पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः ३७

विकिस्रोतः तः

नारद उवाच-।
अन्यानि च महाराज तीर्थानि पावनानि तु ।
वाराणस्यां स्थितानीह संशृणुष्व युधिष्ठिर १।
प्रयागादधिकं तीर्थं प्रयागं परमं शुभम् ।
विश्वरूपं तथा तीर्थं तालतीर्थमनुत्तमम् २।
आकाशाख्यं महातीर्थं तीर्थं चैवार्षभं परम् ।
सुनीलं च महातीर्थं गौरीतीर्थमनुत्तमम् ३।
प्राजापत्यं तथा तीर्थं स्वर्गद्वारं तथैव च ।
जंबुकेश्वरमित्युक्तं धर्माख्यं तीर्थमुत्तमम् ४।
गयातीर्थं परं तीर्थं तीर्थं चैव महानदी ।
नारायणपरं तीर्थं वायुतीर्थमनुत्तमम् ५।
ज्ञानतीर्थं परं गुह्यं वाराहं तीर्थमुत्तमम् ।
यमतीर्थं यथापुण्यं तीर्थं संमूर्तिकं शुभम् ६।
अग्नितीर्थं महाराज कलशेश्वरमुत्तमम् ।
नागतीर्थं सोमतीर्थं सूर्यतीर्थं तथैव च ७।
पर्वताख्यं महागुह्यं मणिकर्ण्यमनुत्तमम् ।
घटोत्कचं तीर्थवरं श्रीतीर्थं च पितामहम् ८।
गंगातीर्थं तु देवेशं ययातेस्तीर्थमुत्तमम् ।
कापिलं चैव सोमेशं ब्रह्मतीर्थमनुत्तमम् ९।
तत्र लिंगं पुराणीयं स्थातुं ब्रह्मा यथागतः ।
तदानीं स्थापयामास विष्णुस्तल्लिंगमैश्वरम् १०।
तत्र स्नात्वा समागम्य ब्रह्मा प्रोवाच तं हरिम् ।
मयानीतमिदं लिंगं कस्मात्स्थापितवानसि ११।
तमाह विष्णुस्त्वत्तोऽपि रुद्रे भक्तिर्दृढा मम ।
तस्मात्प्रतिष्ठितं लिगं नाम्ना तव भविष्यति १२।
भूतेश्वरं तथा तीर्थं तीर्थं धर्मसमुद्भवम् ।
गंधर्वतीर्थं सुशुभं वाह्नेयं तीर्थमुत्तमम् १३।
दौर्वासिकं व्योमतीर्थं चंद्रतीर्थं युधिष्ठिर ।
चिंतांगदेश्वरं तीर्थं पुण्यं विद्याधरेश्वरम् १४।
केदारतीर्थमुग्राख्यं कालंजरमनुत्तमम् ।
सारस्वतं प्रभासं च रुद्रकर्णह्रदं शुभम् १५।
कोकिलाख्यं महातीर्थं तीर्थं चैव महालयम् ।
हिरण्यगर्भं गोप्रेक्षं तीर्थं चैवमनुत्तमम् १६।
उपशांतं शिवं चैव व्याघ्रेश्वरमनुत्तमम् ।
त्रिलोचनं महातीर्थं लोकार्कं चोत्तराह्वयम् १७।
कपालमोचनं तीर्थं ब्रह्महत्याविनाशनम् ।
शुक्रेश्वरं महापुण्यमानंदपुरमुत्तमम् १८।
एवमादीनि तीर्थानि वाराणस्यां स्थितानि वै ।
न शक्यं विस्तराद्वक्तुं कल्पकोटिशतैरपि १९।
इति श्रीपाद्मे महापुराणे स्वर्गखंडे वाराणसीमाहात्म्ये सप्तत्रिंशोऽध्यायः ३७।