पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः ५४

विकिस्रोतः तः

व्यास उवाच-
वेदं वेदौ तथा वेदान्वेदांगानि तथा द्विजाः ।
अधीत्य चाधिगम्यार्थं ततः स्नायाद्द्विजोत्तमः १।
गुरवे तु धनं दत्वा स्नायीत तदनुज्ञया ।
तीर्णव्रतोथ युक्तात्मा शक्तो वा स्नातुमर्हति २।
वैणवीं धारयेद्यष्टिमंतर्वासस्तथोत्तरम् ।
यज्ञोपवीतद्वितयं सोदकं च कमंडलुम् ३।
छत्रं चोष्णीषममलं पादुके चाप्युपानहौ ।
रौक्मे च कुंडले धार्ये कृत्तकेशनखः शुचिः ४।
अन्यत्र कांचनाद्विप्रो न रक्तां बिभृयात्स्रजम् ।
शुक्लांबरधरो नित्यं सुगंधः प्रियदर्शनः ५।
न जीर्ण मलवद्वासा भवेद्वै विभवे सति ।
न रक्तमुल्बणं चान्य धृतं वासो न कुंडलम् ६।
नोपानहौ स्रजं चाथ पादुके च प्रयोजयेत् ।
उपवीतमलंकारं दर्शयन्कृष्णमाजिनम् ७।
नापसव्यं परीदध्याद्वासो न विकृतं वसेत् ।
आहरेद्विधिवद्दारान्सदृशानात्मनः शुभान् ८।
रूपलक्षणसंयुक्तान्योनिदोषविवर्जितान् ।
अपितृगोत्रजभवामन्यमानुषगोत्रजाम् ९।
आहरेद्ब्राह्मणो भार्यां शीलशौचसमन्विताम् ।
ऋतुकालाभिगामी स्याद्यावत्पुत्रोभिजायते १०।
वर्जयेत्प्रतिषिद्धानि प्रयत्नेन दिनानि तु ।
षष्ठ्यष्टमीं पंचदशीं द्वादशीं च चतुर्दशीम् ११।
ब्रह्मचारी भवेन्नित्यं तद्वज्जन्मत्रयाहनि ।
आदधीत विवाहाग्निं जुहुयाज्जातवेदसम् १२।
एतानि स्नातको नित्यं पावनानि च पावयेत् ।
वेदोदितं स्वकं कर्म्म नित्यं कुर्यादतंद्रितः १३।
अकुर्वाणः पतत्याशु नरकानतिभीषणान् ।
अभ्यसेत्प्रयतो वेदं महायज्ञान्न हापयेत् १४।
कुर्याद्गृह्याणि कार्याणि संध्योपासनमेव च ।
सख्यं समाधिकैः कुर्यादुपेयादीश्वरं सदा १५।
दैवतान्यभिगच्छेत कुर्य्याद्भार्य्याभिपोषणम् ।
न धर्मं ख्यापयेद्विद्वान्न पापं गूहयेदपि १६।
कुर्वीतात्महितं नित्यं सर्वभूतानुकंपकः ।
वयसः कर्म्मणोऽर्थस्य श्रुतस्याभिजनस्य च १७।
देशवाग्बुद्धिसारूप्यमाचरन्विचरेत्सदा ।
श्रुतिस्मृत्युदितं सम्यक्साधुभिर्यश्च सेवितः १८।
तमाचारं निषेवेत नेहेतान्यत्र कर्हिचित् ।
येनास्य पितरो याता येन याताः पितामहाः १९।
तेन यायात्सतां मार्गं तेन गच्छन्न दुष्यति ।
नित्यं स्वाध्यायशीलः स्यान्नित्यं यज्ञोपवीतवान् २०।
सत्यवादी जितक्रोधो लोभमोहविवर्जितः ।
सावित्रीजाप निरतः श्राद्धकृन्मुच्यते गृही २१।
मातापित्रोर्हिते युक्तो ब्राह्मणस्य हिते रतः ।
दाता यज्वा देवभक्तो ब्रह्मलोके महीयते २२।
त्रिवर्गसेवी सततं देवानां च समर्चनम् ।
कुर्यादहरहर्नित्यं नमस्येत्प्रयतः सुरान् २३।
विभागशीलः सततं क्षमायुक्तो दयालुकः ।
गृहस्थस्तु समाख्यातो न गृहेण गृही भवेत् २४।
क्षमा दया च विज्ञानं सत्यं चैव दमः शमः ।
अध्यात्मनित्यता ज्ञानमेतद्ब्राह्मणलक्षणम् २५।
एतस्मान्न प्रमाद्येत विशेषेण द्विजोत्तमः ।
यथाशक्ति चरन्धर्म्मं निंदितानि विवर्जयेत् २६।
विधूय मोहकलिलं लब्ध्वा योगमनुत्तमम् ।
गृहस्थो मुच्यते बंधान्नात्र कार्याविचारणा २७।
विगर्हित जय क्षेप हिंसा बंधवधात्मनाम् ।
अन्यमन्यु समुत्थानां दोषाणां मर्षणं क्षमा २८।
स्वदुःखेष्वेव कारुण्यं परदुःखेषु सौहृदम् ।
दयेति मुनयः प्राहुः साक्षाद्धर्मस्य साधनम् २९।
चतुर्दशानां विद्यानां धारणा हि परार्थतः ।
विज्ञानमिति तद्विद्याद्येन धर्मो विवर्धते ३०।
अधीत्य विधिवद्विद्यामर्थं चैवोपलभ्यते ।
धर्मकार्याणि कुर्वीत ह्येतद्विज्ञानमुच्यते ३१।
सत्येन लोकं जयति सत्यं तत्परमं पदम् ।
यथा भूता प्रमादं तु सत्यमाहुर्मनीषिणः ३२।
दमः शरीरोपरतिः शमः प्रज्ञाप्रसादतः ।
अध्यात्ममक्षरं विद्या यत्र गत्वा न शोचति ३३।
यया स देवोभगवान्विद्यया विद्यते परः ।
साक्षादेव हृषीकेशस्तज्ज्ञानमिति कीर्तितम् ३४।
तन्निष्ठस्तत्परो विद्वान्नित्यमक्रोधनः शुचिः ।
महायज्ञपरो विप्रो लभते तदनुत्तमम् ३५।
धर्मस्यायतनं यत्नाच्छरीरं परिपालयेत् ।
नहि देहं विना विष्णुः पुरुषैर्विद्यतेपरः ३६।
नित्यं धर्मार्थकामेषु युज्येत नियतो द्विजः ।
न धर्मवर्जितं काममर्थं वा मनसा स्मरेत् ३७।
सीदन्नपि हि धर्मेण न त्वधर्मं समाचरेत् ।
धर्मो हि भगवान्देवो गतिः सर्वेषु जंतुषु ३८।
भूतानांप्रियकारीस्यान्नपरद्रो हकर्मधीः ।
न वेददेवतानिंदां कुर्य्यात्तैश्च न संवसेत् ३९।
यस्त्विमं नियतो मर्त्यो धर्माध्यायं पठेच्छुचिः ।
अध्यापयेच्छ्रावयेद्वा ब्रह्मलोके महीयते ४०।
इति श्रीपाद्मे महापुराणे स्वर्गखंडे चतुःपंचाशत्तमोऽध्यायः ५४।