रामायणम्/सुन्दरकाण्डम्/सर्गः ५८
< रामायणम् | सुन्दरकाण्डम्
नेविगेशन पर जाएँ
खोज पर जाएँ
← सर्गः ५७ | रामायणम्/सुन्दरकाण्डम् सुन्दरकाण्डम् वाल्मीकिः |
सर्गः ५९ → |
श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे अष्टपञ्चाशः सर्गः ॥५-२॥
ततस्तस्य गिरेः शृङ्गे महेन्द्रस्य महाबलाः । हनुमत्प्रमुखाः प्रीतिं हरयो जग्मुरुत्तमाम् ।। ५.५८.१ ।। तं ततः प्रीतिसंहृष्टः प्रीतिमन्तं महाकपिम् । जाम्बवान् कार्यवृत्तान्तमष्टच्छदनिलात्मजम् ।। ५.५८.२ ।। कथं दृष्टा त्वया देवी कथं वा तत्र वर्तते । तस्यां वा स कथंवृत्तः क्रूरकर्मा दशाननः ।। ५.५८.३ ।। तत्त्वतः सर्वमेतन्नः प्रबूहि त्वं महाकपे । श्रुतार्थाश्चिन्तयिष्यामो भूयः कार्यविनिश्चयम् ।। ५.५८.४ ।। यश्चार्थस्तत्र वक्तव्यो गतैरस्माभिरात्मवान् । रक्षितव्यं च यत्तत्र तद्भवान् व्याकरोतु नः ।। ५.५८.५ ।। स नियुक्तस्ततस्तेन संप्रहृष्टतनूरुहः । प्रणम्य शिरसा देव्यै सीतायै प्रत्यभाषत ।। ५.५८.६ ।। प्रत्यक्षमेव भवतां महेन्द्राग्रात् खमाप्लुतः । उदधेर्दक्षिणं पारं कांक्षमाणः समाहितः ।। ५.५८.७ ।। गच्छतश्च हि मे घोरं विघ्नरूपमिवाभवत् । काञ्चनं शिखरं दिव्यं पश्यामि सुमनोहरम् ।। ५.५८.८।। स्थितं पन्थानमावृत्य मेने विघ्नं च तं नगम् ।। ५.५८.९ ।। उपसङ्गम्य तं दिव्यं काञ्चनं नगसत्तमम् । कृता मे मनसा बुद्धिर्भेत्तव्यो ऽयं मयेति च ।। ५.५८.१० ।। प्रहतं च मया तस्य लांगूलेन महागिरेः । शिखरं सूर्यसङ्काशं व्यशीर्यत सहस्रधा ।। ५.५८.११ ।।११७ ।। व्यवसायं च तं बुद्ध्वा स होवाच महागिरिः । पुत्रेति मधुरां वाणीं मनः प्रह्लादयन्निव ।। ५.५८.१२ ।। पितृव्यं चापि मां विद्धि सखायं मातरिश्वनः । मैनाकमिति विख्यातं निवसन्तं महोदधौ ।। ५.५८.१३ ।। पक्षवन्तः पुरा पुत्र बभूवुः पर्वतोत्तमाः । छन्दतः पृथिवीं चेरुर्बाधमानाः समन्ततः ।। ५.५८.१४ ।। श्रुत्वा नगानां चरितं महेन्द्रः पाकशासनः । चिच्छेद भगवान् पक्षान् वज्रेणैषां सहस्रशः ।। ५.५८.१५ ।। अहं तु मोक्षितस्तस्मात्तव पित्रा महात्मना । मारुतेन तदा वत्स प्रक्षिप्तो ऽस्मि महार्णवे ।। ५.५८.१६ ।। रामस्य च मया साह्ये वर्तितव्यमरिन्दम । रामो धर्मभृतां श्रेष्ठो महेन्द्रसमविक्रमः ।। ५.५८.१७ ।। एतच्छ्रुत्वा वचस्तस्य मैनाकस्य महात्मनः । कार्यमावेद्य तु गिरेरुद्यतं च मनो मम ।। ५.५८.१८ ।। तेन चाहमनुज्ञातो मैनाकेन महात्मना । स चाप्यन्तर्हितः शैलो मानुषेण वपुष्मता । शरीरेण महाशैलः शैलेन च महोदधौ ।। ५.५८.१९ ।। उत्तमं जवमास्थाय शेषं पन्थानमास्थितः । ततो ऽहं सुचिरं कालं वेगेनाभ्यगमं पथि ।। ५.५८.२० ।। ततः पश्याम्यहं देवीं सुरसां नागमातरम् । समुद्रमध्ये सा देवी वचनं मामभाषत ।। ५.५८.२१ ।। मम भक्षः प्रदिष्टस्त्वममरैर्हरिसत्तम । अतस्त्वां भक्षयिष्यामि विहितस्त्वं चिरस्य मे ।। ५.५८.२२ ।। एवमुक्तः सुरसया प्राञ्जलिः प्रणतः स्थितः । विवर्णवदनो भूत्वा वाक्यं चेदमुदीरयम् ।। ५.५८.२३ ।। रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम् । लक्ष्मणेन सह भ्रात्रा सीतया च परन्तपः ।। ५.५८.२४ ।। तस्य सीता हृता भार्या रावणेन दुरात्मना । तस्याः सकाशं दूतो ऽहं गमिष्ये रामशासनात् ।। ५.५८.२५ ।। कर्तुमर्हसि रामस्य साहाय्यं विषये सती । अथवा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम् ।। ५.५८.२६ ।। आगमिष्यामि ते वक्त्रं सत्यं प्रतिश्रृणोमि ते ।। ५.५८.२७ ।। एवमुक्ता मया सा तु सुरसा कामरूपिणी । अब्रवीन्नातिवर्तेत कश्चिदेष वरो मम ।। ५.५८.२८ ।। एवमुक्तः सुरसया दशयोजनमायतः । ततो ऽर्धगुणविस्तारो बभूवाहं क्षणेन तु । मत्प्रमाणानुरूपं च व्यादितं तु मुखं तया ।। ५.५८.२९ ।। तद्दृष्ट्वा व्यादितं चास्यं ह्रस्वं ह्यकरवं वपुः । तस्मिन् मुहूर्ते च पुनर्बभूवाङ्गुष्ठमात्रकः ।। ५.५८.३० ।। अभिपत्याशु तद्वक्रं निर्गतो ऽहं ततः क्षणात् । अब्रवीत् सुरसा देवी स्वेन रूपेण मां पुनः ।। ५.५८.३१ ।। अर्थसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथासुखम् । समानय च वैदेहीं राघवेण महात्मना । सुखी भव महाबाहो प्रीता ऽस्मि तव वानर ।। ५.५८.३२ ।। ततो ऽहं साधु साध्वीति सर्वभूतैः प्रशंसितः ।। ५.५८.३३ ।। वैदेहीं राघवेण महात्मना । ततो ऽन्तरिक्षं विपुलं प्लुतो ऽहं गरुडो यथा । छाया मे निगृहीता च न च पश्यामि किंचन ।। ५.५८.३४ ।। सो ऽहं विगतवेगस्तु दिशो दश विलोकयन् । न किंचित्तत्र पश्यामि येन मे ऽपहृता गतिः ।। ५.५८.३५ ।। ततो मे बुद्धिरुत्पन्ना किं नाम गगने मम । ईदृशो विघ्न उत्पन्नो रूपं यत्र न दृश्यते ।। ५.५८.३६ ।। अधोभागे न मे दृष्टिः शोचता पातिता मया । ततो ऽद्राक्षमहं भीमां राक्षसीं सलिलेशयाम् ।। ५.५८.३७ ।। प्रहस्य च महानादमुक्तो ऽहं भीमया तया । अवस्थितमसम्भ्रान्तमिदं वाक्यमशोभनम् ।। ५.५८.३८ ।। क्वासि यन्ता महाकाय क्षुधिताया ममेप्सितः । भक्षः प्रीणय मे देहं चिरमाहारवर्जितम् ।। ५.५८.३९ ।। बाढमित्येव तां वाणीं प्रत्यगृह्णामहं ततः । आस्य प्रमाणादधिकं तस्याः कायमपूरयम् । तस्याश्चास्यं महद्भीमं वर्धते मम भक्षणे ।। ५.५८.४० ।। न च मां साधु बुबुधे मम वा निकृतं कृतम् ।। ५.५८.४१ ।। ततो ऽहं विपुलं रूपं संक्षिप्य निमिषान्तरात् । तस्या हृदयमादाय प्रपतामि नभःस्थलम् ।। ५.५८.४२ ।। सा विसृष्टभुजा भीमा पपात लवणाम्भसि । मया पर्वतसङ्काशा निकृत्तहृदया सती ।। ५.५८.४३ ।। श्रृणोमि खगतानां च सिद्धानां चारणैः सह । राक्षसी सिंहिका भीमा क्षिप्रं हनुमता हता ।। ५.५८.४४ ।। तां हत्वा पुनरेवाहं कृत्यमात्ययिकं स्मरन् । गत्वा चाहं महाध्वानं पश्यामि नगमण्डितम् ।। ५.५८.४५ ।। दक्षिणं तीरमुदधेर्लङ्का यत्र च सा पुरी । अस्तं दिनकरे याते रक्षसां निलयं पुरम् । प्रविष्टो ऽहमविज्ञातो रक्षोभि र्भीमविक्रमैः ।। ५.५८.४६ ।। तत्र प्रविशतश्चापि कल्पान्तघनसन्निभा । अट्टहासं विमुञ्चन्ती नारी काप्युत्थिता पुरः ।। ५.५८.४७ ।। जिघांसन्तीं ततस्तां तु ज्वलदग्निशिरोरुहाम् । सव्यमुष्टिप्रहारेण पराजित्य सुभैरवाम् ।। ५.५८.४८ ।। प्रदोषकाले प्रविशं भीतया ऽहं तयोदितः । अहं लङ्कापुरी वीर निर्जिता विक्रमेण ते ।। ५.५८.४९ ।। यस्मात्तस्माद्विजेतासि सर्व रक्षांस्यशेषतः ।। ५.५८.५० ।। तत्राहं सर्वरात्रं तु विचिन्वन् जनकात्मजाम् । रावणान्तःपुरगतो न चापश्यं सुमध्यमाम् ।। ५.५८.५१ ।। ततः सीतामपश्यंस्तु रावणस्य निवेशने । शोकसागरमासाद्य न पारमुपलक्षये ।। ५.५८.५२ ।। शोचता च मया दृष्टं प्राकारेण समावृतम् । काञ्चनेन विकृष्टेन गृहोपवनमुत्तमम् ।। ५.५८.५३ ।। स प्राकारमवप्लुत्य पश्यामि बहुपादपम् ।। ५.५८.५४ ।। अशोकवनिकामध्ये शिंशुपापादपो महान् । तमारुह्य च पश्यामि काञ्चनं कदलीवनम् ।। ५.५८.५५ ।। अदूरे शिंशुपावृक्षात् पश्यामि वरवर्णिनीम् । श्यामां कमलपत्राक्षीमुपवासकृशाननाम् ।। ५.५८.५६ ।। तदेकवासःसंवीतां रजोध्वस्तशिरोरुहाम् । शोकसन्तापदीनाङ्गीं सीतां भर्तृहिते स्थिताम् ।। ५.५८.५७ ।। राक्षसीभिर्विरूपाभिः क्रूराभिरभिसंवृताम् । मांसशोणितभक्षाभिर्व्याघ्रीभिर्हरिणीमिव ।। ५.५८.५८ ।। सामया राक्षसीमध्ये तर्ज्यमाना मुहुर्मुहुः । एकवेणीधरा दीना भर्तृचिन्तापरायणा ।। ५.५८.५९ ।। भूमिशय्या विवर्णाङ्गी पझिनीव हिमागमे । रावणाद्विनिवृत्तार्था मर्तव्यकृतनिश्चया । कथंचिन्मृगशावाक्षी तूर्णमासादिता मया ।। ५.५८.६० ।। तां दृष्ट्वा तादृशीं नारीं रामपत्नीं यशस्विनीम् । तत्रैव शिंशुपावृक्षे पश्यन्नहमवस्थितः ।। ५.५८.६१ ।। ततो हलहलाशब्दं काञ्चीनूपुरमिश्रितम् । शृणोम्यधिकगम्भीरं रावणस्य निवेशने ।। ५.५८.६२ ।। ततो ऽहं परमोद्विग्नः स्वं रूपं प्रतिसंहरन् । अहं तु शिंशुपावृक्षे पक्षीव गहने स्थितः ।। ५.५८.६३ ।। ततो रावणदाराश्च रावणश्च महाबलः । तं देशं समनुप्राप्त यत्र सीता ऽभवत् स्थिता ।। ५.५८.६४ ।। तद् दृष्ट्वा ऽथ वरारोहा सीता रक्षोमहाबलम् । सङ्कुच्योरू स्तनौ पीनौ बाहुभ्यां परिरभ्य च ।। ५.५८.६५ ।। वित्रस्तां परमोद्विग्नां वीक्षमाणां ततस्ततः । त्राणं किंचिदपश्यन्तीं वेपमानां तपस्विनीम् ।। ५.५८.६६ ।। तामुवाच दशग्रीवः सीतां परमदुःखिताम् । अवाक्छिराः प्रपतितो बहुमन्यस्व मामिति ।। ५.५८.६७ ।। यदि चेत्त्वं तु दर्पान्मां नाभिनन्दसि गर्विते । द्वौ मासावन्तरं सीते पास्यामि रुधिरं तव ।। ५.५८.६८ ।। एतच्छ्रुत्वा वचस्तस्य रावणस्य दुरात्मनः । उवाच परमक्रुद्धा सीता वचनमुत्तमम् ।। ५.५८.६९ ।। राक्षसाधम रामस्य भार्यममिततेजसः । इक्ष्वाकुकुलनाथस्य स्नुषां दशरथस्य च । अवाच्यं वदतो जिह्वा कथं न पतिता तव ।। ५.५८.७० ।। किंचिद्वीर्यं तवानार्य यो मां भर्तुरसन्निधौ । अपहृत्यागतः पाप तेनादृष्टो महात्मना ।। ५.५८.७१ ।। न त्वं रामस्य सदृशो दास्ये ऽप्यस्य न युज्यसे । यज्ञीयः सत्यवादी च रणश्लाघी च राघवः ।। ५.५८.७२ ।। जानक्या परुषं वाक्यमेवमुक्तो दशाननः । जज्वाल सहसा कोपच्चितास्थ इव पावकः ।। ५.५८.७३ ।। विवर्त्य नयने क्रूरे मुष्टिमुद्यम्य दक्षिणम् । मैथिलीं हन्तुमारब्धः स्त्रीभिर्हा हा कृतं तदा ।। ५.५८.७४ ।। स्त्रीणां मध्यात् समुत्पत्य तस्य भार्या दुरात्मनः । वरा मण्डोदरी नाम तया स प्रतिषेधितः ।। ५.५८.७५ ।। उक्तश्च मधुरां वाणीं तया स मदानार्दितः । सीतया तव किं कार्यं महेन्द्रसमविक्रम ।। ५.५८.७६ ।। देवगन्दर्वकान्याभिर्यक्षकन्याभिरेव च । सार्धं प्रभो रमस्वेह सीतया किं करिष्यसि ।। ५.५८.७७ ।। ततस्ताभिः समेताभिर्नारीभिः स महाबलः । प्रसाद्य सहसा नीतो भवनं स्वं निशाचरः ।। ५.५८.७८ ।। याते तस्मिन् दशग्रीवे राक्षस्यो विकृताननाः । सीतां निर्भर्त्सयामासुर्वाक्यैः क्रूरैः सुदारुणैः ।। ५.५८.७९ ।। तृणवद्भाषितं तासां गणयामास जानकी । गर्जितं च तदा तासां सीतां प्राप्य निरर्थकम् ।। ५.५८.८० ।। वृथागर्जितनिश्चेष्टा राक्षस्यः पिशिताशनाः । रावणाय शशंसुस्ताः सीताध्यवसितं महत् ।। ५.५८.८१ ।। ततस्ताः सहिताः सर्वा विहताशा निरुद्यमाः । परिक्षिप्य समन्तात्तां निद्रावशमुपागताः ।। ५.५८.८२ ।। तासु चैव प्रसुप्तासु सीता भर्तृहिते रता । विलप्य करुणं दीना प्रशुशोच सुदुःखिता ।। ५.५८.८३ ।। तासां मध्यात् समुत्थाय त्रिजटा वाक्यमब्रवीत् । आत्मानं खादत क्षिप्रं न सीता विनशिष्यति ।। ५.५८.८४ ।। जनकस्यात्मजा साध्वी स्नुषा दशरथस्य च । स्वप्नो ह्यद्य मया दृष्टो दारुणो रोमहर्षणः ।। ५.५८.८५ ।। रक्षसां च विनाशाय भर्तुरस्या जयाय च ।। ५.५८.८६ ।। अलमस्मात् परित्रातुं राघवाद्राक्षसीगणम् । अभियाचाम वैदेहीमेतद्धि मम रोचते ।। ५.५८.८७ ।। यस्या ह्येवंविधः स्वप्नो दुःखितायाः प्रदृश्यते । सा दुःखैर्विविधैर्मुक्ता सुखमाप्नोत्यनुत्तमम् ।। ५.५८.८८ ।। प्रणिपातप्रसन्ना हि मैथिली जनकात्मजा ।। ५.५८.८९ ।। ततः सा ह्रीमती बाला भर्तुर्विजयहर्षिता । अवोचद्यदि तत्तथ्यं भवेयं शरणं हि वः ।। ५.५८.९० ।। तां चाहं तादृशीं दृष्ट्वा सीताया दारुणां दशाम् । चिन्तयामास विक्रान्तो न च मे निर्वृतं मनः ।। ५.५८.९१ ।। सम्भाषणाथ च मया जानक्याश्चिन्तितो विधिः । इक्ष्वाकूणां हि वशस्तु ततो मम पुरस्कृतः ।। ५.५८.९२ ।। श्रुत्वा तु गदितां वाचं राजर्षिगणपूजिताम् । प्रत्यभाषत मां देवी बाष्पैः पिहितलोचना ।। ५.५८.९३ ।। कस्त्वं केन कथं चेह प्राप्तो वानरपुङ्गव । का च रामेण ते प्रीतिस्तन्मे शंसितुमर्हसि ।। ५.५८.९४ ।। तस्यास्तद्वचनं श्रुत्वा ह्यहमप्यब्रवं वचः । देवि रामस्य भर्तुस्ते सहायो भीमविक्रमः । सुग्रीवो नाम विक्रान्तो वानरेन्द्रो महाबलः ।। ५.५८.९५ ।। तस्य मां विद्धि भृत्यं त्वं हनुमन्तमिहागतम् । भर्त्रा ऽहं प्रेषितस्तुभ्यं रामेणाक्लिष्टकर्मणा ।। ५.५८.९६ ।। इदं च पुरुषव्याघ्रः श्रीमान् दाशरथिः स्वयम् । अङ्गुलीयमभिज्ञानमदात्तुभ्यं यशस्विनि ।। ५.५८.९७ ।। तदिच्छामि त्वया ऽ ऽज्ञप्तं देवि किं करवाण्यहम् । रामलक्ष्मणयोः पार्श्वं नयामि त्वां किमुत्तरम् ।। ५.५८.९८ ।। एतच्छ्रुत्वा विदित्वा च सीता जनकनन्दिनी । आह रावणमुत्साद्य राघवो मां नयत्विति ।। ५.५८.९९ ।। प्रणम्य शिरसा देवीमहमार्यामनिन्दिताम् । राघवस्य मनोह्लादमभिज्ञानमयाचिषम् ।। ५.५८.१०० ।। अथ मामब्रवीत् सीता गृह्यतामयमुत्तमः । मणिर्येन महाबाहू रामस्त्वां बहुमन्यते ।। ५.५८.१०१ ।। इत्यक्त्वा तु वरारोहा मणिप्रवरमद्भुतम् । प्रायच्छत् परमोद्विग्ना वाचा मां संदिदेश ह ।। ५.५८.१०२ ।। ततस्तस्यै प्रणम्याहं राजपुत्र्यैः समाहितः । प्रदक्षिणं परिक्राममिहाभ्युद्गतमानसः ।। ५.५८.१०३ ।। उत्तरं पुनरेवेदं निश्चित्य मनसा तया । हनुमन् मम वृत्तान्तं वक्तुमर्हसि राघवे ।। ५.५८.१०४ ।। यथा श्रुत्वैव नचिरात्तावुभौ रामलक्ष्मणौ । सुग्रीवसहितौ वीरावुपेयातां तथा कुरु ।। ५.५८.१०५ ।। यद्यन्यथा भवेदेतद्द्वौ मासौ जीवितं मम । न मां द्रक्ष्यति काकुत्स्थो म्रिये सा ऽहमनाथवत् ।। ५.५८.१०६ ।। तच्छ्रुत्वा करुणं वाक्यं क्रोधो मामभ्यवर्तत । उत्तरं च मया दृष्टं कार्यशेषमनन्तरम् ।। ५.५८.१०७ ।। ततो ऽवर्धत मे कायस्तदा पर्वतसन्निभः । युद्धकाङ्क्षी वनं तच्च विनाशयितुमारभे ।। ५.५८.१०८ ।। तद्भग्नं वनषण्डं तु भ्रान्तत्रस्तमृगद्विजम् । प्रतिबुद्धा निरीक्षन्ते राक्षस्यो विकृताननाः ।। ५.५८.१०९ ।। मां च दृष्ट्वा वने तस्मिन् समागम्य ततस्ततः । ताः समभ्यागताः क्षिप्रं रावणायाचचक्षिरे ।। ५.५८.११० ।। राजन् वनमिदं दुर्गं तव भग्नं दुरात्मना । वानरेण ह्यविज्ञाय तव वीर्यं महाबल ।। ५.५८.१११ ।। दुर्बुद्धेस्तस्य राजेन्द्र तव विप्रियकारिणः । वधमाज्ञापय क्षिप्रं यथा ऽसौ विलयं व्रजेत् ।। ५.५८.११२ ।। तच्छ्रुत्वा राक्षसेन्द्रेण विसृष्टा भृशदुर्जयाः । राक्षसाः किङ्करा नाम रावणस्य मनोनुगाः ।। ५.५८.११३ ।। तेषामशीतिसाहस्रं शूलमुद्गरपाणिनाम् । मया तस्मिन् वनोद्देशे परिघेण निषूदितम् ।। ५.५८.११४ ।। तेषां तु हतशेषा ये ते गत्वा लघुविक्रमाः । निहतं च महत्सैन्यं रावणायाचचक्षिरे ।। ५.५८.११५ ।। ततो मे बुद्धिरुत्पन्ना चैत्यप्रासादमाक्रमम् । तत्रस्थान् राक्षसान् हत्वा शतं स्तम्भेन वै पुनः । ललामभूतो लङ्कायाः स वै विध्वंसितो मया ।। ५.५८.११६ ।। ततः प्रहस्तस्य सुतं जम्बुमालिनमादिशत् । राक्षसैर्बहुभिः सार्धं घोररूपैर्भयानकैः ।। ५.५८.११७ ।। तमहं बलसम्पन्नं राक्षसं रणकोविदम् । परिघेणातिघोरेण सूदयामि सहानुगम् ।। ५.५८.११८ ।।५.५८.११७ ।। तच्छ्रुत्वा राक्षसेन्द्रस्तु मन्त्रिपुत्रान् महाबलान् ।। ५.५८.११९ ।। ।। ५.५८.११८ ।। पदातिबलसम्पन्नान् प्रेषयामास रावणः । परिघेणैव तान् सर्वान्नयामि यमसादनम् ।। ५.५८.१२० ।।११७ ।। मन्त्रिपुत्रान् हताञ्छ्रुत्वा समरे लघुविक्रमान् । पञ्च सेनाग्रगाञ्छूरान् प्रेषयमास रावणः ।। ५.५८.१२१ ।। तानहं सहसैन्यान् वै सर्वानेवाभ्यसूदयम् । ततः पुनर्दशग्रीवः पुत्रमक्षं महाबलम् ।। ५.५८.१२२ ।। बहुभी राक्षसैः सार्धं प्रेषयामास रावणः । तं तु मन्दोदरीपुत्रं कुमारं रणपण्डितम् ।। ५.५८.१२३ ।। सहसा खं समुत्क्रान्तं पादयोश्च गृहीतवान् । चर्मासिनं शतगुणं भ्रामयित्वा व्यपेषयम् । तमक्षमागतं भग्नं निशम्य स दशाननः ।। ५.५८.१२४ ।। तत इन्द्रजितं नाम द्वितीयं रावणः सुतम् । व्यादिदेश सुसंक्रुद्धो बलिनं युद्धदुर्मदम् ।। ५.५८.१२५ ।। तच्चाप्यहं बलं सर्वं तं च राक्षसपुङ्गवम् । नष्टौजसं रणे कृत्वा परं हर्षमुपागमम् ।। ५.५८.१२६ ।। महतापि महाबाहुः प्रत्ययेन महाबलः । प्रेषितो रावणेनैव सह वीरैर्मदोत्कटैः ।। ५.५८.१२७ ।। सो ऽविषह्यं हि मां बुद्ध्वा स्वबलं चावमर्दितम् । ब्राह्मेणास्त्रेण स तु मां प्राबध्नाच्चातिवेगितः ।। ५.५८.१२८ ।। रज्जुभिश्चाभिबध्नन्ति ततो मां तत्र राक्षसाः । रावणस्य समीपं च गृहीत्वा मामुपानयन् ।। ५.५८.१२९ ।। दृष्ट्वा सम्भाषितश्चाहं रावणेन दुरात्मना । पृष्टश्च लङ्कागमनं राक्षसानां च तं वधम् ।। ५.५८.१३० ।। तत्सर्वं च मया तत्र सीतार्थमिति जल्पितम् ।। ५.५८.१३१ ।। अस्याहं दर्शनाकांक्षी प्राप्तस्त्वद्भवनं विभो । मारुतस्यौरसः पुत्रो वानरो हनुमानहम् ।। ५.५८.१३२ ।। * रामदूतं च मां विद्धि सुग्रीवसचिवं कपिम् । सो ऽहं दूत्येन रामस्य त्वत्सकाशमिहागतः ।। ५.५८.१३३ ।। सुग्रीवश्च महातेजाः स त्वां कुशलमब्रवीत् । धर्मार्थकामसहितं हितं पथ्यमुवाच च ।। ५.५८.१३४ ।। वसतो ऋश्यमूके मे पर्वते विपुलद्रुमे । राघवो रणविक्रान्तो मित्रत्वं समुपागतः ।। ५.५८.१३५ ।। तेन मे कथितं राज्ञा भार्या मे रक्षसा हृता । तत्र साहाय्यमस्माकं कार्यं सर्वात्मना त्वया ।। ५.५८.१३६ ।। मया च कथितं तस्मै वालिनश्च वधं प्रति । तत्र साहाय्यहेतोर्मे समयं कर्तुमर्हसि ।। ५.५८.१३७ ।। वालिना हृतराज्येन सुग्रीवेण महाप्रभुः । चक्रे ऽग्निसाक्षिकं सख्यं राघवः सहलक्ष्मणः ।। ५.५८.१३८ ।। तेन वालिनमुत्पाट्य शरेणैकेन संयुगे । वानराणां महाराजः कृतः स प्लवता प्रभुः ।। ५.५८.१३९ ।। तस्य साहाय्यमस्माभिः कार्यं सर्वात्मना त्विह । तेन प्रस्थापितस्तुभ्यं समीपमिह धर्मतः । क्षिप्रमानीयतां सीता दीयतां राघवाय च ।। ५.५८.१४० ।। यावन्न हरयो वीरा विधमन्ति बलं तव ।। ५.५८.१४१ ।।तेन प्रस्थापितस्तुभ्यं समीपमिह धर्मतः । वानराणां प्रभावो हि न केन विदितः पुरा । देवतानां सकाशं च ये गच्छन्ति निमन्त्रिताः ।। ५.५८.१४२ ।। इति वानरराजस्त्वामाहेत्यभिहितो मया । मामैक्षत ततः क्रुद्धश्चक्षुषा प्रदहन्निव ।। ५.५८.१४३ ।। तेन वध्यो ऽहमाज्ञप्तो रक्षसा रौद्रकर्मणा । मत्प्रभावमविज्ञाय रावणेन दुरात्मना ।। ५.५८.१४४ ।। ततो विभीषणो नाम तस्य भ्राता महामतिः । तेन राक्षसराजो ऽसौ याचितो मम कारणात् ।। ५.५८.१४५ ।। नैवं राक्षसशार्दूल त्यज्यतामेष निश्चयः । राजशास्त्रव्यपेतो हि मार्गः संसेव्यते त्वया ।। ५.५८.१४६ ।। दूतवध्या न दृष्टा हि राजशास्त्रेषु राक्षस । दूतेन वेदितव्यं च यथार्थं हितवादिना ।। ५.५८.१४७ ।। सुमहत्यपराधे ऽपि दूतस्यातुलविक्रम । विरूपकरणं दृष्टं न वधो ऽस्तीति शास्त्रतः ।। ५.५८.१४८ ।। विभीषणेनैवमुक्तो रावणः संदिदेश तान् । राक्षसानेतदेवास्य लाङ्गूलं दह्यतामिति ।। ५.५८.१४९ ।। ततस्तस्य वचः श्रुत्वा पुच्छं समन्ततः । वेष्टितं शणवल्कैश्च जीर्णैः कार्पासजैः पटैः ।। ५.५८.१५० ।। राक्षसाः सिद्धसन्नाहास्ततस्ते चण्डविक्रमाः । तदा ऽदह्यन्त मे पुच्छं निघ्नन्तः काष्ठमुष्टिभिः । बद्धस्य बहुभिः पाशैर्यन्त्रितस्य च राक्षसैः ।। ५.५८.१५१ ।। ततस्ते राक्षसाः शूरा बद्धं मामग्निसंवृतम् । अघोषयन् राजमार्गे नगरद्वारमागताः ।। ५.५८.१५२ ।।ः । ततो ऽहं सुमहद्रूपं संक्षिप्य पुनरात्मनः ।। ५.५८.१५३ ।।राजमार्गे नगरद्वारमागताः ।। ५.५८.१५२ ।।ः । विमोचयित्वा तं बन्धं प्रकृतिस्थः स्थितः पुनः । आयसं परिघं गृह्य तानि रक्षांस्यसूदयम् । ततस्तन्नगरद्वारं वेगेनाप्लुतवानहम् ।। ५.५८.१५४ ।। पुच्छेन च प्रदीप्तेन तां पुरीं साट्टगोपुराम् । दहाम्यहमसम्भ्रान्तो युगान्ताग्निरिव प्रजाः ।। ५.५८.१५५ ।। विनष्टा जानकी व्यक्तं न ह्यदग्धः प्रदृश्यते । लङ्कायां कश्चिदुद्देशः सर्वा भस्मीकृता पुरी ।। ५.५८.१५६ ।। दहता च मया लङ्कां दग्धा सीता न संशयः । रामस्य हि महत् कार्यं मयेदं वितथीकृतम् ।। ५.५८.१५७ ।। इति शोकसमाविष्टश्चिन्तामहमुपागतः ।। ५.५८.१५८ ।। अथाहं वाचमश्रौषं चारणानां शुभाक्षराम् । जानकी न च दग्धेति विस्मयोदन्तभाषिताम् ।। ५.५८.१५९ ।। ततो मे बुद्धिरुत्पन्ना श्रुत्वा तामद्भुतां गिरम् । अदग्द्धा जानकीत्येवं निमित्तैश्चोपलक्षिता ।। ५.५८.१६० ।। दीप्यमाने तु लाङ्गूले न मां दहति पावकः । हृदयं च प्रहृष्टं मे वाताः सुरभिगन्धिनः ।। ५.५८.१६१ ।। तैर्निमित्तैश्च दृष्टार्थैः कारणैश्च महागुणैः । ऋषिवाक्यैश्च सिद्धार्थैरभवं हृष्टमानसः ।। ५.५८.१६२ ।। पुनर्दृष्ट्वा च वैदेहीं विसृष्टश्च तया पुनः ।। ५.५८.१६३ ।। ततः पर्वतमासाद्य तत्रारिष्टमहं पुनः । प्रतिप्लवनमारेभे युष्मद्दर्शनकाङ्क्षया ।। ५.५८.१६४ ।। ततः पवनचन्द्रार्कसिद्धगन्धर्वसेवितम् । पन्थानमहमाक्रम्य भवतो दृष्टवानिह ।। ५.५८.१६५ ।। राघवस्य प्रभावेन भवतां चैव तेजसा । सुग्रीवस्य च कार्यार्थं मया सर्वमनुष्टितम् ।। ५.५८.१६६ ।। एतत्सर्वं मया तत्र यथावदुपपादितम् । अत्र यन्न कृतं शेषं तत्सर्वं क्रियतामिति ।। ५.५८.१६७ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे अष्टपञ्चाशः सर्गः ।। ५.५८ ।।स्रोतः[सम्पाद्यताम्]
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।