पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः १२

विकिस्रोतः तः

वसिष्ठ उवाच-
प्रदक्षिणमुपावृत्तो जंबूमार्गे समाविशेत् ।
जंबूमार्गं समाविश्य पितृदेवर्षिपूजितम् १।
अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति ।
तत्रोष्य रजनीः पंच षष्ठकालेश्नुवन्नरः २।
न दुर्गतिमवाप्नोति सिद्धिं चाप्नोत्यनुत्तमाम् ।
जंबुमार्गादुपावृत्तो गच्छेत्तु दुलिकाश्रमम् ३।
न दुर्गतिमवाप्नोति स्वर्गलोके च पूज्यते ।
अगस्त्याश्रममासाद्य पितृदेवार्चने रतः ४।
त्रिरात्रोपोषितो राजन्नग्निष्टोमफलं लभेत् ।
शाकवृत्तिः फलैर्वापि कौमारं विंदते परम् ५।
कन्याश्रमं समासाद्य श्रीपुष्टं लोकपूजितम् ।
धर्मारण्यं हि तत्पुण्यमाद्यं च पार्थिवर्षभ ६।
यत्र प्रविष्टमात्रो वै पापेभ्यो विप्रमुच्यते ।
अर्चयित्वा पितॄन्देवान्प्रयतो नियताशनः ७।
सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ।
प्रादक्षिण्यं ततः कृत्वा ययातिपतनं व्रजेत् ८।
हयमेधस्य यज्ञस्य फलमाप्नोति तत्र वै ।
महाकालमतो गच्छेन्नियतो नियताशनः ९।
कोटितीर्थमुपस्पृश्य हयमेधफलं लभेत् ।
ततो गच्छेत धर्मज्ञ स्थानं तीर्थमुमापतेः १०।
नाम्ना भद्रवटं नाम त्रिषु लोकेषु विश्रुतम् ।
तत्राभिगम्य चेशानं गोसहस्रफलं लभेत् ११।
महादेवप्रसादाच्च गाणपत्यमवाप्नुयात् ।
समृद्धमसपत्नं तु श्रियायुक्तं नरोत्तम १२।
नर्मदां तु समासाद्य नदीं त्रैलोक्यविश्रुताम् ।
तर्पयित्वा पितॄन्देवानग्निष्टोमफलं लभेत् १३।
इति श्रीपाद्मे महापुराणे स्वर्गखंडे द्वादशोऽध्यायः १२