पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः १९
नारद उवाच-
भार्गवेशं ततो गच्छेद्भक्त्या यत्र च विष्णुना
हुंकारितास्तु देवेन दानवाः प्रलयं गताः १
तत्र स्नात्वा तु राजेंद्र सर्वपापैः प्रमुच्यते
शुक्लतीर्थस्य चोत्पत्तिं शृणु त्वं पांडुनंदन २
हिमवच्छिखरे रम्ये नानाधातुविचित्रिते
तरुणादित्यसंकाशे तप्तकांचनसंनिभे ३
वज्रस्फटिकसोपाने चित्रपट्टशिलातले
जांबूनदमये दिव्ये नाना पद्मोपशोभिते ४
तत्रासीनं महादेवं सर्वज्ञं प्रभुमव्ययम्
लोकानुग्राहकं शांतं गणवृंदैः समावृतम् ५
स्कंदनंदिमहाकालैर्वीरभद्र गणादिभिः
उमया सहितं देवं मार्कंडः परिपृच्छति ६
देवदेव महादेव इन्द्र कामादि संस्तुत
संसारभवभीतोहं सुखोपायं ब्रवीहि मे ७
भगवन्भूतभव्येश सर्वपापप्रणाशनम्
तीर्थानां परमं तीर्थं तद्वदस्व महेश्वर ८
ईश्वर उवाच-
शृणुविप्र महाभाग सर्वशास्त्रविशारद
स्नानादि कुरु गच्छ त्वं ऋषिसंघैस्समावृतः ९
मन्वत्रि याज्ञवल्क्याश्च काश्यपश्चैव अंगिराः
यमापस्तंब संवर्ताः कात्यायनबृहस्पती १०
नारदो गौतमश्चैव पृच्छंति धर्मकांक्षिणः
गंगाकनखले पुण्या प्रयागं पुष्करं गया ११
कुरुक्षेत्रं तु पुण्यं च राहुग्रस्ते दिवाकरे
दिवा वा यदि वा रात्रौ शुक्लतीर्थं महाफलम् १२
दर्शनात्स्पर्शनाच्चैव स्नानाद्ध्यानात्तपोर्जनात्
होमाच्चैवोपवासाच्च शुक्लतीर्थफलं महत् १३
शुक्लतीर्थं महापुण्यं नद्यां तु संव्यवस्थितम्
चाणिक्योनाम राजर्षिः सिद्धिं तत्र समागतः १४
एतत्क्षेत्रं समुत्पन्नं योजनावृत्तिसंस्थितम्
शुक्लतीर्थं महापुण्यं सर्वपापप्रणाशनम् १५
पादपाग्रेण दृष्टेन ब्रह्महत्यां व्यपोहति
अहमत्र ऋषिश्रेष्ठ तिष्ठामि ह्युमया सह १६
वैशाखे विमले मासि कृष्णपक्षे चतुर्दशी
कैलासाच्चापि निर्गत्य तत्र संनिहितो ह्यहम् १७
देवकिन्नरगंधर्वाः सिद्धविद्याधरास्तथा
गणाश्चाप्सरसो नागाः सर्वे देवाः समागताः १८
गगनस्थास्तु तिष्ठंति विमानैः सर्वकामकैः
शुक्लतीर्थे तु राजेंद्र आगता धर्मकांक्षिणः १९
रजकेन यथा वस्त्रं शुक्लं भवति वारिणा
आजन्मसंचितं पापं शुक्लतीर्थे व्यपोहति २०
स्नानं दानं महापुण्यं मार्कंड ऋषिसत्तम
शुक्लतीर्थात्परं तीर्थं न भूतं न भविष्यति २१
पूर्वे वयसि कर्माणि कृत्वा पापानि मानवः
अहोरात्रोपवासेन शुक्लतीर्थे व्यपोहति २२
तपसा ब्रह्मचर्येण यज्ञैर्दानेन वा पुनः
देवदानेन या पुष्टिर्न सा क्रतुशतैरपि २३
कार्तिकस्य च मासस्य कृष्णपक्षे चतुर्दशी
घृतेन स्नापयेद्देवमुपोष्य परमेश्वरम् २४
एकविंशत्कुलोपेतो न च्यवेच्चैश्वरात्पदात्
शुक्लतीर्थं परं तीर्थमृषिसिद्धनिषेवितम् २५
तत्र स्नात्वा ततो राजन्पुनर्जन्म न विद्यते
स्नात्वा वै शुक्लतीर्थेपि अर्चयेद्वृषभध्वजम् २६
जागरं कारयेत्तत्र नृत्यगीतादिमंगलैः
प्रभाते शुक्लतीर्थे तु स्नानं वै देवतार्चनम् २७
आचार्यं भोजयेत्पश्चाच्छिवव्रतपरः शुचिः
भोजनं च यथाशक्त्या वित्तशाठ्यं न कारयेत् २८
प्रदक्षिणं ततः कृत्वा शनैर्देवांतिकं व्रजेत्
एवं वै कुरुते यस्तु तस्य पुण्यफलं शृणु २९
दिव्ययानसमारूढस्तूयमानोऽप्सरोगणैः
शिवतुल्यबलोपेतस्तिष्ठत्याभूतसंप्लवम् ३०
शुक्लतीर्थे तु या नारी ददाति कनकं शुभम्
घृतेन स्नापयेद्देवं कुमारं चाभिपूजयेत् ३१
एवं या कुरुते भक्त्या तस्याः पुण्यफलं शृणु
मोदते देवलोकस्था यावदिंद्राश्चतुर्दश ३२
अयने वा चतुर्दश्यां संक्रांतौ विषुवे तथा
स्नात्वा तु सोपवासः स निर्जितात्मा समाहितः ३३
दानं दद्याद्यथाशक्त्या प्रीयेतां हरिशंकरौ
शुक्लतीर्थप्रभावेण सर्वं भवति चाक्षयम् ३४
अनाथं दुर्गतं विप्रं नाथवंतमथापि वा
उद्वाहयति यस्तीर्थे तस्य पुण्यफलं शृणु ३५
यावत्तद्रोमसंख्या तु तत्प्रसूतिकुलेषु च
तावद्वर्षसहस्राणि शिवलोके महीयते ३६
इति श्रीपाद्मे महापुराणे स्वर्गखंडे ऊनविंशोध्यायः १९