ऋग्वेदः सूक्तं १.९८

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १.९८ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं १.९७ ऋग्वेदः - मण्डल १
सूक्तं १.९८
कुत्स आङ्गिरसः
सूक्तं १.९९ →
दे. अग्निः, वैश्वानरोऽग्निर्वा। त्रिष्टुप्


वैश्वानरस्य सुमतौ स्याम राजा हि कं भुवनानामभिश्रीः ।
इतो जातो विश्वमिदं वि चष्टे वैश्वानरो यतते सूर्येण ॥१॥
पृष्टो दिवि पृष्टो अग्निः पृथिव्यां पृष्टो विश्वा ओषधीरा विवेश ।
वैश्वानरः सहसा पृष्टो अग्निः स नो दिवा स रिषः पातु नक्तम् ॥२॥
वैश्वानर तव तत्सत्यमस्त्वस्मान्रायो मघवानः सचन्ताम् ।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥३॥


सायणभाष्यम्

‘वैश्वानरस्य' इति तृचं पञ्चमं सूक्तं कुत्सस्यार्षं त्रैष्टुभम् । वैश्वानरगुणकोऽग्निः शुद्धाग्निर्वा देवता । तथा चानुक्रान्तम्- वैश्वानरस्य तृचं वैश्वानरीयम्' इति । व्यूढस्य चतुर्थेऽहन्याग्निमारुते इदं सूक्तं वैश्वानरीयनिविद्धानम् । ‘ व्यूळ्हश्चेत्' इति खण्डे सूत्रितम्- वैश्वानरस्य सुमतौ क ईं व्यक्ताः' ( आश्व. श्रौ. ८. ८) इति ॥


वै॒श्वा॒न॒रस्य॑ सुम॒तौ स्या॑म॒ राजा॒ हि कं॒ भुव॑नानामभि॒श्रीः ।

इ॒तो जा॒तो विश्व॑मि॒दं वि च॑ष्टे वैश्वान॒रो य॑तते॒ सूर्ये॑ण ॥१

वै॒श्वा॒न॒रस्य॑ । सु॒ऽम॒तौ । स्या॒म॒ । राजा॑ । हि । क॒म् । भुव॑नानाम् । अ॒भि॒ऽश्रीः ।

इ॒तः । जा॒तः । विश्व॑म् । इ॒दम् । वि । च॒ष्टे॒ । वै॒श्वा॒न॒रः । य॒त॒ते॒ । सूर्ये॑ण ॥१

वैश्वानरस्य । सुऽमतौ । स्याम । राजा । हि । कम् । भुवनानाम् । अभिऽश्रीः ।

इतः । जातः । विश्वम् । इदम् । वि । चष्टे । वैश्वानरः । यतते । सूर्येण ॥१

"वैश्वानरस्य विश्वेषां नराणां लोकान्तरनेतृत्वेन स्वामित्वेन वा संबन्धिनोऽग्नेः "सुमतौ शोभनायामनुग्रहात्मिकायां बुद्धौ "स्याम अनुग्राह्यत्वेन वर्तमाना भवेम । "हि "कम् इत्येतत् हिशब्दार्थे । स हि वैश्वानरः "अभिश्रीः अभिश्रयणीयः अभिमुख्येन सेवितव्यः सन् “भुवनानां सर्वेषां भूतजातानां "राजा स्वामी भवति । यः "वैश्वानरः अग्निः “इतः अस्मादरणिद्वयात् जातमात्रः एव "इदं सर्वं जगत् "वि “चष्टे विशेषेण पश्यति प्रातरुद्यता "सूर्येण च "यतते संयतते संगच्छते । ‘ उद्यन्तं वावादित्यमग्निरनुसमारोहति' (तै. ब्रा. २. १. २. १०) इति तैत्तिरीयकम् । यद्वा । पार्थिवस्याग्नेस्तेजांस्युद्गच्छन्ति सूर्यकिरणाश्चाधोमुखं प्रसरन्ति । तयोः संगमनं दृष्ट्वा ‘वैश्वानरो यतते सूर्येण ' इति ऋषिर्ब्रूते । तथा च यास्कः-’ अमुतोऽमुष्य रश्मयः प्रादुर्भवन्तीतोऽस्यार्चिषस्तयोर्भासोः संसंगं दृष्ट्वैमवक्ष्यत् ' ( निरु. ७. २३ ) इति । एवंभूतस्य महानुभावस्य वैश्वानरस्य सुमतौ स्यामेति संबन्धः ॥ वैश्वानरस्य । विश्वेषां नराणां संबन्धी । “ नरे संज्ञायाम् ' ( पा. सू. ६. ३. १२९ ) इति पूर्वपदस्य दीर्घत्वम् । ‘ तस्येदम्' इति अण् । सुमतौ । शोभना मतिः सुमतिः । ‘ तादौ च° ' इति गतेः प्रकृतिस्वरे प्राप्ते ‘ मन्क्तिन्° ' इत्यादिना उत्तरपदान्तोदात्तत्वम् । ननु तत्र ‘ कारकात्' इत्यनुवृत्तेर्गतेरुत्तरस्य क्तिनो न प्राप्नोति । एवं तर्हि मतिर्मननम् । भावे क्तिन् । शोभनं मननं यस्यां बुद्धौ सा सुमतिः । ‘ नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । चष्टे । ‘ चक्षिङ् व्यक्तायां वाचि' । अयं पश्यतिकर्मा च । अदादित्वात् शपो लुक् ।' स्कोः संयोगाद्योः' इति कलोपः । यतते । ‘ यती प्रयत्ने ' ॥


चातुर्मास्यान्वारम्भणीया वैश्वानरपार्जन्या । तस्यां वैश्वानरस्य हविषः ‘पृष्टो दिवि ' इति याज्या । ‘ चातुर्मास्यानि ' इति खण्डे सूत्रितं - पृष्टो दिवि पृष्टो अग्निः पृथिव्यां पर्जन्याय प्रगायत ' ( आश्व. श्रौ. २. १५) इति ॥

पृ॒ष्टो दि॒वि पृ॒ष्टो अ॒ग्निः पृ॑थि॒व्यां पृ॒ष्टो विश्वा॒ ओष॑धी॒रा वि॑वेश ।

वै॒श्वा॒न॒रः सह॑सा पृ॒ष्टो अ॒ग्निः स नो॒ दिवा॒ स रि॒षः पा॑तु॒ नक्तं॑ ॥२

पृ॒ष्टः । दि॒वि । पृ॒ष्टः । अ॒ग्निः । पृ॒थि॒व्याम् । पृ॒ष्टः । विश्वाः॑ । ओष॑धीः । आ । वि॒वे॒श॒ ।

वै॒श्वा॒न॒रः । सह॑सा । पृ॒ष्टः । अ॒ग्निः । सः । नः॒ । दिवा॑ । सः । रि॒षः । पा॒तु॒ । नक्त॑म् ॥२

पृष्टः । दिवि । पृष्टः । अग्निः । पृथिव्याम् । पृष्टः । विश्वाः । ओषधीः । आ । विवेश ।

वैश्वानरः । सहसा । पृष्टः । अग्निः । सः । नः । दिवा । सः । रिषः । पातु । नक्तम् ॥२

अयं वैश्वानरः "अग्निः "दिवि द्युलोके आदित्यात्मना "पृष्टः संस्पृष्टः यद्वा निषिक्तो निहितो वर्तते । तथा “पृथिव्यां भूमौ गार्हपत्यादिरूपेण "पृष्टः संस्पृष्टो निहितो वा । तथा "विश्वाः सर्वाः “ओषधीः "पृष्टः संस्पृष्टः सः अग्निः “आ “विवेश पाकार्थमन्तः प्रविष्टवान् । अन्तःप्रविष्टेन पार्थिवेनाग्निना' हि सर्वा ओषधयः पच्यन्ते। "सहसा परेषामसाधारणेन बलेन “पृष्टः संस्पृष्टः वैश्वानरः “नः अस्मान् "दिवा अह्नि “रिषः हिंसतः शत्रोः "पातु रक्षतु । तथा “सः वैश्वानरः "नक्तं रात्रवप्यस्मान् हिंसकात् पातु ॥ पृष्टः । ‘ स्पृश संस्पर्शने '। छान्दसः सकारलोपः । यद्वा । ‘ पृषु सेचने ' । निष्ठायां यस्य विभाषा ' इति इट्प्रतिषेधः । दिवि । ‘ ऊडिदम्' इति विभक्तेरुदात्तत्वम् । पृथिव्याम् ।' उदात्तयण: ' इति विभक्तिरुदात्ता । रिषः । रिष हिंसायाम् ' । ‘ क्विप् च' इति क्विप् ।' सावेकाचः' इति पञ्चम्या उदात्तत्वम् ।


वैश्वा॑नर॒ तव॒ तत्स॒त्यम॑स्त्व॒स्मान्रायो॑ म॒घवा॑नः सचंतां ।

तन्नो॑ मि॒त्रो वरु॑णो मामहंता॒मदि॑तिः॒ सिंधुः॑ पृथि॒वी उ॒त द्यौः ॥३

वैश्वा॑नर । तव॑ । तत् । स॒त्यम् । अ॒स्तु॒ । अ॒स्मान् । रायः॑ । म॒घऽवा॑नः । स॒च॒न्ता॒म् ।

तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥३

वैश्वानर । तव । तत् । सत्यम् । अस्तु । अस्मान् । रायः । मघऽवानः । सचन्ताम् ।

तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥३

हे "वैश्वानर “तव "तत् त्वदीयं तत् अस्माभिः क्रियमाणं कर्म "सत्यमस्तु अवितथफल भवतु । ततः "अस्मान् "मघवानः मघवन्तः धनवन्तः "रायः धनवदतिप्रियाः पुत्राः "सचन्तां सेवन्ताम् । एवं यदस्माभिः प्रार्थितं "नः अस्मदीयं "तत् "मित्रः अहरभिमानी देवः "वरुणः रात्र्यभिमानी "अदितिः अदीना देवमाता "सिन्धुः स्यन्दनशीलोदकाभिमानी देवः । उतशब्दः समुच्चये । एते सर्वे मित्रादयः “ममहन्तां पूजयन्ताम् पालयन्तामित्यर्थः ॥ ॥ ६ ॥


[सम्पाद्यताम्]

टिप्पणी

डा. फतहसिंहः

वैश्वानरोपरि डा. फतहसिंहेन कृता टिप्पणी एवं वैदिकसंदर्भाः

१.९८.१ वैश्वानरस्य सुमतौ स्याम इति

दशरात्रे चतुर्थेअहनि तृतीयसवने वैश्वानरीयम् -- वैश्वानरस्य सुमतौ स्यामेत्याग्निमारुतस्य प्रतिपदितो जात इति जातवच्चतुर्थेऽहनि चतुर्थस्याह्नो रूपं - ऐ.ब्रा ५.५


१.९८.२ पृष्टो दिवि पृष्टो इति

सर्वचित्यन्तसाधारणोपस्थानम् -- पृष्टो दिवि पृष्टो अग्निः पृथिव्यामिति वैश्वानरीभ्यां तृतीयाभ्यामेतद्वै देवा वैश्वानरेण पाप्मानं दग्ध्वापहतपाप्मान एतत्कर्माकुर्वत तथैवैतद्यजमानो वैश्वानरेण पाप्मानं दग्ध्वापहतपाप्मैतत्कर्म कुरुते – मा.श. [https://sa.wikisource.org/s/g2s ९.५.२.६



मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.९८&oldid=314721" इत्यस्माद् प्रतिप्राप्तम्