रामायणम्/सुन्दरकाण्डम्/सर्गः १९
< रामायणम् | सुन्दरकाण्डम्
Jump to navigation
Jump to search
← सर्गः १८ | रामायणम्/सुन्दरकाण्डम् सुन्दरकाण्डम् वाल्मीकिः |
सर्गः २० → |
श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे द्वितीयः सर्गः ॥५-२॥
तस्य तद्वचनं श्रुत्वा सीता रौद्रस्य रक्षसः | आर्ता दीनस्वरा दीनं प्रत्युवाच शनैर्वचः || ५.१९.१|| दुःखार्ता रुदती सीता वेपमाना तपस्विनी | चिन्तयन्ती वरारोहा पतिमेव पतिव्रता || ५.१९.२|| तृणमन्तरतः कृत्वा प्रत्युवाच शुचिस्मिता | निवर्तय मनो मत्तः स्वजने क्रियतां मनः || ५.१९.३|| न मां प्रार्थयितुं युक्तस्त्वं सिद्धिमिव पापकृत् | अकार्यं न मया कार्यमेकपत्न्या विगर्हितम् | कुलं सम्प्राप्तया पुण्यं कुले महति जातया ||५.१९.४|| एवमुक्त्वा तु वैदेही रावणं तं यशस्विनी | राक्षसं पृष्ठतः कृत्वा भूयो वचनमब्रवीत् || ५.१९.५|| नाहमौपयिकी भार्या परभार्या सती तव | साधु धर्ममवेक्षस्व साधु साधुव्रतं चर || ५.१९.६|| यथा तव तथान्येषां रक्ष्या दारा निशाचर | आत्मानमुपमां कृत्वा स्वेषु दारेषु रम्यताम् || ५.१९.७|| अतुष्टं स्वेषु दारेषु चपलं चलितेन्द्रियम् | नयन्ति निकृतिप्रज्ञां परदाराः पराभवम् || ५.१९.८|| इह सन्तो न वा सन्ति सतो वा नानुवर्तसे | वचो मिथ्या प्रणीतात्मा पथ्यमुक्तं विचक्षणैः || ५.१९.९|| अकृतात्मानमासाद्य राजानमनये रतम् | समृद्धानि विनश्यन्ति राष्ट्राणि नगराणि च || ५.१९.१०|| तथेयं त्वां समासाद्य लङ्का रत्नौघ सङ्कुला | अपराधात्तवैकस्य नचिराद्विनशिष्यति || ५.१९.११|| स्वकृतैर्हन्यमानस्य रावणादीर्घदर्शिनः | अभिनन्दन्ति भूतानि विनाशे पापकर्मणः || ५.१९.१२|| एवं त्वां पापकर्माणं वक्ष्यन्ति निकृता जनाः | दिष्ट्यैतद्व्यसनं प्राप्तो रौद्र इत्येव हर्षिताः || ५.१९.१३|| शक्या लोभयितुं नाहमैश्वर्येण धनेन वा | अनन्या राघवेणाहं भास्करेण प्रभा यथा || ५.१९.१४|| उपधाय भुजं तस्य लोकनाथस्य सत्कृतम् | कथं नामोपधास्यामि भुजमन्यस्य कस्य चित् || ५.१९.१५|| अहमौपयिकी भार्या तस्यैव वसुधापतेः | व्रतस्नातस्य विप्रस्य विद्येव विदितात्मनः || ५.१९.१६|| साधु रावण रामेण मां समानय दुःखिताम् | वने वाशितया सार्धं करेण्वेव गजाधिपम् || ५.१९.१७|| मित्रमौपयिकं कर्तुं रामः स्थानं परीप्सता | वधं चानिच्छता घोरं त्वयासौ पुरुषर्षभः || ५.१९.१८|| वर्जयेद्वज्रमुत्सृष्टं वर्जयेदन्तकश् चिरम् | त्वद्विधं न तु सङ्क्रुद्धो लोकनाथः स राघवः || ५.१९.१९|| रामस्य धनुषः शब्दं श्रोष्यसि त्वं महास्वनम् | शतक्रतुविसृष्टस्य निर्घोषमशनेरिव || ५.१९.२०|| इह शीघ्रं सुपर्वाणो ज्वलितास्या इवोरगाः | इषवो निपतिष्यन्ति रामलक्ष्मणलक्षणाः || ५.१९.२१|| रक्षांसि परिनिघ्नन्तः पुर्यामस्यां समन्ततः | असम्पातं करिष्यन्ति पतन्तः कङ्कवाससः || ५.१९.२२|| राक्षसेन्द्रमहासर्पान्स रामगरुडो महान् | उद्धरिष्यति वेगेन वैनतेय इवोरगान् || ५.१९.२३|| अपनेष्यति मां भर्ता त्वत्तः शीघ्रमरिन्दमः | असुरेभ्यः श्रियं दीप्तां विष्णुस्त्रिभिरिव क्रमैः || ५.१९.२४|| जनस्थाने हतस्थाने निहते रक्षसां बले | अशक्तेन त्वया रक्षः कृतमेतदसाधु वै || ५.१९.२५|| आश्रमं तु तयोः शून्यं प्रविश्य नरसिंहयोः | गोचरं गतयोर्भ्रात्रोरपनीता त्वयाधम || ५.१९.२६|| न हि गन्धमुपाघ्राय रामलक्ष्मणयोस्त्वया | शक्यं सन्दर्शने स्थातुं शुना शार्दूलयोरिव || ५.१९.२७|| तस्य ते विग्रहे ताभ्यां युगग्रहणमस्थिरम् | वृत्रस्येवेन्द्रबाहुभ्यां बाहोरेकस्य निग्रहः || ५.१९.२८|| क्षिप्रं तव स नाथो मे रामः सौमित्रिणा सह | तोयमल्पमिवादित्यः प्राणानादास्यते शरैः || ५.१९.२९|| गिरिं कुबेरस्य गतोऽथवालयं सभां गतो वा वरुणस्य राज्ञः | असंशयं दाशरथेर्न मोक्ष्यसे महाद्रुमः कालहतोऽशनेरिव || ५.१९.३०||
इति वाल्मीकि रामायणे आदि काव्ये सुन्दरकाण्डे द्वितीयः सर्गः ॥५-२॥