स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/कौमारिकाखण्डः/अध्यायः ६०

विकिस्रोतः तः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६

।। सूत उवाच ।। ।।
सोऽथ प्राग्ज्योतिषाद्बाह्ये महोपवनसंस्थितम् ।।
सहस्रभूमिकं गेहमपश्यत हिरण्मयम् ।। १ ।।
वेणुवीणामृदंगानां निःस्वनैः परिपूरितम् ।।
दशसाहस्रसंख्याभिश्चेटीभिः परिपूरितम् ।। २ ।।
आयाद्भिः प्रतियाद्भिश्च भगदत्तस्य किंकरैः ।।
किमिच्छन्तीति भगिनी पृच्छकैरभिपूरितम् ।। ३ ।।
तदासाद्य स हैडंबिर्मेरोः शिखरवद्ग्रहम् ।।
द्वारि स्थितां संददर्श कर्णप्रावरणां सखीम् ।। ४ ।।
तामाह ललितं वीरो भद्रे सा क्व मुरोः सुता ।।
कामुको द्रष्टुमिच्छामि दूरदेशागतोऽतिथिः ।। ५ ।।
।। कर्णप्रावरणोवाच ।। ।।
किं तवास्ति महाबाहो तया मौर्व्या प्रयोजनम् ।।
कोटिशो निहताः पूर्वं तया कामुक कामुकाः ।। ६ ।।
तव रूपमहं दृष्ट्वा घटहासं सदोत्कचम् ।।
प्रणम्य पादयोर्वीर स्थिता ते वचनंकरी ।। ७ ।।
तन्मया सह मोदस्व भुंक्ष्व भोगांश्च कामुक ।।
दास्याम्यनुचराणां ते त्रयाणां च प्रियात्रयम् ।। ८ ।।
।। घटोत्कच उवाच ।। ।।
कल्याणि किंवदंती ते प्रमुक्ता स्वोचिता शुभे ।।
पुनर्नैतद्वचस्तुभ्यं विशते मम चेतसि ।। ९ ।।
वामः कामो यतो भद्रे यस्मिन्नुपनिबद्ध्यते ।।
स चात्र नैव बध्नाति तद्वयं कि प्रकुर्महे ।। 1.2.60.१० ।।
अद्य ते स्वामिनी दृष्टा जिता वा क्रीडते मया ।।
तया वा विजितो यास्ये पूर्वेषां कामिनां गतिम् ।। ११ ।।
कर्णप्रावरणे तस्माच्छीघ्रमेव निवेद्यताम् ।।
यथा दर्शनमात्रेण पूजयंत्यतिथिं खलु ।। १२ ।।
इति भैमेर्वचः श्रुत्वा प्रस्खलंती निशाचरी ।।
प्रासादशिखरस्थां तां मौर्वीमेवं वचोवदत् ।। १३ ।।
देवि कोऽपि युवा श्रीमांस्त्रैलोक्येष्वमितप्रभः ।।
कामातिथिस्तव द्वारि वर्तते दिश तत्परम् ।। १४ ।।
।। कामकटंकटोवाच ।। ।।
मुच्यतां शीघ्रमेवासौ किमर्थं वा विलंबसे ।।
कदाचिद्देवसंगत्या समयो मेऽभिपूर्यते ।। १५ ।।
इत्युक्तवचनाच्चेटी प्राप्यावोचद्घटोत्कचम् ।।
व्रज शीघ्रं कामुक त्वं तस्या मृत्योश्च सन्निधौ ।। १६ ।।
इत्युक्तः स प्रहस्यैव तत्रोत्सृज्य स्वकानुगान् ।।
प्रविवेश गृहं भैमिः सिंहो मेरुगुहामिव ।। १७ ।।
स पश्यञ्छुकसंघातान्पारावतगणांस्तथा ।।
सारिकाश्च मदोन्मत्ताश्चेटीस्तां चाप्यपश्यत ।। १८ ।।
रूपेण वयसः चैव रतेरपि रतिंकरीम् ।।
आंदोलकसुखासीनां सर्वाभरणभूषिताम् ।। १९ ।।
तां विद्युतमिवोन्नद्धां दृष्ट्वा भैमिरचिंतयत ।।
अहो कृष्णेन पित्रा मे निर्दिष्टेयं ममोचिता ।। 1.2.60.२० ।।
न्याय्यमेतत्कृते पूर्वं नष्टा यत्कामिनां गणाः ।।
शरीरक्षयपर्याप्तं क्षीयते यदि कामिनाम् ।। २१ ।।
कामिनीनां कृते येषां क्षीयते गणनात्र का ।।
एवं बहुविधं कामी चिंतयन्नाह भीमभूः ।। २२ ।।
निष्ठुरे वज्रहृदये प्राप्तोऽहमतिथिस्तव ।।
उचितां तत्सतां पूजां कुरु या ते हृदि स्थिता ।। २३ ।।
इति हैडंबिवचनं श्रुत्वा कामकटंकटा ।।
विस्मिताभूत्तस्य रूपात्स्वं निनिंद च बालिशम् ।। २४ ।।
धिगहं यन्मया पूर्वं समयः स कृतोऽभवत् ।।
न कृतोऽभूद्यदि पुरा अभविष्यदसौ पतिः ।। २५ ।।
इति संचिन्तयन्ती सा भैमिं वचनमब्रवीत् ।।
वृथा त्वमागतो भद्र जीवन्याहि पुनः सुखी ।। २६ ।।
अथ कामयसे मां त्वं तत्कथां शीघ्रमुच्चर ।।
कथामाभाष्य यदि मां सन्देहे पातयिष्यसि ।।
ततोऽहं वशगा जाता हतो वा स्वप्स्यसे मया ।। २७ ।।
।। सूत उवाच ।। ।।
इत्युक्तवचनामेतां नेत्रोपांतेन वीक्ष्य सः।।२८।।
स्मृत्वा चराचरगुरुं कृष्णमारब्धवान्कथाम् ।।
कस्यांचिदभवत्पत्न्यां युवा कोऽप्यजितेद्रियः ।।२९।।
तस्य चैका सुता जज्ञे भार्या तस्य मृताऽभवत् ।।
ततो बालकिकां पुत्रीं ररक्ष च पुपोष च ।। 1.2.60.३० ।।
सा यदाभूद्यौवनगा व्यंजितावयवा शुभा ।।
प्रोल्लसत्कुचमध्यांगी प्रोल्लसन्मुखपंकजा ।। ३१ ।।
तदास्य कामलुलितमालानं प्रजहौ मनः ।।
प्रोवाच तां च तनयां समालिंग्य दुराशयः ।। ३२ ।।
प्रातिवेश्मकपुत्री त्वं मयानीयात्र पोषिता ।।
भार्यार्थं सुचिरं कालं तत्कार्यं साधय प्रिये ।। ३३ ।।
इत्युक्ता सा च मेने च तत्तथैव वचस्तदा ।।
पतित्वेन च भेजे तं भार्यात्वेन स तां तथा ।। ३४ ।।
ततस्तस्यां सुता जज्ञे तस्मान्मदनरासभात् ।।
वद सा तस्य भवति किं दौहित्री सुताऽथवा ।।
एनं प्रश्नं मम ब्रूहि शीघ्रं चेच्छक्तिरस्ति ते ।। ३५ ।।
।। सूत उवाच ।। ।।
इति प्रश्नं सा च श्रुत्वा चिंतयद्बहुधा हृदि ।। ३६ ।।
न च पश्यति निर्द्धारं प्रश्नस्यास्य कथंचन ।।
ततः प्रश्नेन विजिता स्वां शक्तिं समुपाददे ।। ३७ ।।
अताडयद्रुक्मरज्जुं कराभ्यां दोलकस्य च ।।
ततो रक्षांसि निष्पेतुः कोटिशो भीषणान्यति ।। ३८ ।।
सिंहव्याघ्रवराहाश्च महिषाश्चित्रका मृगाः ।।
समीक्ष्य तानसंख्येयान्खादितुं धावतो रुषा ।। ३९ ।।
अवादयन्नखौ भैमिः कनिष्ठांगुष्ठजौ हसन् ।।
ततो विनिःसृतास्तत्र द्विगुणा राक्षसादयः ।। 1.2.60.४० ।।
तैर्मौर्वीनिर्मिताः सर्वे क्षणादेव स्म भक्षिताः ।।
विजितायां स्वशक्तौ च बलशक्तिमथाददे ।। ४१ ।।
उत्थाय सहसा दोलात्खड्गमादातुमैच्छत ।।
उत्तिष्ठंतीं च तां भैमिरनुसृत्य जवादिव ।। ४२ ।।
केशेष्वादाय सव्येन पाणिनाऽपातयद्भुवि ।।
ततः कंठे सव्यपादं दत्त्वादाय च कर्तिकाम् ।।४३।।
दक्षिणेन करेणास्याश्छेत्तुमैच्छत नासिकाम्।।
विस्फुरंती ततो मौर्वी मंदमाह घटोत्कचम् ।।४४।।
प्रश्नेन शक्त्या च बलेन नाथ त्रिधा त्वयाहं विजिता नमस्ते ।।
तन्मुंच मां कर्मकरी तवास्मि समादिश त्वं प्रकरोमि तच्च ।। ४५ ।।
।। घटोत्कच उवाच ।। ।।
यद्येवं तर्हि मुक्तासि भूयो दर्शय यद्बलम् ।।
एवमुक्त्वा मुमोचैनां मुक्ता चाह प्रणम्य सा ।। ४६ ।।
जानामि त्वां महाबाहो वीरं शक्तिमतां वरम् ।।
सर्वराक्षसभर्तारं त्रैलोक्येऽमितविक्रमम् ।। ४७ ।।
गुह्यकाधिपतिस्त्वं हि कालनाभ इति स्मृतः ।।
षष्टिकोटिपतिर्जातो यक्षरक्षाकृते भुवि ।। ४८ ।।
इति मां प्राह कामाख्या सर्वं तत्संस्मराम्यहम् ।।
इदं गेहं सानुगं मे दत्तं मयात्मना तव ।। ४९ ।।
समादिश प्राणनाथ कमादेशं करोमि ते ।।
।। घटोत्कच उवाच ।। ।।
प्रच्छन्नस्तस्य घटते न विवाहः कथंचन ।। 1.2.60.५० ।।
मोर्वि यस्य हि वर्तंते पितरौ बांधवास्तथा ।।
तन्मां शीघ्रं वह शुभे शक्रप्रस्थाय संप्रति ।। ५१ ।।
अयं कुलक्रमोऽस्माकं यद्भार्या पतिमुद्वहेत् ।।
तत्रानुज्ञां समासाद्य परिणेष्यामि त्वामहम् ।। ५२ ।।
भगदत्तमथो नाथं ततो मौर्वी न्यवेदयत् ।।
समादाय बहुद्रव्यं विससर्जाथ भ्रातरम् ।। ५३ ।।
ततः पृष्ठिं समारोप्य घटोत्कचमनिंदिता ।।
नानाद्रव्यपरीवारा शक्रप्रस्थं समाव्रजत् ।। ५४ ।।
ततोऽसौ वासुदेवेन पांडवैश्चाभिनंदितः ।।
शुभे लग्ने पाणिमस्या जगृहे भीमनंदनः ।। ५५ ।।
कुरूणां राक्षसानां च प्रोक्तोत्तमविधानतः ।।
उद्वाह्य तां तद्धनैश्च तर्पयामास पांडवान् ।। ५६ ।।
कुंती च द्रौपदी चोभे मुमुदाते नितांततः ।।
मंगलान्यस्य चक्राते मौर्व्याश्च धन तर्पिते ।। ५७ ।।
ततो विवाहे निर्वृत्ते प्रतिपूज्य घटोत्कचम् ।।
भार्यया सहितं राजा स्वराज्याय समादिशत् ।। ५८ ।।
मौर्व्याऽऽज्ञां शिरसा गृह्य हैडंबिर्भार्ययान्वितः ।।
शुभं हिडम्बस्य वने स्वराज्यं समुपाव्रजत् ।।५९।।
ततो राक्षसयोषाभिर्वीरकांस्यैः प्रवर्धितः।।
महोत्सवेन महता स्वराज्ये प्रमुमोद सः ।।1.2.60.६०।।
ततो वनेषु चित्रेषु निम्नगापुलिनेषु च ।।
रेमे सह तया भैमिर्मंदोदर्येव रावणः ।। ६१ ।।
एवं विक्रीडतस्तस्य गर्भो जज्ञे महाद्युतेः।।
हेडंबै राक्षसव्याघ्राद्बालसूर्यसमप्रभः ।। ६२ ।।
स जातमात्रो ववृधे क्षणाद्यौवनगोऽभवत् ।।
नीलमेघचयप्रख्यो घटास्यो दीर्घलोचनः ।। ६३ ।।
ऊर्ध्वकेशश्चोर्ध्वरोमा पितरौ प्रणतोऽब्रवीत् ।।
प्रणमामि युवां चोभौ जातस्य पितरौ गुरू ।। ६४ ।।
भवतोर्हि प्रियं कृत्वा अनृणः स्यां सदा ह्यहम् ।।
भवद्भ्यां दत्तमिच्छामि अभिधानं यथात्मनः।।६५।।
अतः परं तु यच्छ्रेयं कर्तव्यं प्रोन्नतिप्रदम्।।
ततो भेमिस्तमालिंग्य पुत्रं वचनमब्रवीत् ।।६६।।
बर्बराकारकेशत्वाद्बर्बरीकाभिधो भवान् ।।
भविष्यति महाबाहो कुलस्यानन्दवर्धनः ।। ६७ ।।
श्रेयश्च ते यत्परमं दृढं च तत्कीर्त्यते बहुधा विप्र मुख्यैः ।।
प्रक्ष्यावहे तद्यदुवंशनाथं गत्वा पुरीं द्वारकां वासुदेवम् ।। ६८ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखंडे बर्बरीकोत्पत्तिवर्णनंनाम षष्टितमोऽध्यायः ।। ६० ।।