रामायणम्/सुन्दरकाण्डम्/सर्गः २
< रामायणम् | सुन्दरकाण्डम्
नेविगेशन पर जाएँ
खोज पर जाएँ
← सर्गः १ | रामायणम्/सुन्दरकाण्डम् सुन्दरकाण्डम् वाल्मीकिः |
सर्गः ३ → |
श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे द्वितीयः सर्गः ॥५-२॥
स सागरमनाधृष्यमतिक्रम्य महाबलः । त्रिकूटशिखरे लङ्कां स्थितां स्वस्थो ददर्श ह ॥५-२-१॥ ततः पादपमुक्तेन पुष्पवर्षेण वीर्यवान् । अभिवृष्टः स्थितस्तत्र बभौ पुष्पमयो यथा ॥५-२-२॥ योजनानां शतं श्रीमांस्तीर्त्वाप्युत्तमविक्रमः । अनिःस्वसन् कपिस्तत्र न ग्लानिमधिगच्छति ॥५-२-३॥ शतान्यहं योजनानां क्रमेयं सुबहुन्यपि । किं पुनः सागरस्यान्तं संख्यातं शतयोजनम् ॥५-२-४॥ स तु वीर्यवतां श्रेष्ठः प्लवतामपि चोत्तमः । जगाम वेगवान् लङ्कां लङ्घयित्वा महोदधिम् ॥५-२-५॥ शाद्वलानि च नीलानि गन्धवन्ति वनानि च । गण्डवन्ति च मध्येन जगाम नगवन्ति च ॥५-२-६॥ शैलांश्च तरुसंचन्नान् वनराजीश्च पुष्पिताः । अभिचक्राम तेजस्वी हनुमान् प्लवगर्षभः ॥५-२-७॥ स तस्मिन्नचले तिष्ठन्वनान्युपवनानि च । स नगाग्रे च तां लङ्कां ददर्श पवनात्मजः ॥५-२-८॥ सरलान् कर्णिकारांश्च खर्जूरांश्च सुपुष्पितान् । प्रियालून्मुचुलिन्दांश्च कुटजान् केतकानपि ॥५-२-९॥ प्रियङ्गून् गन्धपूर्णांश्च नीपान् सप्तच्छदांस्तथा । असनान् कोविदारांश्च करवीरांश्च पुष्पितान् ॥५-२-१०॥ पुष्पभारनिबद्धांश्च तथा मुकुलितानपि । पादपान् विहगाकीर्णान् पवनाधूतमस्तकान् ॥५-२-११॥ हंसकारण्डवाकीर्णान्वापीः पद्मोत्मलायुताः । आक्रीडान् विविधान् रम्यान्विविधांश्च जलाशयान् ॥५-२-१२॥ संततान् विविधैर्वऋकैः सर्वर्तुफलपुष्पितैः । उद्यानानि च रम्याणि ददर्श कपिकुञ्जरः ॥५-२-१३॥ समासाद्य च लक्ष्मीवॉल्लङ्कां रावणपालिताम् । परिखाभिः सपद्माभिः सोत्पलाभिरलंकृताम् ॥५-२-१४॥ सीतापहरणार्थेन रावणेन सुरक्षिताम् । समन्ताद्विचरद्भिश्च राक्षसैरुग्रधन्विभिः ॥५-२-१५॥ काञ्चनेनावृतां रम्यां प्राकारेण महापुरीम् । गृहैश्च ग्रहसंकाशैः शारदाम्बुदसन्निभैः ॥५-२-१६॥ पाण्डुराभिः प्रतोलीभिरुच्चाभिरभिसंवृताम् । अट्टालकशताकीर्णां पताकाध्वजमालिनीम् ॥५-२-१७॥ तोरणैः काञ्चनैर्दिव्यैर्लतापङ्किविचित्रितैः । ददर्श हनुमान् लङ्कां दिवि देवपुरीं यथा ॥५-२-१८॥ गिरिमूर्ध्नि स्थितां लङ्कां पाण्डुरैर्भवनैः शुभैः । ददर्श स कपिश्रेष्ठः पुरमाकाशगं यथा ॥५-२-१९॥ पालितां राक्षसेन्द्रेण निर्मितां विश्वकर्मणा । प्लवमानामिवाकाशे ददर्श हनुमान् पुरीम् ॥५-२-२०॥ पप्रप्राकारजघनां विपुलाम्बुनवाम्बराम् । शतघ्नीशूलकेशान्तामट्टालकवतंसकाम् ॥५-२-२१॥ मन्सेव कृतां लङ्कां निर्मितां विश्वकर्मणा । द्वारमुत्तरमासाद्य चिन्तयामास वानरः ॥५-२-२२॥ कैलासशिखरप्रख्यामालिख्स्न्तीमिवाम्बरम् । डीयमानामिवाकाशमुच्छ्रितैर्भवनोत्तमैः ॥५-२-२३॥ संपूर्णां राक्षसैर्घोरैर्नागैर्भोगवतीमिव । अचिन्त्यां सुकृतां स्पष्टां कुबेराध्युषितां पुरा ॥५-२-२४॥ दंष्ट्रिभिर्बहुभिः शूरैः शूलपट्टिसपाणिभिः । रक्षितां राक्षसैर्घोरैर्गुहामाशीविषैरिव ॥५-२-२५॥ तस्याश्च महतीं गुप्तिं सागरं च निरीक्ष्य सः । रावणं च रिपुं घोरं चिन्तयामास वानरः ॥५-२-२६॥ आगत्यापीह हरयो भविष्यन्ति निररथकाः । न हि युद्धेन व लङ्का शक्या जेतुं सुरैरपि ॥५-२-२७॥ इमां तु विषमां दुर्गां लङ्कां रावणपालिताम् । प्राप्यापि स महाबाहुः किम् करिष्यति राघवः ॥५-२-२८॥ अवकाशो न सान्त्वस्य रक्षसेष्वभिगम्यते । न दानस्य न भेदस्य नैव युद्धस्य दृश्यते ॥५-२-२९॥ चतुर्णामेव हि गतिर्वानराणां महात्मनाम् । वालिपुत्रस्य नीलस्य मम राज्ञश्च धीमतः ॥५-२-३०॥ यावज्जानामि वैदेहीं यदि जीवति वा न वा । तत्रैव चिन्तयिष्यामि दृष्ट्वा तां जनकात्मजाम् ॥५-२-३१॥ ततः स चिन्तयामास मुहूर्तं कपिकुञ्जरः । गिरिशृङ्गे स्थितस्तस्मिन् रामस्याभ्युदये रतः ॥५-२-३२॥ अनेन रूपेण मया न शक्या रक्षसां पुरी । प्रवेष्टुं राक्षसैर्गुप्ता क्रूरैर्बलसमन्वितैः ॥५-२-३३॥ उग्रौजसो महावीर्या बलवन्तश्च राक्षसाः । वञ्चनीया मया सर्वे जानकीं परिमार्गता ॥५-२-३४॥ लक्ष्यालक्ष्येण रूपेण रात्रौ लङ्का पुरी मया । प्रवेष्टुं प्राप्तकालं मे कृत्यं साधयितुं महत् ॥५-२-३५॥ तां पुरीं तादृशीं दृष्ट्वा दुराधर्शां सुरासुरैः । हनुमान् चिन्तयामास विनिश्चित्य मुहुर्मुहुः ॥५-२-३६॥ केनोपायेन पशेयं मैथिलीं जनकात्मजाम् । अदृष्टो राक्षसेन्द्रेण रावणेन दुरात्मना ॥५-२-३७॥ न विनश्येत्कथं कार्यं रामस्य विदितात्मनः । एकामेकश्च पश्येयं रहिते जनकात्मजाम् ॥५-२-३८॥ भूताश्चार्था विपद्यन्ते देशकालविरोधिताः । विक्लबं दूतमासाद्य तमः सूर्योदये यथा ॥५-२-३९॥ अर्थानर्थान्तरे बुद्धिर्निश्चितापि न शोभते । घातयन्ति हि कार्याणि दूताः पण्डितमानिनः ॥५-२-४०॥ न विनश्येत्कथं कार्यं वैक्लब्यम् न कथं भवेत् । लङ्घनं च समुद्रस्य कथं नु न वृथा भवेत् ॥५-२-४१॥ मयि दृष्टे तु रक्षोभी रामस्य विदितात्मनः । भवेद्व्यर्थमिदं कार्यं रावणानर्थमिच्छतः ॥५-२-४२॥ न हि शक्यं क्वचित् स्थातुमविज्ञातेन राक्षसैः । अपि राक्षसरूपेण किमुतान्येन केनचित् ॥५-२-४३॥ वायुरप्यत्र नाज्ञातश्चरेदिति मतिर्मम । न ह्यस्त्यविदितं किंचिद्राक्षसानां बलीयसाम् ॥५-२-४४॥ इहाहं यदि तिष्ठामि स्वेन रूपेण संवृतः । विनाशमुपयास्यामि भर्तुरर्थश्च हीयते ॥५-२-४५॥ तदहं स्वेन रूपेण रजन्यां ह्रस्वतां गतः । लङ्कामभिपतिष्यामि राघवस्यार्थसिद्धये ॥५-२-४६॥ रावणस्य पुरीं रात्रौ प्रविश्य सुदुरासदाम् । विचिन्वन् भवनं स्र्वं द्रक्ष्यामि जनकात्मजाम् ॥५-२-४७॥ इति संचिन्त्य हनुमान् सूर्यस्यास्तमयं कपिः । आचकांक्षे ततो वीरो वैदेह्या द्रशनोतुसकः ॥५-२-४८॥ सूर्ये चास्तं गते रात्रौ देहं संक्षिप्य मारुतिः । वृषदंशकमात्रः सन् बभूवाद्भुतदर्शनः ॥५-२-४९॥ प्रदोषकाले हनुमांस्तूर्णमुत्प्लुत्य वीर्यवान् । प्रविवेश पुरीं रम्यां सुविभक्तमहापथाम् ॥५-२-५०॥ प्रासादमालाविततां स्तम्भैः काञ्चनराजतैः । शातकुम्भमयैर्जालैर्गन्धर्वनगरोपमाम् ॥५-२-५१॥ सप्तभौमाष्टभौमैश्च स ददर्श महापुरीम् । तलैः स्फतिकसंकीर्णैः कार्तस्वरविभूषितैः ॥५-२-५२॥ वैडूर्यमणिचित्रैश्च मुक्ताजालविभूषितैः । तलैः शुशुभिरे तानि भवनान्यत्र रक्षसाम् ॥५-२-५३॥ काञ्चनानि च चित्राणि तोरणानि च रक्षसाम् । लङ्कामुद्द्योतयामासुः सर्वतः समलंकृताम् ॥५-२-५४॥ अचिन्त्यामद्भुताकारां दृष्ट्वा लङ्कां महाकपिः । आसीद्विष्ण्डो हृष्टश्च वैदेह्या दर्शनोत्सुकः ॥५-२-५५॥ स पाण्डुराविद्धविमानमालिनीं । महार्हजाम्बूनदजालतोरणाम् । यशस्विनीं रावणबाहुपालितां । क्षपाचरैर्भिमबलैः समावृताम् ॥५-२-५६॥ चन्द्रोऽपि साचिव्यमिवास्य कुर्वं । स्तारागणैर्मध्यगतो विराजन् । ज्योत्स्नावितानेन वितत्य लोक । मुत्तिष्ठते नैकसहस्ररश्मिः ॥५-२-५७॥ शङ्खप्रभं क्षीरमृणालवर्ण । मुद्गच्छमानं व्यवभासमानम् । ददर्श चन्द्रं स हरिप्रवीरः । प्लोप्लूयमानं सरसीव हंसम् ॥५-२-५८॥
इति वाल्मीकि रामायणे आदि काव्ये सुन्दरकाण्डे द्वितीयः सर्गः ॥५-२॥
स्रोतः[सम्पाद्यताम्]
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।