स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/कौमारिकाखण्डः/अध्यायः २६

विकिस्रोतः तः
← अध्यायः २५ स्कन्दपुराणम्
अध्यायः २६
वेदव्यासः
अध्यायः २७ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६

॥नारद उवाच॥
अथ ब्रह्मा महादेवमभिवाद्य कृतांजलिः॥
उद्वाहः क्रियतां देव इत्युवाच महेश्वरम्॥ २६.१ ॥

तस्य तद्वचनं श्रुत्वा प्राहेदं भगवान्हरः॥
पराधीना वयं ब्रह्मन्हिमाद्रेस्तव चापि यत्॥ २६.२ ॥

यद्युक्तं क्रियतां तद्धि वयं युष्मद्वशेऽधुना॥
ततो ब्रह्मा स्वयं दिव्यं पुरं रत्नमयं शुभम्॥ २६.३ ॥

उद्वाहार्थं महेशस्य तत्क्षणात्समकल्पयत्॥
शतयोजनविस्तीर्णं प्रासादशतशोभितम्॥ २६.४ ॥

पुरेतस्मिन्महादेवः स्वयमेव व्यतिष्ठत॥
ततः सप्तमुनीन्देवश्चिंतिताब्यागतान्पुरः॥ २६.५ ॥

प्राहिणोदंबिकायाश्च स्थिरपत्रार्थमीश्वरः॥
सारुंधतीकास्ते तत्र ह्लादयंतो हिमाचलम्॥ २६.६ ॥

सभार्यामीश्वरगुणैः स्थिरपत्राणि चादधुः॥
ततः संपूजितास्तेन पुनरागम्य तेऽचलात्॥ २६.७ ॥

न्यवेदयंस्र्यंबकाय स च तानभ्यनंदत॥
उद्वाहार्थं ततो देवो विश्वं सर्वं न्यमंत्रयत्॥ २६.८ ॥

समागतं च तत्सव विना दैत्यैर्दुरात्मभिः॥
स्थावरं जंगमं यच्च विश्वं विष्णुपुरोगमम्॥ २६.९ ॥

सब्रह्यकं पुरारातेर्महिमानमवर्धयत्॥
ततस्तं विधिराहेदं गन्धमादनपर्वते॥ २६.१० ॥

पुरे स्थितं विवाहस्य देव कालः प्रवर्तते॥
ततस्तस्य जटाजूटे चंद्रखंडं पितामहः॥ २६.११ ॥

बबंध प्रणयोदारविस्फारितविलोचनः॥
कपर्द्दं शोभनं विष्णुः स्वय चक्रेऽस्य हर्षतः॥ २६.१२ ॥

कपालमालां विपुलां चामुण्डा मूर्ध्न्यबंधत॥
उवाच चापि गिरिशं पुत्रं जनय शंकर॥ २६.१३ ॥

यो दैत्येंद्रकुलं हत्वा मां रक्तैस्तर्पयिष्यति॥
सूर्यो ज्वलच्छिखारक्तं भाबासितजगत्त्रयम्॥ २६.१४ ॥

बबंध देवदेवस्यच स्वयमेव प्रमोदतः॥
शेषवासुकिमुख्याश्च ज्वलंतस्तेजसा शुभाः॥ २६.१५ ॥

आत्मानं भूषणस्थाने स्वयं ते चक्रुरीश्वरे ॥

वायवश्च ततस्तीक्ष्णश्रृंगं हिमगिरिप्रभम्॥ २६.१६ ॥

वृषं विभूषयामासुर्नानारत्नोपपत्तिभिः॥
शक्रो गजजिनं गृह्य स्वयमग्रे व्यवस्थितः॥ २६.१७ ॥

विना भस्म समाधाय कपाले रजतप्रभम्॥
मनुजास्थिमयीं मालां प्रेतनाथश्च वन्दनम्॥ २६.१८ ॥

वह्निस्तेजोमयं दिव्यमजिनं प्रददौ स्थितः॥
एवं विभूषितः सर्वैर्भृत्यैरीशो बभौ भृशम्॥ २६.१९ ॥

ततो हिमाद्रेः पुरुषा वीरकं प्रोचिरे वचः॥
मा भूत्कालात्ययः शीघ्रं भवस्यैतन्निवेद्यताम्॥ २६.२० ॥

ततो देवं प्रणम्याह वीरकः करसंपुटी॥
त्वरयंति महेशानं हिमाद्रेः पुरुषास्त्वमी॥ २६.२१ ॥

इति श्रुत्वा वचो देवः शीघ्रमित्येव चाब्रवीत्॥
सप्त वारिधयस्तस्य चक्रुर्दर्पणदर्शनम्॥ २६.२२ ॥

तत्रैक्षत महादेवः स्वरूपं स जगन्मयम्॥
ततो बद्धांजलिर्धीमान्स्थाणुं प्रोवाच केशवः॥ २६.२३ ॥

देवदेव महादेव त्रिपुरांतक शंकर॥
शोभसेऽनेन रूपेण जगदानंददायिना॥ २६.२४ ॥

महेश्वर यथा साक्षादपरस्त्वं महेश्वरः॥
ततः स्मयन्महादेवो जयेति भुवने श्रुतः॥ २६.२५ ॥

करमालंब्य विष्णोश्च वृषभं रुरुहेशनैः॥
ततश्च वसवो देवाः शूलं तस्य न्यवेदयन्॥ २६.२६ ॥

धनदो निदिभिर्युक्तः समीपस्थस्ततोऽभवत्॥
स शूलपाणिर्विश्वात्मा संचचाल ततो हरः॥ २६.२७ ॥

देवदुंदुभिनादैश्च पुष्पासारैश्च गीतकैः॥
नृत्यद्भिरप्सरोभिश्च जयेति च महास्वनैः॥ २६.२८ ॥

सव्यदक्षिणसंस्थानौ ब्रह्मविष्णूतु जग्मतुः॥
हंसं च गरुडं चैव समारुह्य महाप्रभौ॥ २६.२९ ॥

अथादितिर्दितिः सा च दनुः कद्रूः सुपर्णजा॥
पौलोमी सुरसा चैव सिंहिका सुरभिर्मुनिः॥ २६.३० ॥

सिद्धिर्माया क्षमा दुर्गा देवी स्वाहा स्वधा सुधा॥
सावित्री चैव गायत्री लक्ष्मीः सा दक्षिणा द्युतिः॥ २६.३१ ॥

स्पृहामतिर्धृतिर्बुद्धिर्मंथिर्ऋद्धिः सरस्वती॥
राका कुहूः सिनीवाली देवी भानुमती तथा॥ २६.३२ ॥

धरणी धारणी वेला राज्ञी चापि च रोहिणी॥
इत्येताश्चान्यदेवानां मातरः पत्नयस्तथा॥ २६.३३ ॥

उद्वाहं देवदेवस्य जग्मुः सर्वा मुदान्विताः॥
उरगा गरुडा यक्षा गंधर्वाः किंनरा नराः॥ २६.३४ ॥

सागरा गिरयो मेघा मासाः संवत्सरास्तथा॥
वेदा मंत्रास्तथा यज्ञाः श्रौता धर्माश्च सर्वशः॥ २६.३५ ॥

हुंकाराः प्रणवाश्चैव इतिहासाः सहस्रशः॥
कोटिशश्च तथा देवा महेंद्राद्याः सवाहनाः॥ २६.३६ ॥

अनुजग्मुर्महादेवं कोटिशोऽर्बुदशश्च हि॥
गणाश्च पृष्ठतो जग्मुः शंखवर्णाश्च कोटिशः॥ २६.३७ ॥

दशभिः केकराख्याश्च विद्युतोऽष्टाभिरेव च॥
चतुःषष्ट्या विशाखाश्च नवभिः पारियात्रिकाः॥ २६.३८ ॥

षड्भिः सर्वांतकः श्रीमांस्तथैव विकृताननः॥
ज्वालाकेशो द्वादशभिः कोटिभिः संवृतो ययौ॥ २६.३९ ॥

सप्तभिः समदः श्रीमान्दुंदुभोष्ठाभिरेव च॥
पंचभिश्च कपालीशः षड्भिः संह्रादकः शुभः॥ २६.४० ॥

कोटिकोटिभिरेवैकः कुंडकः कुंभकस्तथा॥
विष्टंभोऽष्टाभिरेवेह गणपः सर्वसत्तमः॥ २६.४१ ॥

पिप्पलश्च सहस्रेण सन्नादश्च तथा बली॥
आवेशनस्तथाष्टाभिः सप्तभिश्चंद्रतापनः॥ २६.४२ ॥

महाकेशः सहस्रेण नंदिर्द्वादशभिस्तथा॥
नगः कालः करालश्च महाकालः शतेन च॥ २६.४३ ॥

अग्निकः शतकोट्या वै कोट्याग्निमुख एव च॥
आदित्यमूर्धा कोट्या च कोट्या चैव धनावहः॥ २६.४४ ॥

सन्नागश्च शतेनैव कुमुदः कोटिभिस्त्रिभिः॥
अमोघः कोकिलश्चैव कोटिकोट्या सुमंत्रकः॥ २६.४५ ॥

काकपादस्तता षष्ट्या षष्ट्या संतानको गणः॥
महाबलश्च नवभिर्मधुपिंगश्च पिंगलः॥ २६.४६ ॥

नीलो नवत्या सप्तत्या चतुर्वक्त्रश्च पूर्वपात्॥
वीरभद्रश्चश्चतुःषष्ट्या करणो बालकस्तथा॥ २६.४७ ॥

पंचाक्षः शतमन्युश्च मेघमन्युश्च विंशतिः॥
काष्ठकोटिश्चतुःषष्ट्या सुकोशो वृषभस्तथा॥ २६.४८ ॥

विश्वरूपस्तालकेतुः पंचाशच्च सिताननः॥
ईशानो वृद्धदेवश्च दीप्तात्मा मृत्युहा तथा॥ २६.४९ ॥

विषादो यमहा चैव गणो भृंगरिटिस्तथा॥
अशनी हासकश्चैव चतुःषष्ट्या सहस्रपात्॥ २६.५० ॥

एते चान्ये च गणपा असंख्याता महाबलाः॥
सर्वे सहस्रहस्ताश्च जटामुकुटधारीणः॥ २६.५१ ॥

चंद्रलेखावतंसाश्च नीलकंठास्त्रिलोचनाः॥
हारकुंडलकेयूरमुकुटाद्यैरलंकृताः॥ २६.५२ ॥

अणिमादिगुणैर्युक्ताः शक्ताः शापप्रसादयोः॥
सूर्यकोटिप्रतीकाशास्तत्राजग्मुर्गणेश्वराः॥ २६.५३ ॥

पातालांबरभूमिस्थाः सर्वलोकनिवासिनः॥
तुंबुरुर्नारदो हाहा हूहूश्चैव तु सामगाः॥ २६.५४ ॥

तंत्रीमादाय वाद्यांश्चाऽवादयञ्छंकरोत्सवे॥
ऋषयः कृत्स्नशश्चैव वेदगीतांस्तपोधनाः॥ २६.५५ ॥

पुण्यान्वैवाहिकान्मंत्राञ्जेषुः संहृष्टमानसाः॥
एवं प्रतस्थेगिरिशो वीज्यमानश्च गंगया॥ २६.५६ ॥

तथा यमुनया चापांपतिना धृतच्छत्रया॥
स्त्रीभिर्नानाविधालापैलाजाभिश्चानुमोदितः॥ २६.५७ ॥

महोत्सवेन देवेशो गिरिस्थानं विवेश सः॥
प्रभासत्स्वर्णकलशं तोरणानां शतैर्युतम्॥ २६.५८ ॥

वैडूर्यबद्धभूमिस्थं रत्नजैश्च गृहैर्युतम्॥
तत्प्रविश्य स्तूयमानो द्वारमभ्याससाद ह॥ २६.५९ ॥

ततो हिमाचलस्तत्र दृश्यते व्याकुलाकुलः॥
आदिशदात्मभृत्यानां महादेव उपस्थिते॥ २६.६० ॥

ततो ब्रह्माणमचलो गुरुत्वे प्रार्थयत्तदा॥
कृत्यानां सर्वभारेषु वासुदेवं च बुद्धिमान्॥ २६.६१ ॥

प्रत्याह च विवाहऽस्मिन्कुमारीभ्रातरं विना॥
भविष्यति कथं विष्णो लाजहोमादिकर्मसु॥ २६.६२ ॥

सुतो हि मम मैनाकः स प्रविष्टोऽर्णवे स्थितः॥
इति चिंताविषण्णं तं विष्णुराहमहामतिः॥ २६.६३ ॥

अत्र चिंता न कर्तव्या गिरिराज कथंचन॥
अहं भ्राता जगन्मातुरेतदे वं च नान्यथा॥ २६.६४ ॥

ततः प्रमुदितः शैलः पार्वतीं च स्वलंकृताम्॥
सखीभिः कोटिसंख्याभिर्वृतां प्रवेशयत्सदः॥ २६.६५ ॥

ततो नीलमयस्तंभं ज्वलत्कांचनकुट्टिमम्॥
मुक्ताजालपरिष्कारं ज्वलितौ षधिदीपितम्॥ २६.६६ ॥

रत्नासनसहस्राढ्यं शतयोजनविस्तृतम्॥
विवाहमंडपं शर्वो विवेशानुचरावृतः॥ २६.६७ ॥

ततः शैलः सपत्नीकः पादौ प्रक्षाल्य हर्षितः॥
भवस्य तेन तोयेन सिषिचे स्वं जगत्तथा॥ २६.६८ ॥

पाद्यमाचमनं दत्त्वा मधुपर्कं च गां तथा॥
प्रदानस्य प्रयोगं च संचिंतयंति ब्राह्मणाः॥ २६.६९ ॥

दौहित्रीं कव्यवाहानां दद्मि पुत्रीं स्वकामहम्॥
इत्युक्त्वा तस्थिवाञ्छैलो न जानाति हरस्य सः॥ २६.७० ॥

ततः सर्वानपृच्छत्स कुलं कोऽपि न वेद तत्॥
ततो विष्णुरिदं प्राह पृछ्यंतेऽन्ये किमर्थतः॥ २६.७१ ॥

अज्ञातकुलतां तस्य पृछ्यतामयमेव च॥
अहिरेव अहेः पादान्वेत्ति नान्यो हिमाचल॥ २६.७२ ॥

स्वगोत्रं यदि न ब्रूते न देया भगिनी मम॥
ततो हासस्तदा जज्ञे सर्वेषां सुमहास्वनः॥ २६.७३ ॥

निवृत्तश्च क्षणाद्भूयः किं वक्ष्यति हरस्त्विति॥
ततो विमृश्य बहुधा किंचिद्भीताननो यता॥ २६.७४ ॥

लज्जाजडः स्मितं चक्रे ततः पार्थ स वै हरः॥
ततो विशिष्टा ब्रुवति शीघ्रं कालोऽतिवर्तते॥ २६.७५ ॥

हरिः प्राह महेशानं बिभ्यदावेद्मयहं तव॥
मातामहं च पितरं प्रयोगं श्रृणु भूधर॥ २६.७६ ॥

आत्मपुत्राय ते शंभो आत्मदौहित्रकाय ते॥
इत्युक्ते विष्णुना सर्वे साधुसाध्विति ते जगुः॥ २६.७७ ॥

देवोऽप्युदाहरेद्वुद्धिं सर्वेभ्योऽप्यधिकां वराम्॥
ततः शैलस्तथा चोक्त्वा दत्त्वा देवीं च सोदकम्॥ २६.७८ ॥

आत्मानं चापि देवाय प्रददौ सोदकं नगः॥
ततः सर्वे तुष्टुवुस्तं विवाहं विस्मयान्विताः॥ २६.७९ ॥

दाता महीभृतां नाथो होता देवश्चतुर्मुखः॥
वरः पशुपतिः साक्षात्कन्या विश्वरणिस्तथा॥ २६.८० ॥

ततः स्तुवत्सु मुनिषु पुष्पवर्षे महत्यपि॥
नदत्सु देवतूर्येषु करं जग्राह त्र्यम्बकः॥ २६.८१ ॥

देवो देवीं समालोक्य सलज्जां हिमशैलजाम्॥
न तृप्यति न चाह्लादत्सा च देवां वृषध्वजम्॥ २६.८२ ॥

तत्र ब्रह्मादिमुनयो देवीमद्भुतरूपिणीम्॥
पश्यंतः शरणं जग्मुर्मनसा परमेश्वरम्॥ २६.८३ ॥

मा मुह्याम पार्वतीं च यथा नारदपर्वतौ॥
ततस्तथैव तच्चक्रे सर्वेषामीप्सितं वचः॥ २६.८४ ॥

ततो देवैश्च मुनिभिः संस्तुतः परमेश्वरः॥
प्रविवेश शुभां वेदीं मूर्तिमज्ज्वलनाश्रिताम्॥ २६.८५ ॥

वेधाः श्रुतीरितैर्मं त्रैर्मूर्तिमद्भिरुपस्थितैः॥
मूर्तमग्निं जुहाव त्रिः परिक्रम्य च तं हरः॥ २६.८६ ॥

लाजाहोम उमाभ्राता प्राह तं सस्मितं हरिः॥
बहवो मिलिताः संति लोकाः संमर्द ईश्वर॥ २६.८७ ॥

सावधानेन रक्ष्याणि भूषणानि त्वया हर॥
ततो हरश्च तं प्राह स्वजने माऽतिगोपय॥ २६.८८ ॥

किंचित्प्रार्थय दास्यामि प्राह विष्णुस्ततो वरम्॥
त्वयि भक्तिर्दृढा मेऽस्तु स च तद्दुर्लभं ददौ॥ २६.८९ ॥

ददतुः सृष्टिसंरक्षां ब्रह्मणे दक्षिणामुभौ॥
अग्नये यज्ञभागांश्च प्रीतौ हरजनार्दनौ॥ २६.९० ॥

भृग्वादीनां ततो दत्त्वा श्रुतिरक्षणदक्षिणाम्॥
ततो गीतैश्च नृत्यैश्च भोजनैश्च यथेप्सितैः॥ २६.९१ ॥

महोत्सवैरनेकैश्च विस्मयं समपद्यत॥
विसृज्य लोकं तं सर्वं किमिच्छादानकैर्भवः॥ २६.९२ ॥

सरस्वत्या च पितरौ देव्याश्चाऽऽश्वास्य दुःखितौ॥
आमंत्र्य हिमशैलेंद्रं ब्रह्मणं च सकेशवम्॥ २६.९३ ॥

जगाम मंदरगिरिं गिरिणा यानुगोर्चितः॥ २६.९४ ॥

ततो गते भगवति नीललोहिते सहोमया गिरिममलं हि भूधरः॥
सबांधवो रुदिति हि कस्य नो मनो विसंष्ठँलं जगति हि कन्यकापितुः॥ २६.९५ ॥

इमं विवाहं गिरिराजपुत्र्याः श्रृणोति चाध्येति च यो नरः शुचिः॥
विशेषतश्चापि विवाहमंगले स मंगलं वृद्धिमवाप्नुते चिरम्॥ २६.९६ ॥

इति श्रीस्कांदे महापुराम एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारेशमाहात्म्ये हरगौरीविवाहवर्णनंनाम षडिंशोऽध्यायः॥ २६ ॥ छ ॥