रामायणम्/सुन्दरकाण्डम्/सर्गः ३०
< रामायणम् | सुन्दरकाण्डम्
नेविगेशन पर जाएँ
खोज पर जाएँ
← सर्गः २९ | रामायणम्/सुन्दरकाण्डम् सुन्दरकाण्डम् वाल्मीकिः |
सर्गः ३१ → |
श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे त्रिंशः सर्गः ॥५-२॥
हनुमानपि विश्रान्तः सर्वं शुश्राव तत्त्वतः । सीतायास्त्रिजटायाश्च राक्षसीनां च तर्जनम् ।। ५.३०.१।। अवेक्षमाणस्तां देवीं देवतामिव नन्दने । ततो बहुविधां चिन्तां चिन्तयामास वानरः ।। ५.३०.२।। यां कपीनां सहस्राणि सुबहून्ययुतानि च । दिक्षु सर्वासु मार्गन्ते सेयमासादिता मया ।। ५.३०.३।। चारेण तु सुयुक्तेन शत्रोः शक्तिमवेक्षता । गूढेन चरता तावदवेक्षितमिदं मया ।। ५.३०.४।। राक्षसानां विशेषश्च पुरी चेयमवेक्षिता । राक्षसाधिपतेरस्य प्रभावो रावणस्य च ।। ५.३०.५।। युक्तं तस्याप्रमेयस्य सर्वसत्त्वदयावतः । समाश्वासयितुं भार्यां पतिदर्शनकांक्षिणीम् ।। ५.३०.६।। अहमाश्वासयाम्येनां पूर्णचन्द्रनिभाननाम् । अदृष्टदुःखां दुःखार्तां दुःखस्यान्तमगच्छतीम् ।। ५.३०.७।। यद्यप्यहमिमां देवीं शोकोपहतचेतनाम् । अनाश्वास्य गमिष्यामि दोषवद् गमनं भवेत् ।। ५.३०.८।। गते हि मयि तत्रेयं राजपुत्री यशस्विनी । परित्राणमविन्दन्ती जानकी जीवितं त्यजेत् ।। ५.३०.९।। मया च स महाबाहुः पूर्णचन्द्रनिभाननः । समाश्वासयितुं न्याय्यः सीतादर्शनलालसः ।। ५.३०.१०।। निशाचरीणां प्रत्यक्षमनर्हं चापि भाषणम् । कथं तु खलु कर्तव्यमिदं कृच्छ्रगतो ह्यहम् ।। ५.३०.११।। अनेन रात्रिशेषेण यदि नाश्वास्यते मया । सर्वथा नास्ति सन्देहः परित्यक्ष्यति जीवितम् ।। ५.३०.१२।। रामश्च यदि पृच्छेन्मां किं मां सीता अब्रवीद्वचः । किमहं दं प्रतिब्रूयामसम्भाष्य सुमध्यमाम् ।। ५.३०.१३।। सीतासन्देशरहितं मामितस्त्वरया गतम् । निर्दहेदपि काकुत्स्थः क्रुद्धस्तीव्रेण चक्षुषा ।। ५.३०.१४।। यदि चोद्योजयिष्यामि भर्तारं रामकारणात् । व्यर्थमागमनं तस्य ससैन्यस्य भविष्यति ।। ५.३०.१५।। अन्तरं त्वहमासाद्य राक्षसीनामिह स्थितः । शनैराश्वासयिष्यामि सन्तापबहुलामिमाम् ।। ५.३०.१६।। अहं त्वति तनुश्चैव वानरश्च विशेषतः । वाचं चोदाहरिष्यामि मानुषीमिह संस्कृताम् ।। ५.३०.१७।। यदि वाचं प्रदास्यामि द्विजातिरिव संस्कृताम् । रावणं मन्यमाना मां सीता भीता भविष्यति । वानरस्य विशेषेण कथं स्यादभिभाषणम् ।। ५.३०.१८।। अवश्यमेव वक्तव्यं मानुषं वाक्यमर्थवत् । मया सान्त्वयितुं शक्या नान्यथेयमनिन्दिता ।। ५.३०.१९।। सेयमालोक्य मे रूपं जानकी भाषितं तथा । रक्षोभिस्त्रासिता पूर्वं भूयस्त्रासं गमिष्यति ।। ५.३०.२०।। ततो जातपरित्रासा शब्दं कुर्यान्मनस्विनी । जानमाना विशालाक्षी रावणं कामरूपिणम् ।। ५.३०.२१।। सीतया च कृते शब्दे सहसा राक्षसीगणः । नानाप्रहरणो घोरः समेयादन्तकोपमः ।। ५.३०.२२।। ततो मां संपरिक्षिप्य सर्वतो विकृताननाः । वधे च ग्रहणे चैव कुर्युर्यत्नं यथाबलम् ।। ५.३०.२३।। गृह्य शाखाः प्रशाखाश्च स्कन्धांश्चोत्तमशाखिनाम् । दृष्ट्वा विपरिधावन्तं भवेयुर्भयशङ्किताः ।। ५.३०.२४।। मम रूपं च सम्प्रेक्ष्य वने विचरतो महत् । राक्षस्यो भयवित्रस्ता भवेयुर्विकृताननाः ।। ५.३०.२५।। ततः कुर्युः समाह्वानं राक्षस्यो रक्षसामपि । राक्षसेन्द्रनियुक्तानां राक्षसेन्द्रनिवेशने ।। ५.३०.२६।। ते शूलशक्तिनिस्त्रिंशविविधायुधपाणयः । आपतेयुर्विमर्दे ऽस्मिन् वेगेनोद्विग्नकारिणः ।। ५.३०.२७।। संरुद्धस्तैस्तु परितो विधमन् रक्षसां बलम् । शक्नुयां न तु संप्राप्तुं परं पारं महोदधेः ।। ५.३०.२८।। मां वा गृह्णीयुराप्लुत्य बहवः शीघ्रकारिणः । स्यादियं चागृहीतार्था मम च ग्रहणं भवेत् ।। ५.३०.२९।। हिंसाभिरुचयो हिंस्युरिमां वा जनकात्मजाम् । विपन्नं स्यात्ततः कार्यं रामसुग्रीवयोरिदम् ।। ५.३०.३०।। उद्देशे नष्टमार्गे ऽस्मिन् राक्षसैः परिवारिते । सागरेण परिक्षिप्ते गुप्त वसति जानकी ।। ५.३०.३१।। विशस्ते वा गृहीते वा रक्षोभिर्मयि संयुगे । नान्यं पश्यामि रामस्य साहाय्यं कार्यसाधने ।। ५.३०.३२।। विमृशंश्च न पश्यामि यो हते मयि वानरः । शतयोजनविस्तीर्णं लङ्गयेत महोदधिम् ।। ५.३०.३३।। कामं हन्तुं समर्थो ऽस्मि सहस्राण्यपि रक्षसाम् । नतु शक्ष्यामि संप्राप्तुं परं पारं महोदधेः ।। ५.३०.३४।। असत्यानि च युद्धानि संशयो मे न रोचते । कश्च निस्संशयं कार्यं कुर्यात् प्राज्ञः ससंशयम् ।। ५.३०.३५।। प्राणत्यागश्च वैदेह्या भवेदनभिभाषणे । एष दोषो महान् हि स्यान्मम सीताभिभाषणे ।। ५.३०.३६।। भूताश्चार्था विनश्यन्ति देशकालविरोधिताः । विक्लवं दूतमासाद्य तमः सूर्योदये यथा ।। ५.३०.३७।। अर्थानर्थान्तरे बुद्धिर्निश्चिता ऽपि न शोभते । घातयन्ति हि कार्याणि दूताः पण्डितमानिनः ।। ५.३०.३८।। न विनश्येत् कथं कार्यं वैक्लव्यं न कथं भवेत् । लङ्घनं च समुद्रस्य कथं नु न वृथा भवेत् ।। ५.३०.३९।। कथं नु खलु वाक्यं मे श्रुणुयान्नोद्विजेत वा । इति संचिन्त्य हनुमांश्चकार मतिमान् मतिम् ।। ५.३०.४०।। राममक्लिष्टकर्माणं स्वबन्धुमनुकीर्तयन् । नैनामुद्वेजयिष्यामि तद्बन्धुगतमानसाम् ।। ५.३०.४१।। इक्ष्वाकूणां वरिष्ठस्य रामस्य विदितात्मनः । शुभानि धर्मयुक्तानि वचनानि समर्पयन् ।। ५.३०.४२।। श्रावयिष्यामि सर्वाणि मधुरां प्रब्रुवन् गिरम् । श्रद्धास्यति यथा हीयं तथा सर्वं समादधे ।। ५.३०.४३।। इति स बहुविधं महानुभावो जगतिपतेः प्रमदामवेक्षमाणः । मधुरमवितथं जगाद वाक्यं द्रुमविटपान्तरमास्थितो हनूमान् ।। ५.३०.४४।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे त्रिंशः सर्गः ।। ५.३०।।स्रोतः[सम्पाद्यताम्]
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।