वान्दायान्सुरेश्वरः॥ २९.१८३ ॥

दुर्वृत्तानां स हरति वृत्तस्थानां प्रयच्छति॥
अनुशास्ति च भूतानि कार्येषु बलवत्तरः॥ २९.१८४ ॥

असूर्ये च भवेत्सूर्यस्तथाऽचंद्रे च चंद्रमाः॥
भवत्यग्निश्च वायुश्च पृथिव्यां जीवकारणम्॥ २९.१८५ ॥

एतदिंद्रेण कर्तव्यमिंद्रो हि विपुलं बलम्॥
त्वं चेंद्रो भव नो वीर तारकं जहि ते नमः॥ २९.१८६ ॥

॥इंद्र उवाच॥
त्वं भवेंद्रो महाबाहो सर्वेषां नः सुखावहः॥
प्रणम्य प्रार्थये स्कंद तारकं जहि रक्ष नः॥ २९.१८७ ॥

॥स्कंद उवाच॥
शाधि त्वमेव त्रैलोक्यं भवानिंद्रोस्तु सर्वदा॥
करिष्ये चेंद्रकर्माणि न ममेंद्रत्वमीप्सितम्॥ २९.१८८ ॥

त्वमेव राजा भद्रं ते त्रैलोक्यस्य ममैव च॥
करोमि किं च ते शक्रशासनं ब्रूहि तन्मम॥ २९.१८९ ॥

॥इंद्र उवाच॥
यदि सत्यमिदं वाक्यं निश्चयाद्भाषितं त्वया॥
अभिषिच्छस्व देवानां सैनापत्ये महाबल॥
अहमिंद्रो भविष्यामि तव वाक्याद्यशोऽस्तु ते॥ २९.१९० ॥

॥स्कंद उवाच॥
दानवानां विनाशाय देवानामर्थसिद्धये॥
गोब्राह्मणस्य चार्थाय एवमस्तु वचस्तव॥ २९.१९१ ॥

इत्युक्ते सुमहानादः सुराणामभ्यजायत॥
भूतानां चापि सर्वेषां त्रैलोक्यांकपकारकः॥ २९.१९२ ॥

जयेति तुष्टुवुश्चैनं वादित्राण्यभ्यवादयन्॥
ननृस्तष्टुवुश्चैवं कराघातांश्च चक्रिरे॥ २९.१९३ ॥

तेन शब्देन महता विस्मिता नगनंदिनी॥
शंकरं प्राह को देव नादोऽयमतिवर्तते॥ २९.१९४ ॥

॥रुद्र उवाच॥
अद्य नुनं प्रहृष्टानां सुराणां विविधा गिरः॥
श्रूयंते च तथा देवी यथा जातः सुतस्तव॥ २९.१९५ ॥

गवां च ब्राह्मणानां च साध्वीनां च दिवौकसाम्॥
मार्जयिष्यति चाश्रूणि पुत्रस्ते पुण्यवत्यपि॥ २९.१९६ ॥

एवं वदति सा देवी द्रष्टुं तमुत्सुकाऽभवत्॥
शंकरश्च महातेजाः पुत्रस्नेहाधिको यतः॥ २९.१९७ ॥

वृषभं तत आरुह्य देव्या सह समुत्सुकः॥
सगणो भव आगच्छत्पुत्र दर्शनलालसः॥ २९.१९८ ॥

ततो ब्रह्मा महासेनं प्रजापतिरथाब्रवीत्॥
अभिगच्छ महादेवं पितरं मातरं प्रभो॥ २९.१९९ ॥

अनयोर्वीर्यसंयोगात्तवोत्पत्तिस्तु प्राथमी॥
एवमस्त्विति चाप्युक्त्वा महासेनो महेश्वरम्॥ २९.२०० ॥

अपूजयदमेयात्मा पितरं मातरं च ताम्॥
ततस्तमालिंग्य सुतं चिरं संयोज्य चाशिषः॥ २९.२०१ ॥

चिरं जहृषतुश्चोभौ पार्वतीपरमेश्वरौ॥
सिद्धसारस्य तत्त्वं च ददौ तुष्टोऽस्य शंकरः॥ २९.२०२ ॥

देवी प्रकृतिमोक्षं च तुष्टा हर्षपरिप्लुता॥
एतस्मिन्नेव काले तु षड्देव्यस्तं समागमन्॥ २९.२०३ ॥

ऋषिभिस्ताः परित्यक्तास्तं पुत्रेति जगुस्तदा॥
पार्वती च ततः प्राह मम पुत्रो न वस्त्वयम्॥ २९.२०४ ॥

स्वाहा ममेति च प्राह पावकश्च ममेति च॥
रुद्रो ममेति च प्राह मम देवनदीति च॥ २९.२०५ ॥

चक्रुस्ते कलहं घोरं विवदंतः परस्परम्॥
पुत्रस्नेहो हि बलवान्पार्थ किंकिं न कारयेत्॥ २९.२०६ ॥

ततस्तान्प्रहसन्नाह विवादो युज्यते न च॥
सर्वेषां वो गुहः पुत्रो मत्तो वै व्रियतां वरः॥ २९.२०७ ॥

ततः प्राहुश्च षड्देव्यः स्वर्गो नो ह्यक्षयो भवेत्॥
तथेति ता गृहः प्राह शक्रस्तत्रांतरेऽब्रवीत्॥ २९.२०८ ॥

रोहिण्याश्चानुजा स्कंद स्पर्धमानाभिजित्खला॥
इत्छंती ज्येष्ठतां देवी पृथत्क्वं च तपोरता॥ २९.२०९ ॥

ततः प्रभृति मूढोऽस्मि तत्स्थाने स्थापयप्रभो॥
ततस्तथेति च प्रोक्ते कृत्तिकास्ता दिवं गताः॥ २९.२१० ॥

नक्षत्रं सप्तशीर्षाभं भाति तद्वह्निदैवतम्॥
अथैनमब्रवीत्स्वाहा प्रिया नाहं महार्चिषः॥
तदग्नेः प्रियतां देहि सहवासं सदैव च॥ २९.२११ ॥

॥स्कंद उवाच॥
हव्यं कव्यं च यत्किंचिद्द्विजा होष्यंति पावके॥ २९.२१२ ॥

तत्ते नाम्ना प्रदास्यंति वासः सार्धं भवेत्तव॥
पावकः प्रार्थयामास यज्ञभागान्पुनः सुतान्॥ २९.२१३ ॥

स चाप्याहाद्यप्रभृति यज्ञभागानवाप्नुहि॥
इतरे प्रार्थयामासुः ख्यातो नस्त्वं सुतो भव॥ २९.२१४ ॥

एवमेवेति तानाह स्कंदस्तद्धि सुदुर्लभम्॥
ततस्तं योगिनः सर्वे संभूय सनकादयः॥
अभ्यषिंचन्गिरौ तस्मिन्योगिनामादिपत्यके॥ २९.२१५ ॥

योगीश्वरमिति प्राहुस्ततस्तं योगिनस्तथा॥
जहृपुर्देवताश्चैव नानावाद्यन्यवादयन्॥ २९.२१६ ॥

अभिषिक्तेन तेनासौ शुशुभे श्वेतपर्वतः॥
आदित्येनेवांशुमता सुरम्य उदयाचलः॥ २९.२१७ ॥

ततो देवाः सगन्धर्वा नृत्यंत्यप्सरसस्तथा॥
हृष्टानां सर्वभूतानां श्रूयते निनदो महान्॥ २९.२१८ ॥

एवं सेन्द्रं जगत्सर्वं श्वेतपर्वतसंस्थितम्॥
प्रहृष्टं प्रेक्ष्य तं स्कन्दं न च तृप्यति दर्शनात्॥ २९.२१९ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे कुमारेश्वरमाहात्म्ये स्कन्दकुमारस्य सर्वदेवसैनाधिपत्यभिषेकोत्सववर्मनंनामैकोनत्रिंशोऽध्यायः॥ २९ ॥ छ ॥