पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः ४८

विकिस्रोतः तः
स्वर्गखण्डः

अध्यायः १

अध्यायः २

अध्यायः ३

अध्यायः ४

अध्यायः ५

अध्यायः ६

अध्यायः ७

अध्यायः ८

अध्यायः ९

अध्यायः १०

अध्यायः ११

अध्यायः १२

अध्यायः १३

अध्यायः १४

अध्यायः १५

अध्यायः १६

अध्यायः १७

अध्यायः १८

अध्यायः १९

अध्यायः २०

अध्यायः २१

अध्यायः २२

अध्यायः २३

अध्यायः २४

अध्यायः २५

अध्यायः २६

अध्यायः २७

अध्यायः २८

अध्यायः २९

अध्यायः ३०

अध्यायः ३१

अध्यायः ३२

अध्यायः ३३

अध्यायः ३४

अध्यायः ३५

अध्यायः ३६

अध्यायः ३७

अध्यायः ३८

अध्यायः ३९

अध्यायः ४०

अध्यायः ४१

अध्यायः ४२

अध्यायः ४३

अध्यायः ४४

अध्यायः ४५

अध्यायः ४६

अध्यायः ४७

अध्यायः ४८

अध्यायः ४९

अध्यायः ५०

अध्यायः ५१

अध्यायः ५२

अध्यायः ५३

अध्यायः ५४

अध्यायः ५५

अध्यायः ५६

अध्यायः ५७

अध्यायः ५८

अध्यायः ५९

अध्यायः ६०

अध्यायः ६१

अध्यायः ६२

युधिष्ठिर उवाच-
कथा सर्वात्वियं प्रोक्ताप्रयागस्य महामुने ।
एवं मे सर्वमाख्याहि यथा च मम तारयेत् १।
मार्कंडेय उवाच-
शृणु राजन्प्रवक्ष्यामि प्रोक्तं सर्वमिदं जगत् ।
ब्रह्माविष्णुस्तथेशानो देवता प्रभुरव्ययः २।
ब्रह्मा सृजति भूतानि स्थावरं जंगमं च यत् ।
तान्येतानि परो लोके विष्णुः पालयति प्रजाः ३।
कल्पांते तत्समग्रं हि रुद्रः संहरते जगत् ।
न ददाति च नाध्येति न कदाचिद्विनश्यति ४।
ईश्वरः सर्वभूतानां यः पश्यति स पश्यति ।
उत्तरेण प्रतिष्ठानादिदानीं ब्रह्म तिष्ठति ५।
महेश्वरो वटे भूत्वा तिष्ठते परमेश्वरः ।
ततो देवाः सगंधर्वाः सिद्धाश्च परमर्षयः ६।
रक्षंति परमं नित्यं पापकर्मपरायणान् ।
ये तु चान्ये च तिष्ठंति न यांति परमां गतिम् ७।
युधिष्ठिर उवाच-
अप्याह मे यथातत्त्वं यथैषां तिष्ठते श्रुतम् ।
केन वा कारणेनैव तिष्ठंति लोकसंमताः ८।
मार्कंडेय उवाच-
प्रयागे निवसंत्येते ब्रह्मविष्णुमहेश्वराः ।
कारणं तु प्रवक्ष्यामि शृणु तत्त्वं युधिष्ठिर ९।
पंचयोजनविस्तीर्णं प्रयागस्य तु मंडलम् ।
तिष्ठंति रक्षणार्थाय पापकर्मनिवारणाः १०।
तस्मिंस्तु स्वल्पकं पापं नरके पातयिष्यति ।
एवं ब्रह्मा च विष्णुश्च प्रयागे समहेश्वरः ११।
सप्तद्वीपाः समुद्राश्च पर्वताश्च महीतले ।
तिष्ठंति ध्रियमाणाश्च यावदाभूतसंप्लवम् १२।
ये चान्ये बहवः सर्वे तिष्ठंति च युधिष्ठिर ।
पृथिवीस्थानमारभ्य निर्मितं दैवतैस्त्रिभिः १३।
प्रजापतेरिदं क्षेत्रं प्रयागमिति विश्रुतम् ।
एतत्पुण्यं पवित्रं च प्रयागं तु युधिष्ठिर १४।
स्वराज्यं कुरु राजेंद्र भ्रातृभिः सहितो भव १५।
इति श्रीपाद्मे महापुराणे स्वर्गखंडे प्रयागमाहात्म्ये अष्टचत्वारिंशोऽध्यायः ४८।