पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः २७

विकिस्रोतः तः

नारद उवाच-।
ततो गच्छेत धर्मज्ञ कन्यातीर्थमनुत्तमम् ।
कन्यातीर्थे नरः स्नात्वा अग्निष्टोमफलं लभेत् १।
ततो गच्छेन्नरव्याघ्र ब्रह्मणः स्थानमुत्तमम् ।
तत्र वर्णावरः स्नात्वा ब्राह्मण्यं लभते नरः २।
ब्राह्मणस्तु विशुद्धात्मा गच्छेत परमां गतिम् ।
ततो गच्छेन्नरव्याघ्र सोमतीर्थमनुत्तमम् ३।
तत्र स्नात्वा नरो राजन्सोमलोकमवाप्नुयात् ।
सप्तसारस्वतं तीर्थं ततो गच्छेन्नराधिप ४।
यत्र मंकणकः सिद्धो ब्रह्मर्षिर्लोकविश्रुतः ।
पुरा मंकणको राजन्कुशाग्रेणेति विश्रुतम् ५।
क्षतः किल करे राजन्तस्य शाकरसोऽस्रवत् ।
स वै शाकरसं दृष्ट्वा हर्षाविष्टो महातपाः ६।
ननर्त किल विप्रर्षिर्विस्मयोत्फुल्ललोचनः ।
ततस्तस्मिन्प्रनृत्ते वै स्थावरं जंगमं च यत् ७।
प्रनृत्तमुभयं वीर तेजसा तस्य मोहितम् ।
ब्रह्मादिभिस्ततो देवैर्ऋषिभिश्च तपोधनैः ८।
विज्ञप्तो वै ऋषेरर्थे महादेवो नराधिप ।
नायं नृत्येद्यथा देव तथा त्वं कर्तुमर्हसि ९।
ततो देवो मुनिं दृष्ट्वा हर्षाविष्टेन चेतसा ।
नृत्यंतमब्रवीच्चैनं स्थिराणां हितकाम्यया १०।
अहो महर्षे धर्मज्ञ किमर्थं नृत्यते भवान् ।
हर्षस्थानं किमर्थं वा तवाद्य मुनिपुंगव ११।
ऋषिरुवाच-।
तपस्विनो धर्म्मपथस्थितस्य द्विजसत्तम ।
किं न पश्यसि मे ब्रह्मन्क्षताच्छाकरसं सृतम् १२।
यं दृष्ट्वा संप्रनृत्तोऽहं हर्षेण महता वृतः ।
तं प्रहस्याब्रवीद्देव ऋषिं रागेण मोहितम् १३।
अहं तु विस्मयं विप्र न गच्छामीह पश्य माम् ।
एवमुक्त्वा नरश्रेष्ठ महादेवेन वै तदा १४।
अंगुल्यग्रेण राजेंद्र स्वांगुष्ठस्ताडितोऽनघ ।
तस्य भस्मक्षताद्राजन्निःसृतं हिमसंनिभम् १५।
यं दृष्ट्वा व्रीडितो राजन्स मुनिः पादयोर्गतः ।
नान्यं देवादहं मन्ये रुद्रात्परतरं महत् १६।
सुरासुरस्य जगतो गतिस्त्वमसि शूलधृक् ।
त्वया सृष्टमिदं विश्वं त्रैलोक्यं सचराचरम् १७।
त्वामेव भगवन्सर्वे प्रविशंति युगक्षये ।
देवैरपि न शक्यस्त्वं परिज्ञातुं कुतो मया १८।
त्वयि सर्वेश दृश्यंते सुराः शक्रादयोऽनघ ।
सर्वस्त्वमसि लोकानां कर्ता कारयितान्वहम् १९।
त्वत्प्रसादात्सुराः सर्वे मोदंतीहाकुतोभयाः ।
एवं स्तुत्वा महादेवं स ऋषिः प्रणतोऽब्रवीत् २०।
त्वत्प्रसादान्महादेव तपो मे न क्षरेत वै ।
ततो देवः प्रहृष्टात्मा ब्रह्मर्षिमिदमब्रवीत् २१।
तपस्ते वर्द्धतां विप्र मत्प्रसादात्सहस्रधा ।
आश्रमे चेह वत्स्यामि त्वया सार्द्धं महामुने २२।
सप्तसारस्वते स्नात्वा अर्चयिष्यंति ये तु माम् ।
न तेषां दुर्लभं किंचिदिह लोके परत्र वा २३।
गच्छेत्सारस्वतं चापि लोकं नास्त्यत्र संशयः ।
एवमुक्त्वा महादेवस्तत्रैवांतरधीयत २४।
ततस्त्वौशनसं गच्छेत्त्रिषु लोकेषु विश्रुतम् ।
यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः २५।
कार्तिकेयश्च भगवांस्त्रिसंध्यां किल भारत ।
सान्निध्यमकरोत्तत्र भार्गवप्रियकाम्यया २६।
कपालमोचनं तीर्थं सर्वपापप्रणाशनम् ।
तत्र स्नात्वा नरव्याघ्र सर्वपापैः प्रमुच्यते २७।
अग्नितीर्थं ततो गच्छेत्स्नात्वा च भरतर्षभ ।
अग्निलोकमवाप्नोति कुलं चैव समुद्धरेत् २८।
विश्वामित्रस्य तत्रैव तीर्थं भरतसत्तम ।
तत्र स्नात्वा महाराज ब्राह्मण्यमभिजायते २९।
ब्रह्मयोनिं समासाद्य शुचिः प्रयतमानसः ।
तत्र स्नात्वा नरव्याघ्र ब्रह्मलोकं प्रपद्यते ३०।
पुनात्या सप्तमं चैव कुलं नास्त्यत्र संशयः ।
ततो गच्छेत राजेंद्र तीर्थं त्रैलोक्यविश्रुतम् ३१।
पृथूदकमिति ख्यातं कार्तिकेयस्य व्नृप ।
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ३२।
अज्ञानाज्ज्ञानतो वापि स्त्रिया वा पुरुषेण वा ।
यत्किंचिदशुभं कर्म कृतं मानुषबुद्धिना ३३।
तत्सर्वं नश्यते तत्र स्नातमात्रस्य भारत ।
अश्वमेधफलं चापि लभते स्वर्गमेव च ३४।
पुण्यमाहुः कुरुक्षेत्रं कुरुक्षेत्रात्सरस्वतीम् ।
सरस्वत्याश्च तीर्थानि तीर्थेभ्यश्च पृथूदकम् ३५।
उत्तमे सर्वतीर्थानां यस्त्यजेदात्मनस्तनुम् ।
पृथूदके जप्यपरो नैव संसरणं लभेत् ३६।
गीतं सनत्कुमारेण व्यासेन च महात्मना ।
वेदे च नियतं राजन्नभिगच्छेत्पृथूदकम् ३७।
पृथूदकात्पुण्यतमं नान्यत्तीर्थं नरोत्तम ।
एतन्मेध्यं पवित्रं च पावनं च न संशयः ३८।
तत्र स्नात्वा दिवं यांति अपि पापकृतो जनाः ।
पृथूदके नरश्रेष्ठमाहुरेवं मनीषिणः ३९।
मधुस्रवं च तत्रैव तीर्थं भरतसत्तम ।
तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत् ४०।
ततो गच्छेन्नरश्रेष्ठ तीर्थं देव्या यथाक्रमम् ।
सरस्वत्यारुणायाश्च संगमं लोकविश्रुतम् ४१।
त्रिरात्रोपोषितः स्नात्वा मुच्यते ब्रह्महत्यया ।
अग्निष्टोमातिरात्राभ्यां फलं चैव समश्नुते ४२।
पुनात्यासप्तमं चैव कुलं नास्त्यत्र संशयः ।
अवकीर्णं च तत्रैव तीर्थं कुरुकुलोद्वह ४३।
विप्राणामनुकंपार्थं दर्भिणा निर्मितं पुरा ।
व्रतोपनयनाभ्यां चाप्युपवासेन वा द्विजः ४४।
क्रियामंत्रैश्च संयुक्तो ब्राह्मणः स्यान्न संशयः ।
क्रियामंत्रविहीनोऽपि तत्र स्नात्वा नरर्षभ ४५।
चीर्णव्रतो भवेद्विप्रो दृष्टमेतत्पुरातनम् ।
समुद्राश्चापि चत्वारः समानीताश्च दर्भिणा ४६।
तत्र स्नात्वा नरव्याघ्र न दुर्गतिमवाप्नुयात् ।
फलानि गोसहस्राणां चतुर्णां विंदते च सः ४७।
ततो गच्छेत राजेन्द्र तीर्थं शतसहस्रकम् ।
साहस्रकं च तत्रैव द्वे तीर्थे लोकविश्रुते ४८।
उभयोर्हि नरः स्नात्वा गोसहस्रफलं लभेत् ।
दानं वाप्युपवासो वा सहस्रगुणितो भवेत् ४९।
ततो गच्छेत राजेंद्र रेणुकातीर्थमुत्तमम् ।
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ५०।
सर्वपापविशुद्धात्मा अग्निष्टोमफलं लभेत् ।
विमोचन उपस्पृश्य जितमन्युर्जितेंद्रियः ५१।
प्रतिग्रहकृतैः पापैः सर्वैः संपरिमुच्यते ।
ततः पंचवटं गत्वा ब्रह्मचारी जितेंद्रियः ५२।
पुण्येन महता युक्तः स्वर्गलोके महीयते ।
यत्र योगीश्वरः स्थाणुः स्वयमेव वृषध्वजः ५३।
तमर्चयित्वा देवेशं गमनादेव सिध्यति ।
तैजसं वारुणं तीर्थं दीप्यते स्वेन तेजसा ५४।
यत्र ब्रह्मादिभिर्देवैर्ऋषिभिश्च तपोधनैः ।
सैनापत्ये च देवानामभिषिक्तो गुहस्तदा ५५।
तैजसस्य तु पूर्वेण कुरुतीर्थं कुरूद्वह ।
कुरुतीर्थे नरः स्नात्वा ब्रह्मचारी जितेंद्रियः ५६।
सर्वपापविशुद्धात्मा रुद्रलोकं प्रपद्यते ।
स्वर्गद्वारं ततो गच्छेन्नियतो नियताशनः ५७।
अग्निष्टोममवाप्नोति ब्रह्मलोकं च गच्छति ।
ततो गच्छेदनरकं तीर्थसेवी नराधिप ५८।
तत्र स्नात्वा नरो राजन्न दुर्गतिमवाप्नुयात् ।
तत्र ब्रह्मा स्वयं नित्यं देवैस्सह महीयते ५९।
अध्यास्ते पुरुषव्याघ्र नारायणपरागमैः ।
सान्निध्यं चैव राजेंद्र रुद्रवेद्यां कुरुद्वह ६०।
अभिगम्य तु तां देवीं न दुर्गतिमवाप्नुयात् ।
तत्रैव च महाराज विश्वेश्वरमुमापतिम् ६१।
अभिगम्य महादेवं मुच्यते सर्वकिल्बिषैः ।
नारायणं चाभिगम्य पद्मनाभमरिंदम ६२।
शोभमानो महाराज विष्णुलोकं प्रपद्यते ।
तीर्थेषु सर्वदेवानां स्नातमात्रो नराधिप ६३।
सर्वदुःखपरित्यक्तो द्योतते शिववत्सदा ।
ततस्त्वस्थिपुरं गच्छेत्तीर्थसेवी नराधिप ६४।
पावनं तीर्थमासाद्य तर्पयेत्पितृदेवताः ।
अग्निष्टोमस्य यज्ञस्य फलमाप्नोति भारत ६५।
गंगाह्रदश्च तत्रैव कूपश्च भरतर्षभ ।
तिस्रः कोट्यस्तु तीर्थानां तस्मिन्कूपे महीयते ६६।
तत्र स्नात्वा नरो राजन्ब्रह्मलोके प्रपद्यते ।
आपगायां नरः स्नात्वा अर्चयित्वा महेश्वरम् ६७।
गतिं परामवाप्नोति कुलं चैव समुद्धरेत् ।
ततः स्थाणुवटं गछेत्त्रिषुलोकेषु विश्रुतम् ६८।
तत्र स्नात्वा स्थितो रात्रिं रुद्रलोकमवाप्नुयात् ।
बदरीणां वनं गच्छेद्वसिष्ठस्याश्रमं ततः ६९।
बदरी भक्ष्यते यत्र त्रिरात्रोपोषितो नरः ।
सम्यग्द्वादशवर्षाणि बदरीं भक्षयेत्तु यः ७०।
त्रिरात्रोपोषितश्चैव भवेत्तुल्यो नराधिप ।
इंद्रमार्गं समासाद्य तीर्थसेवी नराधिप ७१।
अहोरात्रोपवासेन स्वर्गलोके महीयते ।
एकरात्रं समासाद्य एकरात्रोषितो नरः ७२।
नियतः सत्यवादी च ब्रह्मलोके महीयते ।
तथा गछेच्च राजेंद्र तीर्थं त्रैलोक्यविश्रुतम् ७३।
आदित्यस्याश्रमो यत्र तेजोराशेर्महात्मनः ।
तस्मिंस्तीर्थे नरः स्नात्वा पूजयित्वा विभावसुम् ७४।
आदित्यलोकं व्रजति कुलं चैव समुद्धरेत् ।
सोमतीर्थे नरः स्नात्वा तीर्थसेवी कुरूद्वह ७५।
सोमलोकमवाप्नोति नरो नास्त्यत्र संशयः ।
ततो गच्छेत धर्मज्ञ दधीचस्य नराधिप ७६।
तीर्थं पुण्यतमं राजन्पावनं लोकविश्रुतम् ।
यत्र सारस्वतो यातः सिद्धिं स तपसोनिधिः ७७।
तस्मिंस्तीर्थे नरः स्नात्वा वाजपेयफलं लभेत् ।
सारस्वतीं मतिं चैव लभते नात्र संशयः ७८।
ततः कन्याश्रमं गत्वा नियतो ब्रह्मचर्यया ।
त्रिरात्रमुषितो राजन्नुपवासपरायणः ७९।
लभेत्कन्याशतं दिव्यं बह्मलोकं च गच्छति ।
ततो गच्छेत धर्मज्ञ तीर्थं संनिहितीमपि ८०।
यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः ।
मासि मासि समेष्यंति पुण्येन महतान्विताः ८१।
सन्निहित्यामुपस्पृश्य राहुग्रस्ते दिवाकरे ।
अश्वमेधशतं तेन इष्टं भवति शाश्वतम् ८२।
पृथिव्यां यानि तीर्थानि अंतरिक्षचराणि च ।
उदपानाश्च विप्राश्च पुण्यान्यायतनानि च ८३।
निःसंशयममावास्यां समेष्यंति नराधिप ।
मासिमासि नरव्याघ्र सन्निहित्यां जनेश्वर ८४।
तीर्थसन्नयनादेव सन्निहिती भुवि विश्रुता ।
तत्र स्नात्वा च पीत्वा च स्वर्गलोके महीयते ८५।
अमावास्यां तथा चैव राहुग्रस्ते दिवाकरे ।
यः श्राद्धं कुरुते मर्त्यस्तस्य पुण्यफलं शृणु ८६।
अश्वमेधसहस्रस्य सम्यगिष्टस्य यत्फलम् ।
स्नात एव तदाप्नोति श्राद्धं कृत्वा च मानवः ८७।
यत्किंचिद्दुष्कृतं कर्म्म स्त्रिया वा पुरुषस्य वा ।
स्नातमात्रस्य तत्सर्वं नश्यते नात्र संशयः ८८।
पद्मवर्णेन यानेन ब्रह्मलोकं स गच्छति ।
अभिवाद्य ततो नाम्ना द्वारपालं मचक्रुकम् ८९।
गंगाह्रदश्च तत्रैव तीर्थं भरतसत्तम ।
तत्र स्नायीत धर्मज्ञ ब्रह्मचारी समाहितः ९०।
राजसूयाश्वमेधाभ्यां फलं विंदति मानवः ।
पृथिव्यां नैमिषं पुण्यमंतरिक्षे च पुष्करम् ९१।
त्रयाणामपि लोकानां कुरुक्षेत्रं विशिष्यते ।
पांसवोऽपि कुरुक्षेत्रे वायुनाति समीरिताः ९२।
अपि दुष्कृतकर्म्माणं नयंति परमां गतिम् ।
दक्षिणेन सरस्वत्यामुत्तरेण सरस्वतीम् ९३।
ये वसंति कुरुक्षेत्रे ते वसंति त्रिविष्टपे ।
कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम् ९४।
अप्येकां वाचमुत्मृज्य स्वर्गलोके महीयते ।
ब्रह्मवेद्यां कुरुक्षेत्रं पुण्यं ब्रह्मर्षिसेवितम् ९५।
तस्मिन्वसंति ये राजन्न ते शोच्याः कथंचन ।
तरंडकारंडकयोर्यदंतरं रामह्रदानां च मचक्रुकस्य च ।
एतत्कुरुक्षेत्र समंतपंचकं पितामहस्योत्तर वेदिरुच्यते ९६।
इति श्रीपाद्मेमहापुराणे स्वर्गखंडे सप्तविंशोऽध्यायः २७ ।