रामायणम्/सुन्दरकाण्डम्/सर्गः २२
< रामायणम् | सुन्दरकाण्डम्
नेविगेशन पर जाएँ
खोज पर जाएँ
← सर्गः २१ | रामायणम्/सुन्दरकाण्डम् सुन्दरकाण्डम् वाल्मीकिः |
सर्गः २३ → |
श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे द्वितीयः सर्गः ॥५-२॥
ततः सीतामुपागम्य राक्षस्यो विकृताननाः | परुषं परुषा नार्य ऊचुस्ता वाक्यमप्रियम् || ५.२२.१|| किं त्वमन्तःपुरे सीते सर्वभूतमनोहरे | महार्हशयनोपेते न वासमनुमन्यसे || ५.२२.२|| मानुषी मानुषस्यैव भार्यात्वं बहु मन्यसे | प्रत्याहर मनो रामान्न त्वं जातु भविष्यसि || ५.२२.३|| मानुषी मानुषं तं तु राममिच्छसि शोभने | राज्याद्भ्रष्टमसिद्धार्थं विक्लवं तमनिन्दिते || ५.२२.४|| राक्षसीनां वचः श्रुत्वा सीता पद्मनिभेक्षणा | नेत्राभ्यामश्रुपूर्णाभ्यामिदं वचनमब्रवीत् || ५.२२.५|| यदिदं लोकविद्विष्टमुदाहरथ सङ्गताः | नैतन्मनसि वाक्यं मे किल्बिषं प्रतितिष्ठति || ५.२२.६|| न मानुषी राक्षसस्य भार्या भवितुमर्हति | कामं खादत मां सर्वा न करिष्यामि वो वचः | दीनो वा राज्यहीनो वा यो मे भर्ता स मे गुरुः || ५.२२.७|| सीताया वचनं श्रुत्वा राक्षस्यः क्रोधमूर्छिताः | भर्त्सयन्ति स्म परुषैर्वाक्यै रावणचोदिताः || ५.२२.८|| अवलीनः स निर्वाक्यो हनुमाञ्शिंशपाद्रुमे | सीतां सन्तर्जयन्तीस्ता राक्षसीरशृणोत्कपिः || ५.२२.९|| तामभिक्रम्य संरब्धा वेपमानां समन्ततः | भृशं संलिलिहुर्दीप्तान्प्रलम्बदशनच्छदान् || ५.२२.१०|| ऊचुश्च परमक्रुद्धाः प्रगृह्याशु परश्वधान् | नेयमर्हति भर्तारं रावणं राक्षसाधिपम् || ५.२२.११|| सा भर्त्स्यमाना भीमाभी राक्षसीभिर्वरानना | सा बाष्पमपमार्जन्ती शिंशपां तामुपागमत् || ५.२२.१२|| ततस्तां शिंशपां सीता राक्षसीभिः समावृता | अभिगम्य विशालाक्षी तस्थौ शोकपरिप्लुता || ५.२२.१३|| तां कृशां दीनवदनां मलिनाम्बरधारिणीम् | भर्त्सयां चक्रिरे भीमा राक्षस्यस्ताः समन्ततः || ५.२२.१४|| ततस्तां विनता नाम राक्षसी भीमदर्शना | अब्रवीत्कुपिताकारा कराला निर्णतोदरी || ५.२२.१५|| सीते पर्याप्तमेतावद्भर्तृस्नेहो निदर्शितः | सर्वत्रातिकृतं भद्रे व्यसनायोपकल्पते || ५.२२.१६|| परितुष्टास्मि भद्रं ते मानुषस्ते कृतो विधिः | ममापि तु वचः पथ्यं ब्रुवन्त्याः कुरु मैथिलि || ५.२२.१७|| रावणं भज भर्तारं भर्तारं सर्वरक्षसाम् | विक्रान्तं रूपवन्तं च सुरेशमिव वासवम् || ५.२२.१८|| दक्षिणं त्यागशीलं च सर्वस्य प्रियवादिनम् | मानुषं कृपणं रामं त्यक्त्वा रावणमाश्रय || ५.२२.१९|| दिव्याङ्गरागा वैदेहि दिव्याभरणभूषिता | अद्य प्रभृति सर्वेषां लोकानामीश्वरी भव | अग्नेः स्वाहा यथा देवी शचीवेन्द्रस्य शोभने || ५.२२.२०|| किं ते रामेण वैदेहि कृपणेन गतायुषा || ५.२२.२१|| एतदुक्तं च मे वाक्यं यदि त्वं न करिष्यसि | अस्मिन्मुहूर्ते सर्वास्त्वां भक्षयिष्यामहे वयम् ||५.२२.२२|| अन्या तु विकटा नाम लम्बमानपयोधरा | अब्रवीत्कुपिता सीतां मुष्टिमुद्यम्य गर्जती || ५.२२.२३|| बहून्यप्रतिरूपाणि वचनानि सुदुर्मते | अनुक्रोशान्मृदुत्वाच्च सोढानि तव मैथिलि | न च नः कुरुषे वाक्यं हितं कालपुरस्कृतम् || ५.२२.२४|| आनीतासि समुद्रस्य पारमन्यैर्दुरासदम् | रावणान्तःपुरं घोरं प्रविष्टा चासि मैथिलि || ५.२२.२५|| रावणस्य गृहे रुधा अस्माभिस्तु सुरक्षिता | न त्वां शक्तः परित्रातुमपि साक्षात्पुरन्दरः || ५.२२.२६|| कुरुष्व हितवादिन्या वचनं मम मैथिलि | अलमश्रुप्रपातेन त्यज शोकमनर्थकम् || ५.२२.२७|| भज प्रीतिं प्रहर्षं च त्यजैतां नित्यदैन्यताम् | सीते राक्षसराजेन सह क्रीड यथासुखम् || ५.२२.२८|| जानासि हि यथा भीरु स्त्रीणां यौवनमध्रुवम् | यावन्न ते व्यतिक्रामेत्तावत्सुखमवाप्नुहि || ५.२२.२९|| उद्यानानि च रम्याणि पर्वतोपवनानि च | सह राक्षसराजेन चर त्वं मदिरेक्षणे || ५.२२.३०|| स्त्रीसहस्राणि ते सप्त वशे स्थास्यन्ति सुन्दरि | रावणं भज भर्तारं भर्तारं सर्वरक्षसाम् || ५.२२.३१|| उत्पाट्य वा ते हृदयं भक्षयिष्यामि मैथिलि | यदि मे व्याहृतं वाक्यं न यथावत्करिष्यसि || ५.२२.३२|| ततश्चण्डोदरी नाम राक्षसी क्रूरदर्शना | भ्रामयन्ती महच्छूलमिदं वचनमब्रवीत् || ५.२२.३३|| इमां हरिणलोकाक्षीं त्रासोत्कम्पपयोधराम् | रावणेन हृतां दृष्ट्वा दौर्हृदो मे महानभूत् || ५.२२.३४|| यकृत्प्लीहमथोत्पीडं हृदयं च सबन्धनम् | अन्त्राण्यपि तथा शीर्षं खादेयमिति मे मतिः || ५.२२.३५|| ततस्तु प्रघसा नाम राक्षसी वाक्यमब्रवीत् | कण्ठमस्या नृशंसायाः पीडयामः किमास्यते || ५.२२.३६|| निवेद्यतां ततो राज्ञे मानुषी सा मृतेति ह | नात्र कश्चन सन्देहः खादतेति स वक्ष्यति || ५.२२.३७|| ततस्त्वजामुखी नाम राक्षसी वाक्यमब्रवीत् | विशस्येमां ततः सर्वान्समान्कुरुत पीलुकान् || ५.२२.३८|| विभजाम ततः सर्वा विवादो मे न रोचते | पेयमानीयतां क्षिप्रं माल्यं च विविधं बहु || ५.२२.३९|| ततः शूर्पणखा नाम राक्षसी वाक्यमब्रवीत् | अजामुखा यदुक्तं हि तदेव मम रोचते || ५.२२.४०|| सुरा चानीयतां क्षिप्रं सर्वशोकविनाशिनी | मानुषं मांसमासाद्य नृत्यामोऽथ निकुम्भिलाम् || ५.२२.४१|| एवं सम्भर्त्स्यमाना सा सीता सुरसुतोपमा | राक्षसीभिः सुघोराभिर्धैर्यमुत्सृज्य रोदिति || ५.२२.४२||