रामायणम्/सुन्दरकाण्डम्/सर्गः ३३
< रामायणम् | सुन्दरकाण्डम्
नेविगेशन पर जाएँ
खोज पर जाएँ
← सर्गः ३२ | रामायणम्/सुन्दरकाण्डम् सुन्दरकाण्डम् वाल्मीकिः |
सर्गः ३४ → |
श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे द्वितीयः सर्गः ॥५-२॥
सो ऽवतीर्य द्रुमात्तस्माद्विद्रुमप्रतिमाननः । विनीतवेषः कृपणः प्रणिपत्योपसृत्य च ।। ५.३३.१।। तामब्रवीन्महातेजा हनूमान् मारुतात्मजः । शिरस्यञ्जलिमाधाय सीतां मधुरया गिरा ।। ५.३३.२।। कानु पद्मपलाशाक्षि क्लिष्टकौशेयवासिनि । द्रुमस्य शाखामालम्ब्य तिष्ठसि त्वमनिन्दिते ।। ५.३३.३।। किमर्थं तव नेत्राभ्यां वारि स्रवति शोकजम् । पुण्डरीकपलाशाभ्यां विप्रकीर्णमिवोदकम् ।। ५.३३.४।। सुराणामसुराणां वा नागगन्धर्वरक्षसाम् । यक्षाणां किन्नराणां वा का त्वं भवसि शोभने ।। ५.३३.५।। का त्वं भवसि रुद्राणां मरुतां वा वरानने । वसूनां वा वरारोहे देवता प्रतिभासे मे ।। ५.३३.६।। किन्नु चन्द्रमसा हीना पतिता विबुधालयात् । रोहिणी ज्योतिषां श्रेष्ठा श्रेष्ठसर्वगुणान्विता ।। ५.३३.७।। का त्वं भवसि कल्याणि कत्वमनिन्दितलोचने ।। ५.३३.८।। कोपाद्वा यदि वा मोहाद्भर्तारमसितेक्षणे । वसिष्ठं कोपयित्वा त्वं नासिकल्याण्यरुन्धती ।। ५.३३.९।। को नु पुत्रः पिता भ्राता भर्ता वा ते सुमध्यमे । अस्माल्लोकादमुं लोकं गतं त्वमनुशोचसि ।। ५.३३.१०।। रोदनादतिनिःश्वासाद्भूतमिसंस्पर्शनादपि । न त्वां देवीमहं मन्ये राज्ञः संज्ञावधारणात् ।। ५.३३.११।। व्यञ्जनानि च ते यानि लक्षणामनि च लक्षये । महिषी भूमिपालस्य राजकन्या ऽसि मे मता ।। ५.३३.१२।। रावणेन जनस्थानाद् बलादपहृता यदि । सीता त्वमसि भद्रं ते तन्ममाचक्ष्व पृच्छतः ।। ५.३३.१३।। यथा हि तव वै दैन्यं रूपं चाप्यतिमानुषम् । तपसा चान्वितो वेषस्त्वं राममहिषी ध्रुवम् ।। ५.३३.१४।। सा तस्य वचनं श्रुत्वा रामकीर्तनहर्षिता । उवाच वाक्यं वैदेही हनुमन्तं द्रुमाश्रितम् ।। ५.३३.१५।। पृथिव्यां राजसिहानां मुख्यस्य विदितात्मनः । स्नुषा दशरथस्याहं शत्रुसैन्यप्रतापिनः ।। ५.३३.१६।। दुहिता जनकस्याहं वैदेहस्य महात्मनः । सीता च नाम नाम्ना ऽहं भार्या रामस्य धीमतः ।। ५.३३.१७।। समा द्वादश तत्राहं राघवस्य निवेशने । भुञ्जाना मानुषान् भोगान् सर्वकामसमृद्धिनी ।। ५.३३.१८।। तत्र त्रयोदशे वर्षे राज्येनेक्ष्वाकुनन्दनम् । अभिषेचयितुं राजा सोपाध्यायः प्रचक्रमे ।। ५.३३.१९।। तस्मिन् संभ्रियमाणे तु राघवस्याभिषेचने । कैकेयी नाम भर्तारं देवी वचनमब्रवीत् ।। ५.३३.२०।। न पिबेयं न खादेयं प्रत्यहं मम भोजनम् । एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते ।। ५.३३.२१।। यत्तदुक्तं त्वया वाक्यं प्रीत्या नृपतिसत्तम । तच्चेन्न वितथं कार्यं वनं गच्छतु राघवः ।। ५.३३.२२।। स राजा सत्यवाग् देव्या वरदानमनुस्मरन् । मुमोह वचनं श्रुत्वा कैकेय्याः क्रूरमप्रियम् ।। ५.३३.२३।। ततस्तु स्थविरो राजा सत्ये धर्मे व्यवस्थितः । ज्येष्ठं यशस्विनं पुत्रं रुदन् राज्यमयाचत ।। ५.३३.२४।। स पितुर्वचनं श्रीमानभिषेकात् परं प्रियम् । मनसा पूर्वमासाद्य वाचा प्रतिगृहीतवान् ।। ५.३३.२५।। दद्यान्न प्रतिगृह्णीयान्न ब्रूयात् किंचिदप्रियम् । अपि जीवितहेतोर्वा रामः सत्यपराक्रमः ।। ५.३३.२६।। स विहायोत्तरीयाणि महार्हाणि महायशाः । विसृज्य मनसा राज्यं जनन्यै मां समादिशत् ।। ५.३३.२७।। सा ऽहं तस्याग्रतस्तूर्णं प्रस्थिता वनचारिणी । न हि मे तेन हीनाया वासः स्वर्गे ऽपि रोचते ।। ५.३३.२८।। प्रागेव तु महाभागः सौमित्रिर्मित्रनन्दनः । पूर्वजस्यानुयात्रार्थे द्रुमचीररैलङ्कृतः ।। ५.३३.२९।। त वयं भर्तुरादेशं बहुमान्य दृढव्रताः । प्रविष्टाः स्म पुरा ऽदृष्टं वन गम्भीरदर्शनम् ।। ५.३३.३०।। वसतो दणऽडकारण्ये तस्याहममितौजसः । रक्षसा ऽपहृता भार्या रावणेन दुरात्मना ।। ५.३३.३१।। द्वौ मासौ तेन मे कालो जीवितानुग्रहः कृतः । ऊर्ध्वं द्वाभ्यां तु मासाभ्यां ततस्त्यक्ष्यामि जीवितम् ।। ५.३३.३२।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे त्रयस्त्रिंशः सर्गः ।। ५.३३।।स्रोतः[सम्पाद्यताम्]
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।