रामायणम्/सुन्दरकाण्डम्/सर्गः ४८
< रामायणम् | सुन्दरकाण्डम्
Jump to navigation
Jump to search
← सर्गः ४७ | रामायणम्/सुन्दरकाण्डम् सुन्दरकाण्डम् वाल्मीकिः |
सर्गः ४९ → |
श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे द्वितीयः सर्गः ॥५-२॥
ततः स रक्षोधिपतिर्महात्मा हनूमता ऽक्षे निहते कुमारे । मनः समाधाय तदेन्द्रकल्पं समादिदेशेन्द्रजितं सरोषम् ।। ५.४८.१।। त्वमस्त्रविच्छस्त्रविदां वरिष्ठः सुरासुराणामपि शोकदाता । सुरेषु सेन्द्रेषु च दृष्टकर्मा पितामहाराधनऽञ्चितास्त्रः ।। ५.४८.२।। तवास्त्रबलमासाद्य नासुरा न मरुद्गणाः । न शेकुः समरे स्थातुं सुरेश्वरसमाश्रिताः ।। ५.४८.३।। न कश्चित् त्रिषु लोकेषु संयुगे नगतश्रमः । भुजवीर्याभिगुप्तश्च तपसा चाभिरक्षितः । देशकालविभागज्ञस्त्वमेव मतिसत्तमः ।। ५.४८.४।। न ते ऽस्त्यशक्यं समरेषु कर्मणा न ते ऽस्त्यकार्यं मतिपूर्वमन्त्रणे । न सो ऽस्ति कश्चित् त्रिषु संग्रहेषु वै न वेद यस्ते ऽस्त्रबलं बलं च ते ।। ५.४८.५।। ममानुरूपं तपसो बलं च ते पराक्रमश्चास्त्रबलं च संयुगे । न त्वां समासाद्य रणावमर्दे मनः श्रमं गच्छति निश्चितार्थम् ।। ५.४८.६।। निहताः किङ्कराः सर्वे जम्बुमाली च राक्षसः । अमात्यपुत्रा वीराश्च पञ्च सेनाग्रयायिनः ।। ५.४८.७।। बलानि सुसमृद्धानि साश्वनागरथानि च । सहोदरस्ते दयितः कुमारो ऽक्षश्च सूदितः ।। ५.४८.८।। न हि तेष्वेव मे सारो यस्त्वय्यरिनिषूदन ।। ५.४८.९।। इदं हि दृष्ट्वा मतिमन्महद्बलं कपेः प्रभावं च पराक्रमं च । त्वमात्मनश्चापि समीक्ष्य सारं कुरुष्व वेगं स्वबलानुरूपम् ।। ५.४८.१०।। बलावमर्दस्त्वयि सन्निकृष्टे यथा गते शाम्यति शान्तशत्रौ । तथा समीक्ष्यात्मबलं परं च समारभस्वास्त्रविदां वरिष्ठ ।। ५.४८.११।। न वीर सेना गणशोच्यवन्ति न वज्रमादाय विशालसारम् । न मारुतस्यास्य गतेः प्रमाणं न चाग्निकल्पः करणेन हन्तुम् ।। ५.४८.१२।। तमेवमर्थं प्रसमीक्ष्य सम्यक् स्वकर्मसाम्याद्धि समाहितात्मा । स्मरंश्च दिव्यं धनुषो ऽस्त्रवीर्यं व्रजाक्षतं कर्म समारभस्व ।। ५.४८.१३।। न खल्वियं मतिः श्रेष्ठा यत्त्वां संप्रेषयाम्यहम् । इयं च राजधर्माणां क्षत्रस्य च मतिर्मता ।। ५.४८.१४।। नानाशस्त्रैश्च संग्रामे वैशारद्यमरिन्दम् । अवश्यमेव बोद्धव्यं काम्यश्च विजयो रणे ।। ५.४८.१५।। ततः पितुस्तद्वचनं निशम्य प्रदक्षिणं दक्षसुतप्रभावः । चकार भर्तारमदीनसत्त्वो रणाय वीरः प्रतिपन्नबुद्धिः ।। ५.४८.१६।। ततस्तैः स्वगणैरिष्टैरिन्द्रजत् प्रतिपूजितः । युद्धोद्धतः कृतोत्साहः सग्रामं प्रत्यद्यत ।। ५.४८.१७।। श्रीमान् पद्मपलाशाक्षो राक्षसाधिपतेः सुतः । निर्जगाम महातेजाः समुद्र इव पर्वसु ।। ५.४८.१८।। स पक्षिराजोपमतुल्यवेगैर्व्यालैश्चतुर्भिः सिततीक्ष्णदंष्ट्रैः । रथं समायुक्तमसङ्गवेगं समारुरोहेन्द्रजिदिन्द्रकल्पः ।। ५.४८.१९।। स रथी धन्विनीं श्रेष्ठः शस्त्रज्ञो ऽस्त्रविदां वरः । रथेनाभिययौ क्षिप्रं हनूमान् यत्र सो ऽभवत् ।। ५.४८.२०।। स तस्य रथनिर्घोषं ज्यास्वनं कार्मुकस्य च । निशम्य हरिवीरो ऽसौ संप्रहृष्टतरो ऽभवत् ।। ५.४८.२१।। सुमहच्चापमादाय शितशल्यांश्च सायकान् । हनुमन्तमभिप्रेत्य जगाम रणपण्डितः ।। ५.४८.२२।। तस्मिंस्ततः संयति जातहर्षे रणाय निर्गच्छति बाणपाणौ । दिशश्च सर्वाः बभूवर्मृगाश्च रौद्रा बहुधा विनेदुः ।। ५.४८.२३।। समागतास्तत्र तु नागयक्षा महर्षयश्चक्रचराश्च सिद्धाः । नभः समावृत्य च पक्षिसङ्घा विनेदुरुच्चैः परमप्रहृष्टाः ।। ५.४८.२४।। आयान्तं सरथं दृष्ट्वा तूर्णमिन्द्रजितं कपिः । विननाद महानादं व्यवर्धत च वेगवान् ।। ५.४८.२५।। इन्द्रजित्तु रथं दिव्यमास्थितश्चित्रकार्मुकः । धनुर्विस्फारयामास तडिदूर्जितनिःस्वनम् ।। ५.४८.२६।। ततः समेतावति तीक्ष्णवेगौ महाबलौ तौ रणनिर्विशङ्कौ । कपिश्च रक्षोधिपतेश्च पुत्रः सुरासुरेन्द्राविव बद्धवैरौ ।। ५.४८.२७।। स तस्य वीरस्य महारथस्य धनुष्मतः संयति संमतस्य । शरप्रवेगं व्यहनत् प्रवृद्धश्चचार मार्गे पितुरप्रमेये ।। ५.४८.२८।। ततः शरानायतीक्ष्णशल्यान् सुपत्रिणः काञ्चनचित्रपुङ्खान् । मुमोच वीरः परवीरहन्ता सुसन्नतान् वज्रनिपातवेगान् ।। ५.४८.२९।। ततस्तु तत्स्यन्दननिःस्वनं च मृदङ्गभेरीपटहस्वनं च । विकृष्यमाणस्य च कार्मुकस्य निशम्य घोषं पुनरुत्पपात ।। ५.४८.३०।। शराणामन्तरेष्वाशु व्यवर्तत महाकपिः । हरिस्तस्याभिलक्ष्यस्य मोघयँल्लक्ष्यसंग्रहम् ।। ५.४८.३१।। शराणआमग्रतस्तस्य पुनः समभिवर्तत । प्रसार्य हस्तौ हनुमानुत्पपातानिलात्मजः ।। ५.४८.३२।। तावुभौ वेगसम्पन्नौ रणकर्मविशारदौ । सर्वभूतमनोग्राहि चक्रतुर्युद्धमुत्तमम् ।। ५.४८.३३।। हनूमतो वेद न राक्षसो ऽन्तरं न मारुतिस्तस्य महात्मनो ऽन्तरम् । परस्परं निर्विषहौ बभूवतुः समेत्य तौ देवसमानविक्रमौ ।। ५.४८.३४।। ततस्तु लक्ष्ये स विहन्यमाने शरेष्वमोघेषु च संपतत्सु । जागम चिन्तां महतीं महात्मा समाधिसंयोगसमाहितात्मा ।। ५.४८.३५।। ततो मतिं राक्षसराजसूनुश्चकार तस्मिन् हरिवीरमुख्ये । अवध्यतां तस्य कपेः समीक्ष्य कथं निगच्छेदिति निग्रहार्थम् ।। ५.४८.३६।। ततः पैतामहं वीरः सो ऽस्त्रमस्त्रविदां वरः । सन्दधे सुमहातेजास्तं हरिप्रवरं प्रति ।। ५.४८.३७।। अवध्यो ऽयमिति ज्ञात्वा तमस्त्रेणास्त्रतत्त्ववित् । निजग्राह महाबाहुर्मारुतात्मजमिन्द्रजित् ।। ५.४८.३८।। तेन बद्धस्ततो ऽस्त्रेण राक्षसेन स वानरः । अभवन्निर्विचेष्टश्च पपात च महीतले ।। ५.४८.३९।। ततो ऽथ बुद्ध्वा स तदस्त्रबन्धं प्रभोः प्रभावाद् विगतात्मवेगः । पितामहानुग्रहमात्मनश्च विचिन्तयामास हरिप्रवीरः ।। ५.४८.४०।। ततः स्वायम्भुवैर्मन्त्रैर्ब्रह्मास्त्रमभिमन्त्रितम् । हनूमांश्चिन्तयामास वरदानं पितामहात् ।। ५.४८.४१।। न मे ऽस्य बन्धस्य च शक्तिरस्ति विमोक्षणे लोकगुरोः प्रभावात् । इत्येव मत्वा विहितो ऽस्त्रबन्धो मया ऽ ऽत्मयोनेरनुवर्तितव्यः ।। ५.४८.४२।। स वीर्यमस्त्रस्य कपिर्विचार्य पितामहानुग्रहमात्मनश्च । विमोक्षशक्तिं परिचिन्तयित्वा पितामहाज्ञामनुवर्तते स्म ।। ५.४८.४३।। अस्त्रेणापि हि बद्धस्य भयं मम न जायते । पितामहमहेन्द्राभ्यां रक्षितस्यानिलेन च ।। ५.४८.४४।। ग्रहणे चापि रक्षोभिर्महान् मे गुणदर्शनः । राक्षसेन्द्रेण संवादस्तस्मादगृह्णन्तु मां परे ।। ५.४८.४५।। स निश्चितार्थः परिवीरहन्ता समीक्ष्यकारी विनिवृत्तचेष्टः । परैः प्रसह्याभिगतैर्निगृह्य ननाद तैस्तैः परिभर्त्स्यमानः ।। ५.४८.४६।। ततस्तं राक्षसा दृष्ट्वा निर्विचेष्टमरिन्दमम् । बबन्धुः शणवल्कैश्च द्रुमचीरैश्च संहतैः ।। ५.४८.४७।। स रोचयामास परैश्च बन्धं प्रसह्य वीरैरभिनिग्रहं च । कौतूहलान्मां यदि राक्षसेन्द्रो द्रष्ठुं व्यवस्येदिति निश्चितार्थः ।। ५.४८.४८।। स बद्धस्तेन वल्केन विमुक्तो ऽस्त्रेण वीर्यवान् । अस्त्रबन्धः स चान्यं हि न बन्धमनुवर्तते ।। ५.४८.४९।। अथेन्द्रजित्तुद्रुमचीरबद्धं विचार्य वीरः कपिसत्तमं तम् । विमुक्तमस्त्रेण जगाम चिन्तां नान्येन बद्धो ह्यनुवर्तते ऽस्त्रम् ।। ५.४८.५०।। अहो महत् कर्म कृतं निरर्थकं न राक्षसैर्मन्त्रगतिर्विमृष्टा । पुनश्च नास्त्रे विहते ऽस्त्रमन्यत् प्रवर्तते संशयिताः स्म सर्वे ।। ५.४८.५१।। अस्त्रेण हनुमान् मुक्तो नात्मानमवबुध्यत । कृष्यमाणस्तु रक्षोभिस्तैश्च बन्धेर्निपीडितः ।। ५.४८.५२।। हन्यमानस्ततः क्रूरै राक्षसैः काष्ठमुष्टिभिः । समीपं राक्षसेन्द्रस्य प्रकृष्यत स वानरः ।। ५.४८.५३।। अथेन्द्रजित्तं प्रसमीक्ष्य मुक्तमस्त्रेण बद्धं द्रुमचीरसूत्रैः । व्यदर्शयत्तत्र महाबलं हरिप्रवीरं सगणाय राज्ञे ।। ५.४८.५४।। तं मत्तमिव मातङ्गं बद्धं कपिवरोत्तमम् । राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन् ।। ५.४८.५५।। को ऽयं कस्य कुतो वा ऽत्र किं कार्यं को व्यपाश्रयः । इति राक्षसवीराणां तत्र संजज्ञिरे कथाः ।। ५.४८.५६।। हन्यतां दह्यतां वापि भक्ष्यतामिति चापरे । राक्षसास्तत्र संक्रुद्धाः परस्परमथाब्रुवन् ।। ५.४८.५७।। अतीत्य मार्गं सहसा महात्मा स तत्र रक्षोधिपपादमूले । ददर्श राज्ञः परिचारवृद्धान् गृहं महारत्नविभूषितं च ।। ५.४८.५८।। स ददर्श महातेजा रावणः कपिसत्तमम् । रक्षोभिर्विकृताकारैः कृष्यमाणमितस्ततः ।। ५.४८.५९।। राक्षसाधिपतिं चापि ददर्श कपिसत्तमः । तेजोबलसमायुक्तं तपन्तमिव भास्करम् ।। ५.४८.६०।। स रोषसंवर्तितताम्रदृष्टिर्दशाननस्तं कपिमन्ववेक्ष्य । अथोपविष्टान् कुलशीलवृद्धान् समादिशत्तं प्रति मन्त्रिमुख्यान् ।। ५.४८.६१।। यथाक्रमं तैः स कपिर्विपृष्टः कार्यार्थमर्थस्य च मूलमादौ । निवेदयामास हरीश्वरस्य दूतः सकाशादहमागतो ऽस्मि ।। ५.४८.६२।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे अष्टचत्वारिंशः सर्गः ।। ५.४८।। </poem>