रामायणम्/सुन्दरकाण्डम्/सर्गः ३८
← सर्गः ३७ | रामायणम्/सुन्दरकाण्डम् सुन्दरकाण्डम् वाल्मीकिः |
सर्गः ३९ → |
श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे द्वितीयः सर्गः ॥५-२॥
ततः सकपिशार्दूलस्तेन वाक्येन हर्षितः ।
सीतामुवाच तच्छ्रुत्वा वाक्यं वक्यविशारदः ।। ५.३८.१।।
युक्तरूपं त्वया देवि भाषितं शुभदर्शने ।
सदृशं स्त्रीस्वभावस्य साध्वीनां विनयस्य च ।। ५.३८.२।।
स्त्रीत्वं न तु समर्थं हि सागरं व्यतिवर्तितुम् ।
मामधिष्ठाय विस्तीर्णं शतयोजनमायतम् ।। ५.३८.३।।
द्वितीयं कारणं यच्च ब्रवीषि विनयान्विते ।
रामादन्यस्य नार्हामि संस्पर्शमिति जानकि ।। ५.३८.४।।
एतत्ते देवि सदृशं पत्न्यास्तस्य महात्मनः ।
का ह्यन्या त्वामृते देवि ब्रूयाद्वचनमीदृशम् ।। ५.३८.५।।
श्रोष्यते चैव काकुत्स्थः सर्वं निरवशेषतः ।
चोष्टितं यत्त्वया देवि भाषितं मम चाग्रतः ।। ५.३८.६।।
कारणैर्बहुभिर्देवि रामप्रियचिकीर्षया ।
स्नेहप्रस्कन्नमनसा मयैतत् समुदीरितम् ।। ५.३८.७।।।
लङ्काया दुष्प्रवेशत्वाद् दुस्तरत्वान्महोदधेः ।
सामर्थ्यादात्मनश्चैव मयैतत् समुदीरितम् ।। ५.३८.८।।
इच्छामि त्वां समानेतुमद्यैव रघुबन्धुना ।
गुरुस्नेहेन भक्त्या च नान्यथैतदुदाहृतम् ।। ५.३८.९।।
यदि नोत्सहसे यातुं मया सार्धमनिन्दिते ।
अभिज्ञानं प्रयच्छ त्वं जानीयाद्राघवो हि तत् ।। ५.३८.१०।।
एवमुक्ता हनुमता सीता सुरसुतोपमा ।
उवाच वचनं मन्दं बाष्पप्रग्रथिताक्षरम् ।। ५.३८.११।।
इदं श्रेष्ठमभिज्ञानं ब्रूयास्त्वं तु मम प्रियम् ।।
शैलस्य चित्रकूटस्य पादे पूर्वोत्तरे पुरा ।। ५.३८.१२।।
तापसाश्रमवासिन्याः प्राज्यमूलफलोदके ।
तस्मिन् सिद्धाश्रमे देशे मन्दाकिन्या ह्यदूरतः ।। ५.३८.१३।।
तस्योपवनषण्डेषु नानापुष्पसुगन्धिषु ।
विहृत्य सलिलक्लिन्ना तवाङ्के समुपाविशम् ।। ५.३८.१४।।
ततो मांससमायुक्तो वायसः पर्यतुण्डयत् ।
तमहं लोष्टमुद्यम्य वारयामि स्म वायसम् ।। ५.३८.१५।।
दारयन् स च मां काकस्तत्रैव परिलीयते ।
न चाप्युपारमन्मांसाद्भक्षार्थी बलिभोजनः ।। ५.३८.१६।।
उत्कर्षन्त्यां च रशनां क्रुद्धायां मयि पक्षिणि ।
स्रस्यमाने च वसने ततो दृष्टा त्वया ह्यहम् ।। ५.३८.१७।।
त्वया ऽपहसिता चाहं क्रुद्धा संलज्जिता तदा ।
भक्षगृध्रेन काकेन दारिता त्वामुपागता ।। ५.३८.१८।।.३८.१७।।
आसीनस्य च ते श्रान्ता पुनरुत्सङ्गमाविशम् ।
क्रुद्ध्यन्ती च प्रहृष्टेन त्वया ऽहं परिसान्त्विता ।। ५.३८.१९।।
बाष्पपूर्णमुखी मन्दं चक्षुषी परिमार्जती ।
लक्षिता ऽहं त्वया नाथ वायसेन प्रकोपिता ।। ५.३८.२०।।
परिश्रमात् प्रसुप्ता च राघवाङ्के ऽप्यहं चिरम् ।
पर्यायेण प्रसुप्तश्च ममाङ्के भरताग्रजः ।
स तत्र पुनरेवाथ वायसः समुपागमत् ।। ५.३८.२१।।
ततः सुप्तप्रबुद्धां मां रामस्याङ्कात् समुत्थिताम् ।
वायसः सहसा ऽ ऽगम्य विददार स्तनान्तरे ।। ५.३८.२२।।
पुनः पुनरथोत्पत्य विददार स मां भृशम् ।
ततः समुक्षितो रामो मुक्तैः शोणितबिन्दुभिः ।। ५.३८.२३।।
वायसेन ततस्तेन बलवत्क्लिश्यमानया ।
स मया बोधितः श्रीमान् सुखसुप्तः परन्तपः ।। ५.३८.२४।।
स मां दृष्ट्वा महाबाहुर्वितुन्नां स्तनयोस्तदा ।
आशीविष इव क्रुद्धः श्वसन् वाक्यमभाषत ।। ५.३८.२५।।
केन ते नागनासोरु विक्षतं वै स्तनान्तरम् ।
कः क्रीडति सरोषेण पञ्चवक्त्रेण भोगिना ।। ५.३८.२६।।
वीक्षमाणस्ततस्तं वै वायसं समुदैक्षत ।
नखैः सरुधिरैस्तीक्ष्णैर्मामेवाभिमुखं स्थितम् ।। ५.३८.२७।।
पुत्रः किल स शक्रस्य वायसः पततां वरः ।
धरान्तरगतः शीघ्रं पवनस्य गतौ समः ।। ५.३८.२८।।
ततस्तस्मिन् महाबाहुः कोपसंवर्तितेक्षणः ।
वायसे कृतवान् क्रूरां मतिं मतिमतां वरः ।। ५.३८.२९।।
स दर्भं संस्तराद् गृह्य ब्राह्मेमास्त्रेण योजयत् ।
स दीप्त इव कालाग्रिर्जज्वलाभिमुखो द्विजम् ।। ५.३८.३०।।
स तं प्रदीप्तं चिक्षेप दर्भं तं वायसं प्रति ।
ततस्तं वायसं दर्भः सो ऽम्बरे ऽनुजगाम ह ।। ५.३८.३१।।
अनुसृप्तस्तदा काको जगाम विविधां गतिम् ।
लोककाम इमं लोकं सर्वं वै विचचार ह ।। ५.३८.३२।।
स पित्रा च परित्यक्तः सुरैश्च समहर्षिभिः ।
त्रील्लोकान् संपरिक्रम्य तमेव शरणं गतः ।। ५.३८.३३।।
स तं निपतितं भूमौ शरण्यः शरणागतम् ।
वधार्हमपि काकुत्स्थः कृपया पर्यपालयत् ।। ५.३८.३४।।
न शर्म लब्ध्वा तमेव शरणं गतः ।। ५.३८.३५।।
परिद्यूनं विषण्णं च स तमायान्तमब्रवीत् ।
मोघं कर्तुं न शक्यं तु ब्राह्ममस्त्रं तदुच्यताम् ।। ५.३८.३६।।
हिनस्तु दक्षिणाक्षि त्वच्छर इत्यथ सो ऽब्रवीत् ।
ततस्तस्याक्षि काकस्य हिनस्ति स्म स दक्षिणम् ।
दत्त्वा स दक्षिणं नेत्रं प्राणेभ्यः परिरक्षितः ।। ५.३८.३७।।
स रामाय नमस्कृत्वा राज्ञे दशरथाय च ।
विसृष्टस्तेन वीरेण प्रतिपेदे स्वमालयम् ।। ५.३८.३८।।णम् ।
मत्कृते काकमात्रे तु ब्रह्मास्त्रं समुदीरितम् ।
कर्माद्यो मां हरत्त्वत्तः क्षमसे तं महीपते ।। ५.३८.३९।।
स कुरुष्व महोत्साहः कृपां मयि नरर्षभ ।
त्वया नाथवती नाथ ह्यनाथा इव दृश्यते ।। ५.३८.४०।।
आनृशंस्यं परो धर्मस्त्वत्त एव मया श्रुतः ।। ५.३८.४१।।
जानामि त्वां महावीर्यं महोत्साहं महाबलम् ।
अपारपारमक्षोभ्यं गाम्भीर्यात् सागरोपमम् ।
भर्तारं ससमुद्रायाधरण्या वासवोपमम् ।। ५.३८.४२।।
एवमस्त्रविदां श्रेष्ठः सत्यवान् बलवानपि ।
किमर्थमस्त्रं रक्षस्सु न योजयति राघवः ।। ५.३८.४३।।
न नागा नापि गन्धर्वा नासुरा न मरुद्गणाः ।
रामस्य समरे वेगं शक्ताः प्रतिसमाधितुम् ।। ५.३८.४४।।
तस्य वीर्यवतः कश्चिद् यद्यस्ति मयि संभ्रमः ।
किमर्थं न शरैस्तीक्ष्णैः क्षयं नयति राक्षसान् ।। ५.३८.४५।।
भ्रातुरादेशमादाय लक्ष्मणो वा परन्तपः ।
कस्य हेतोर्न मां वीरः परित्राति महाबलः ।। ५.३८.४६।।
यदि तौ पुरुषव्याघ्रौ वाय्वग्निसमतेजसौ ।
सुराणामपि दुर्धर्षौ किमर्थं मामुपेक्षतः ।। ५.३८.४७।।
ममैव दुष्कृतं किंचिन्महदस्ति न संशयः ।
समर्थावपि तौ यन्मां नावेक्षते परन्तपौ ।। ५.३८.४८।।
वैदह्या वचनं श्रत्वा करुणं साश्रुभाषितम् ।
अथाब्रवीन्महातेजा हनूमान् मारुतात्मजः ।। ५.३८.४९।।
त्वच्छोकविमुखो रामो देवि सत्येन मे शपे ।
रामे दुःखाभिपन्ने च लक्ष्मणः परितप्यते ।। ५.३८.५०।।
कथंचिद्भवती दृष्टा न कालः परिशोचितुम् ।। ५.३८.५१।।
इमं मुहूर्तं दुःखानां द्रक्ष्यस्यन्तमनिन्दिते ।
तावुभौ पुरुषव्याघ्रौ राजपुत्रौ महाबलौ ।। ५.३८.५२।।
त्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः ।। ५.३८.५३।।
हत्वा च समरे क्रूरं रावणं सहबान्धवम् ।
राघवस्त्वां विशालाक्षि नेष्यति स्वां पुरीं प्रति ।
ब्रूहि यद्राघवो वाच्यो लक्ष्मणश्च महाबलः ।। ५.३८.५४।।
सुग्रीवो वापि तेजस्वी हरयो ऽपि समागताः ।
इत्युक्तवति तस्मिंश्च सीता सुरसुतोपमा ।
उवाच सोकसन्तप्ता हनुमन्तं प्लवङ्गमम् ।। ५.३८.५५।।
कौसल्या लोकभर्तारं सुषुवे यं मनस्विनी ।
तं ममार्थे सुखं पृच्छ शिरसा चाभिवादय ।। ५.३८.५६।।
स्रजश्च सर्वरत्नानि प्रिया याश्च वराङ्गनाः ।
ऐश्वर्यं च विशालायां पृथिव्यामपि दुर्लभम् ।। ५.३८.५७।।
पितरं मातरं चैव संमान्याभिप्रसाद्य च ।
अनुप्रव्रजितो रामं सुमित्रा येन सुप्रजाः ।। ५.३८.५८।।
आनुकूल्येन धर्मात्मा त्यक्त्वा सुखमनुत्तमम् ।
अनुगच्छति काकुत्स्थं भ्रातरं पालयन् वने ।। ५.३८.५९।।
संहस्कन्धो महाबाहुर्मनस्वी प्रियदर्शनः ।
पितृवद्वर्तते रामे मातृवन्मां समाचरन् ।। ५.३८.६०।।
ह्रियमाणां तदा वीरो न तु मां वेद लक्ष्मणः ।। ५.३८.६१।।
वृद्दोपसेवी लक्ष्मीवान् शक्तो न बहु भाषिता ।
राजपुत्रः प्रियः श्रेष्ठः सदृशः श्वशुरस्य मे ।। ५.३८.६२।।
मम प्रियतरो नित्यं भ्राता रामस्य लक्ष्मणः ।
नियुक्तो धुरि यस्यां तु तामुद्वहति वीर्यवान् ।। ५.३८.६३।।
यं दृष्ट्वा राघवो नैव वृत्तमार्यमनुस्मरेत् ।
स ममार्थाय कुशलं वक्तव्यो वचनान्मम ।
मृदुर्नित्यं शुचिर्दक्षः प्रियो रामस्य लक्ष्मणः ।। ५.३८.६४।।
यथा हि वानरश्रेष्ठ दुःखक्षयकरो भवेत् ।
त्वमस्मिन् कार्यनिर्योगे प्रमाणं हरिसत्तम ।। ५.३८.६५।।
राघवस्त्वत्समारम्भान्मयि यत्नपरो भवेत् ।। ५.३८.६६।।
इदं ब्रूयाश्च मे नाथं शूरं रामं पुनः पुनः ।
जीवितं धारयिष्यामि मासं दशरथात्मज ।। ५.३८.६७।।
ऊर्ध्वं मासान्न जीवेयं सत्येनाहं ब्रवीमि ते ।
रावणेनोपरुद्धां मां निकृत्या पापकर्मणा ।। ५.३८.६८।।
त्रातुमर्हसि वीर त्वं पातालादिव कौशिकीम् ।
ततो वस्त्रगतं मुक्त्वा दिव्यं चूडामणिं शुभम् ।
प्रदेयो राघवायेति सीता हनुमते ददौ ।। ५.३८.६९।।
प्रतिगृह्य ततो वीरो मणिरत्नमनुत्तमम् ।
अङ्गुल्या योजयामास न ह्यस्य प्राभवद्भुजः ।।। ५.३८.७०।।
मणिरत्नं कपिवरः प्रतिगृह्याभिवद्य च ।
सीतां प्रदक्षिणं कृत्वा प्रणतः पार्श्वतः स्थितः ।। ५.३८.७१।।
हर्षेण महता युक्तः सीतादर्शनजेन सः ।
हृदयेन गतो रामं शरीरेण तु विष्ठितः ।। ५.३८.७२।।
मणिवरमुपगृह्य तं महार्हं जनकनृपात्मजया धृतं प्रभावात् ।
गिरिरिव पवनावधूत्मुक्तः सुखितमनाः प्रतिसंक्रमं प्रपेदे ।। ५.३८.७३।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे अष्टात्रिंशः सर्गः ।। ५.३८।।