लिङ्गपुराणम् - पूर्वभागः/अध्यायः ६८

विकिस्रोतः तः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८

सूत उवाच।।
यदोर्वंशं प्रवक्ष्यामि ज्येष्ठस्योत्तमतेजसः।।
संक्षेपेणानुपूर्व्याच्च गदतो मे निबोधत।। ६८.१ ।।

यदोः पुत्रा बभूबुर्हि पञ्च देव सुतोपमाः।।
सहस्रजित्सुतो ज्येष्ठः क्रोष्टुर्नीलोजको लघुः।। ६८.२ ।।

सहस्रजित्सुतस्तद्वच्छतजिन्नाम पार्थिवः।।
सुताः शतजितः ख्यातास्त्रयः परमकीर्तयः।। ६८.३ ।।

हैहयश्च हयश्चैव राजा वेणुहयश्च यः।।
हैहयस्य तु दायादो धर्म इत्यभिविश्रुतः।। ६८.४ ।।

तस्य पुत्रोभवद्विप्रा धर्म नेत्र इति श्रुतः।।
धर्मनेत्रस्य कीर्तिस्तु संजयस्तस्य चात्मजः।। ६८.५ ।।

सञ्जयस्य तु दायादो महिष्मान्नाम धार्मिकः।।
आसीन्माहिष्मतः पुत्रो भद्रश्रेण्यः प्रतापवान्।। ६८.६ ।।

भद्रश्रेण्यस्य दायादो दुर्दमो नाम पार्थिवः।।
दुर्दमस्य सुतो धीमान्धनको नाम विश्रुतः।। ६८.७ ।।

धनकस्य तु दायादाश्चत्वारो लोकसंमताः।।
कृतवीर्यः कृताग्निश्च कृतवर्मा तथैव च।। ६८.८ ।।

कृतौजाश्च चतुर्थोभूत्कार्तवीर्यस्ततोर्जुनः।।
जज्ञे बाहुसहस्रेण सप्तद्वीपेश्वरोत्तमः।। ६८.९ ।।

तस्य रामस्तदा त्वासीन्मृत्युर्नारायणात्मकः।।
तस्य पुत्रशतान्यासन्पंच तत्र महारथाः।। ६८.१೦ ।।

कृतास्त्रा बलिनः शूरा धर्मात्मानो मनस्विनः।।
शूरश्च शूरसेनश्च धृष्टः कृष्णस्तथैव च।। ६८.११ ।।

जयध्वजश्च राजासीदावन्तीनां विशां पतिः।।
जयध्वजस्य पुत्रोभूत्तालजंघो महाबलः।। ६८.१२ ।।

शतं पुत्रास्तु तस्येह तालजंघाः प्रकीर्तिताः।।
तेषां ज्येष्ठो महावीर्यो वीतिहोत्रोऽभवन्नृपः।। ६८.१३ ।।

वृषप्रभृतयश्चान्ये तत्सुताः पुण्यकर्मणः।।
वृषो वंशकरस्तेषां तस्य पुत्रोभवन्मधुः।। ६८.१४ ।।

मधोः पुत्रशतं चासीद्वृष्णिस्तस्य तु वंशभाक्।।
वृष्णेस्तु वृष्णयः सर्वे माधोर्वै माधवाः स्मृताः।।

यादवा यदुवंशेन निरुच्यन्ते तु हैहयाः।। ६८.१५ ।।

तेषां पञ्च गणा ह्येते हैहयानां महात्मनाम्।। ६८.१६ ।।

वीतिहोत्राश्च हर्याता भोजाश्चावन्तयस्तथा।।
शूरसेनास्तु विख्यातास्तालजंघास्तथैव च।। ६८.१७ ।।

शूरश्च शूरसेनश्च वृषः कृष्णस्तथैव च।।
जयध्वजः पंचमस्तु विख्याता हैहयोत्तमाः।। ६८.१८ ।।

शूरश्च शूरवीरश्च शूरसेनस्य चानघाः।।
शूरसेना इति ख्याता देशास्तेषां महात्मनाम्।। ६८.१९ ।।

वीतिहोत्रसुतश्चापि विश्रुतोऽनर्त इत्युत।।
दुर्जयः कृष्णपुत्रस्तु बभूवामित्रकर्शनः।। ६८.२೦ ।।

क्रोष्टुश्च श्रृणु राजर्षे वंशमुत्तमपौरुषम्।।
यस्यान्वये तु संभूतो विष्णुर्विष्णुकुलोद्वहः।। ६८.२१ ।।

क्रोष्टोरेकोऽभवत्पुत्रो वृजिनीवान्महायशाः।।
तस्य पुत्रोभवत्स्वाती कुशंकुस्तत्सुतोभवत्।। ६८.२२ ।।

अथ प्रसूतिमिच्छन्वै कुशंकुः सुमहाबलः।।
महाक्रतुभिरीजेसौ विविधैराप्तदक्षिणैः।। ६८.२३ ।।

जज्ञे चित्ररथस्तस्य पुत्रः कर्मभिरन्वितः।।
अथ चैत्ररथो वीरो यज्वा विपुलदक्षिमः।। ६८.२४ ।।

शशबिंदुस्तु वै राजा अन्वयाद्व्रतमुत्तमम्।।
चक्रवर्ती महासत्त्वो महावीर्यो बहुप्रजाः।। ६८.२५ ।।

शशबिंदोस्तु पुत्राणां सहस्राणामभूच्छतम्।।
शंसंति तस्य पुत्राणामनंतकमनुत्तमम्।। ६८.२६ ।।

अनंतकात्सुतो यज्ञो यज्ञस्य तनयो धृतिः।।
उशनास्तस्य तनयः संप्राप्य तु महीमिमाम्।। ६८.२७ ।।

आजहाराश्वमेधानां शतमुत्तमधार्मिकः।।
स्मृतश्चोशनसः पुत्रः सितेषुर्नाम पार्थिवः।। ६८.२८ ।।

मरुतस्तस्य तनयो राजर्षिर्वंशवर्धनः।।
वीरः कंबलबर्हिस्तु मरुस्तस्यात्मजः स्मृतः।। ६८.२९ ।।

पुत्रस्तु रुक्मकवचो विद्वान्कंबलबर्हिषः।।
निहत्य रुक्मकवचो रीरान्कवचिनो रणे।। ६८.३೦ ।।

धन्विनो विशितैर्बाणैरवाप श्रियमुत्तमाम्।।
अश्वमेधे तु धर्मात्मा ऋत्विग्भ्यः पृथिवीं ददौ।। ६८.३१ ।।

जज्ञे तु रुक्मकवचात्परावृत्परवीरहा।।
जज्ञिरे पंच पुत्रास्तु महासत्त्वाः परावृतः।। ६८.३२ ।।

रुक्मेषुः पृथुरुक्मश्च ज्यामघः परिघं हरिः।।
परिघं च हरिं चैव विदेहेषु पिता न्यसत्।। ६८.३३ ।।

रुक्मेषुरभवद्राजा पृथुरुक्मस्तदाश्रयात्।।
तैस्तु प्रव्राजितो राजा ज्यामघोऽवसदाश्रमे।। ६८.३४ ।।

प्रशांतः स वनस्थोपि ब्राह्मणैरेव बोधितः।।
जगाम धनुरादाय देशमन्यं ध्वजी रथी।। ६८.३५ ।।

नर्मदातीरमेकाकी केवलं भार्यया युतः।।
ऋक्षवंतं गिरं गत्वा त्यक्तमन्यैरुवास सः।। ६८.३६ ।।

ज्यामघस्याभवद्भार्या शैब्या शीलवती सती।।
सा चैव तपसोग्रेण शैब्या वै संप्रसूयत।। ६८.३७ ।।

सुतं विदर्भ सुभगा वयःपरिणता सती।।
राजपुत्रसुतायां तु विद्वांसौ क्रथकैशिकौ।। ६८.३८ ।।

पुत्रौ विदर्भराजस्य शूरौ रणविशारदौ।।
रोमपादस्तृतीयश्च बभ्रुस्तस्यात्मजः स्मृतः।। ६८.३९।।

सुधृतिस्तनयस्तस्य विद्वान्परमधार्मिकः।।
कौशिकस्तनयस्तस्मात्तस्माच्चैद्यान्वयः स्मृतः।। ६८.४೦ ।।

क्रथो विदर्भस्य सुतः कुंतिस्तस्यात्मजोऽभवत्।।
कुंतेर्वतस्ततो जज्ञे रणधृष्टः प्रतापवान्।। ६८.४१ ।।

रणधृष्टस्य च सुतो निधृतिः परवीरहा।।
दशार्हो नैधृतो नाम्ना महारिगणसूदनः।। ६८.४२ ।।

दर्शार्हस्य सुतो व्याप्तो जीमूत इति तत्सुतः।।
जीमूतपुत्रो विकृतिस्तस्य भीमरथः सुतः।। ६८.४३ ।।

अथ भीमरथस्यासीत्पुत्रो नवरथः किल।।
दानधर्मरतो नित्यं सत्यशीलपरायणः।। ६८.४४ ।।

तस्य चासीद्दृढरथः शकुनिस्तस्य चात्मजः।।
तस्मात्करंभः संभूतो देवरातोऽभवत्ततः।। ६८.४५ ।।

देवरातादभूद्राजा देवरातिर्महायशाः।।
देवगर्भोपमो जज्ञे यो देवक्षत्रनामकः।। ६८.४६ ।।

देवक्षत्रसुतः श्रीमान् मधुर्नाम महायशाः।।
मधूनां वंशकृद्राजा मधोस्तु कुरुवंशकः।। ६८.४७ ।।

कुरुवंशादनुस्तस्मात्पुरुत्वात्पुरुषोत्तमः।।
अंशुर्जज्ञे च वैदर्भ्यां भद्रवत्यां पुरुत्वतः।। ६८.४८ ।।

ऐक्ष्वाकीमवहच्चांशुः सत्त्वस्तस्मादजायत।।
सत्त्वात्सर्वगुणोपेतः सात्त्वतः कुलवर्धनः।। ६८.४९ ।।

ज्यामघस्य मया प्रोक्ता सृष्टिर्वै विस्तरेण वः।।
यः पठेच्छृणुयाद्वापि निसृष्टिंज्यामघस्य तु।। ६८.५೦ ।।

प्रजीवत्येति वै स्वर्गं राज्यं सौख्यं च विंदति।। ६८.५१ ।।
इति श्रीलिंगमहापुराणे पूर्वभागे वंशानुवर्णनंनामाष्टषष्टितमोऽध्यायः।। ६८ ।।