स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/कौमारिकाखण्डः/अध्यायः २८

विकिस्रोतः तः
← अध्यायः २७ स्कन्दपुराणम्
अध्यायः २८
वेदव्यासः
अध्यायः २९ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६


॥नारद उवाच॥
व्रजंती गिरिजाऽपश्यत्सखीं मातुर्महाप्रभाम्॥
कुसुमामोदिनींनाम तस्य शैलस्य देवताम्॥ २८.१ ॥

सापि दृष्ट्वा गिरिसुतां स्नेहविक्लवमानसा॥
क्वपुनर्गच्छसीत्युच्चैरालिंग्योवाच देवता॥ २८.२ ॥

सा चास्यै सर्वमाचख्यौ शंकरात्कोपकारणम्॥
पुनश्चोवाच गिरिजा देवतां मातृसंमताम्॥ २८.३ ॥

नित्यं शैलाधिराजस्य देवता त्वमनिंदिते॥
सर्वं च सन्निधानं च मयि चातीव वत्सला॥ २८.४ ॥

तदहं संप्रवक्ष्यामि यद्विधेयं तवाधुना॥
अथान्य स्त्रीप्रवेशे तु समीपे तु पिनाकिनः॥ २८.५ ॥

त्वयाख्येयं मम शुबे युक्तं पश्चात्करोम्यहम्॥
तथेत्युक्ते तया देव्या ययौ देवी गिरिं प्रति॥ २८.६ ॥

रम्ये तत्र महाशृंगे नानाश्चर्योपशोभिते॥
विभूषणादि सन्यस्य वृक्षवल्कलधारिणी॥ २८.७ ॥

तपस्तेपे गिरिसुता पुत्रेण परिपालिता॥
ग्रीष्मे पंचाग्निसंतप्ता वर्षासु च जलोषिता॥ २८.८ ॥

यथा न काचित्प्रविशेद्योषिदत्र हरांतिके॥
दृष्ट्वा परां स्त्रियं चात्र वदेथा मम पुत्रक॥ २८.९ ॥

शीघ्रमेव करिष्यामि ततो युक्तमनंतरम्॥
एवमस्त्विति तां देवीं वीरकः प्राह सांप्रतम्॥ २८.१० ॥

मातुराज्ञा सुतो ह्लाद प्लावितांगो गतज्वरः॥
जगाम त्र्यक्षं संद्रष्टुं प्रणिपत्य च मातरम्॥ २८.११ ॥

गजवक्त्रं ततः प्राह प्रणम्य समवस्थितम्॥
साश्रुकंठं प्रयाचंतं नय मामपि पार्वति॥ २८.१२ ॥

गजवक्त्रं हि त्वां बाल मामिवोपहसिष्यति॥
तदागच्छ मया सार्धं या गतिर्मे तवापि सा॥ २८.१३ ॥

पराभवाद्धि धूर्तानां मरणं साधु पुत्रक॥
एवमुक्त्वा समादाय हिमाद्रिं प्रति सा ययौ॥ २८.१४ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे कुमारेश्वरमाहात्म्ये पार्वत्यस्तपोर्थं गमनवर्णनंनामाष्टाविंशोऽध्यायः॥ २८ ॥ छ ॥