लिङ्गपुराणम् - पूर्वभागः/अध्यायः ३९

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८

शैलादिरुवाच
श्रुत्वा शक्रेण कथितं पिता मम महामुनिः ।
पुनः पप्रच्छ देवेशं प्रणम्य रचिताञ्जलिः ॥ १,३९.१ ॥
शिलाद उवाच
भगवन् शक्र सर्वज्ञ देवदेवनमस्कृत ।
शचीपते जगन्नाथ सहस्राक्ष महेश्वर ॥ १,३९.२ ॥
युगधर्मान्कथं चक्रे भगवान्पद्मसंभवः ।
वक्तुमर्हसि मे सर्वं सांप्रतं प्रणताय मे ॥ १,३९.३ ॥
शैलादिरुवाच
तस्य तद्वचनं श्रुत्वा शिलादस्य महात्मनः ।
व्याजहार यथादृष्टं युगधर्मं सुविस्तरम् ॥ १,३९.४ ॥
शक्र उवाच
<चतुर्युग>
आद्यं कृतयुगं विद्धि ततस्त्रेतायुगं मुने ।
द्वापरं तिष्यमित्येते चत्वारस्तु समासतः ॥ १,३९.५ ॥
सत्त्वं कृतं रजस्त्रेता द्वापरं च रजस्तमः ।
कलिस्तमश्च विज्ञेयं युगवृत्तिर्युगेषु च ॥ १,३९.६ ॥
ध्यानं परं कृतयुगे त्रेतायां यज्ञ उच्यते ।
भजनं द्वापरे शुद्धं दानमेव कलौ युगे ॥ १,३९.७ ॥
चत्वारि च सहस्राणि वर्षाणां तत्कृतं युगम् ।
तस्य तावच्छती संध्या संध्यांशश्च तथाविधः ॥ १,३९.८ ॥
चत्वारि च सहस्राणि मानुषाणि शिलाशन ।
आयुः कृतयुगे विद्धि प्रजानामिह सुव्रत ॥ १,३९.९ ॥
ततः कृतयुगे तस्मिन् संध्यांशे च गते तु वै ।
पादावशिष्टो भवति युगधर्मस्तु सर्वतः ॥ १,३९.१० ॥
चतुर्भागैकहीनं तु त्रेतायुगमनुत्तमम् ।
कृतार्धं द्वापरं विद्धि तदर्धं तिष्यमुच्यते ॥ १,३९.११ ॥
त्रिशती द्विशती संध्या तथा चैकशती मुने ।
संध्यांशकं तथाप्येवं कल्पेष्वेवं युगे युगे ॥ १,३९.१२ ॥
आद्ये कृतयुगे धर्मश्चतुष्पादः सनातनः ।
त्रेतायुगे त्रिपादस्तु द्विपादो द्वापरे स्थितः ॥ १,३९.१३ ॥
त्रिपादहीनस्तिष्ये तु सत्तामात्रेण धिष्ठितः ।
<कृतयुग>
कृते तु मिथुनोत्पत्तिर्वृत्तिः साक्षाद्रसोल्लसा ॥ १,३९.१४ ॥
प्रजास्तृप्ताः सदा सर्वाः सर्वानन्दाश्च भोगिनः ।
अधमोत्तमता तासां न विशेषाः प्रजाः शुभाः ॥ १,३९.१५ ॥
तुल्यमायुः सुखं रूपं तासां तस्मिन्कृते युगे ।
तासां प्रीतिर्न च द्वन्द्वं न द्वेषो नास्ति च क्लमः ॥ १,३९.१६ ॥
पर्वतोदधिवासिन्यो ह्यनिकेताश्रयास्तु ताः ।
विशोकाः सत्त्वबहुला एकान्तबहुलास्तथा ॥ १,३९.१७ ॥
ता वै निष्कामचारिण्यो नित्यं मुदितमानसाः ।
अप्रवृत्तिः कृतयुगे कर्मणोः शुभपापयोः ॥ १,३९.१८ ॥
वर्णाश्रमव्यवस्था च तदासीन्न च संकरः ।
रसोल्लासः कालयोगात्त्रेताख्ये नश्यते द्विज ॥ १,३९.१९ ॥
तस्यां सिद्धौ प्रनष्टायामन्या सिद्धिः प्रजायते ।
अपां सौक्ष्म्ये प्रतिगते तदा मेघात्मना तु वै ॥ १,३९.२० ॥
मेघेभ्यस्तनयित्नुभ्यः प्रवृत्तं वृष्टिसर्जनम् ।
सकृदेव तथा वृष्ट्या संयुक्ते पृथिवीतले ॥ १,३९.२१ ॥
प्रादुरासंस्तदा तासां वृक्षास्ते गृहसंज्ञिताः ।
सर्ववृत्त्युपभोगस्तु तासां तेभ्यः प्रजायते ॥ १,३९.२२ ॥
वर्तयन्ति स्म तेभ्यस्तास्त्रेतायुगमुखे प्रजाः ।
ततः कालेन महता तासामेव विपर्ययात् ॥ १,३९.२३ ॥
रागलोभात्मको भावस्तदा ह्याकस्मिकोऽभवत् ।
विपर्ययेण तासां तु तेन तत्कालभाविना ॥ १,३९.२४ ॥
प्रणश्यन्ति ततः सर्वे वृक्षास्ते गृहसंज्ञिताः ।
ततस्तेषु प्रनष्टेषु विभ्रान्ता मैथुनोद्भवाः ॥ १,३९.२५ ॥
अपि ध्यायन्ति तां सिद्धिं सत्याभिध्यायिनस्तदा ।
प्रादुर्बभूवुस्तासां तु वृक्षास्ते गृहसंज्ञिताः ॥ १,३९.२६ ॥
वस्त्राणि ते प्रसूयन्ते फलान्याभरणानि च ।
तेष्वेव जायते तासां गन्धवर्णरसान्वितम् ॥ १,३९.२७ ॥
अमाक्षिकं महीवीर्यं पुटके पुटके मधु ।
तेन ता वर्तयन्ति स्म सुखमायुः सदैव हि ॥ १,३९.२८ ॥
हृष्टपुष्टास्तया सिद्ध्या प्रजा वै विगतज्वराः ।
ततः कालान्तरेणैव पुनर्लोभावृतास्तु ताः ॥ १,३९.२९ ॥
वृक्षांस्तान्पर्यगृह्णन्ति मधु वा माक्षिकं बलात् ।
तासां तेनोपचारेण पुनर्लोभकृतेन वै ॥ १,३९.३० ॥
प्रनष्टा मधुना सार्धं कल्पवृक्षाः क्वचित्क्वचित् ।
तस्यामेवाल्पशिष्टायां सिद्ध्यां कालवशात्तदा ॥ १,३९.३१ ॥
आवर्तनात्तु त्रेतायां द्वन्द्वान्यभ्युत्थितानि वै ।
शीतवर्षातपैस्तीव्रैस्ततस्ता दुःखिता भृशम् ॥ १,३९.३२ ॥
द्वन्द्वैः सम्पीड्यमानाश्च चक्रुरावरणानि तु ।
कृतद्वन्द्वप्रतीघाताः केतनानि गिरौ ततः ॥ १,३९.३३ ॥
पूर्वं निकामचारास्ता ह्यनिकेता अथावसन् ।
यथायोगं यथाप्रीति निकेतेष्ववसन्पुनः ॥ १,३९.३४ ॥
कृत्वा द्वन्द्वोपघातांस्तान् वृत्त्युपायमचिन्तयन् ।
नष्टेषु मधुना सार्धं कल्पवृक्षेषु वै तदा ॥ १,३९.३५ ॥
विवादव्याकुलास्ता वै प्रजास्तृष्णाक्षुधार्दिताः ।
ततः प्रादुर्बभौ तासां सिद्धिस्त्रेतायुगे पुनः ॥ १,३९.३६ ॥
वार्तायाः साधिकाप्यन्या वृष्टिस्तासां निकामतः ।
तासां वृष्ट्युदकादीनि ह्यभवन्निम्नगानि तु ॥ १,३९.३७ ॥
अभवन्वृष्टिसंतत्या स्रोतस्थानानि निम्नगाः ।
एवं नद्यः प्रवृत्तास्तु द्वितीये वृष्टिसर्जने ॥ १,३९.३८ ॥
ये पुनस्तदपां स्तोकाः पतिताः पृथिवीतले ।
अपां भूमेश्च संयोगादोषध्यस्तास्तदाभवन् ॥ १,३९.३९ ॥
अथाल्पकृष्टाश्चानुप्ता ग्राम्यारण्याश्चतुर्दश ।
ऋतुपुष्पफलाश्चैव वृक्षगुल्माश्च जज्ञिरे ॥ १,३९.४० ॥
प्रादुर्भूतानि चैतानि वृक्षजात्यौषधानि च ।
तेनौषधेन वर्तन्ते प्रजास्त्रेतायुगे तदा ॥ १,३९.४१ ॥
ततः पुनरभूत्तासां रागो लोभश्च सर्वशः ।
अवश्यं भाविनार्थेन त्रेतायुगवशेन च ॥ १,३९.४२ ॥
ततस्ताः पर्यगृह्णन्त नदीक्षेत्राणि पर्वतान् ।
वृक्षगुल्मौषधीश्चैव प्रसह्य तु यथाबलम् ॥ १,३९.४३ ॥
विपर्ययेण चौषध्यः प्रनष्टास्ताश्चतुर्दश ।
मत्वा धरां प्रविष्टास्ता इत्यौषध्यः पितामहः ॥ १,३९.४४ ॥
दुदोह गां प्रयत्नेन सर्वभूतहिताय वै ।
तदाप्रभृति चौषध्यः फालकृष्टास्त्वितस्ततः ॥ १,३९.४५ ॥
वार्तां कृषिं समायाता वर्तुकामाः प्रयत्नतः ।
वार्ता वृत्तिः समाख्याता कृषिकामप्रयत्नतः ॥ १,३९.४६ ॥
अन्यथा जीवितं तासां नास्ति त्रेतायुगात्यये ।
हस्तोद्भवा ह्यपश्चैव भवन्ति बहुशस्तदा ॥ १,३९.४७ ॥
तत्रापि जगृहुः सर्वे चान्योन्यं क्रोधमूर्छिताः ।
सुतदारधनाद्यांस्तु बलाद्युगबलेन तु ॥ १,३९.४८ ॥
मर्यादायाः प्रतिष्ठार्थं ज्ञात्वा तदखिलं विभुः ।
ससर्ज क्षत्रियांस्त्रातुं क्षतात्कमलसंभवः ॥ १,३९.४९ ॥
वर्णाश्रमप्रतिष्ठां च चकार स्वेन तेजसा ।
वृत्तेन वृत्तिना वृत्तं विश्वात्मा निर्ममे स्वयम् ॥ १,३९.५० ॥
यज्ञप्रवर्तनं चैव त्रेतायामभवत्क्रमात् ।
पशुयज्ञं न सेवन्ते केचित्तत्रापि सुव्रताः ॥ १,३९.५१ ॥
बलाद्विष्णुस्तदा यज्ञमकरोत्सर्वदृक्क्रमात् ।
द्विजास्तदा प्रशंसन्ति ततस्त्वाहिंसकं मुने ॥ १,३९.५२ ॥
द्वापरेष्वपि वर्तन्ते मतिभेदास्तदा नृणाम् ।
मनसा कर्मणा वाचा कृच्छ्राद्वार्ता प्रसिध्यति ॥ १,३९.५३ ॥
तदा तु सर्वभूतानां कायक्लेशवशात्क्रमात् ।
लोभो भृतिर्वणिग्युद्धं तत्त्वानामविनिश्चयः ॥ १,३९.५४ ॥
वेदशाखाप्रणयनं धर्माणां संकरस्तथा ।
वर्णाश्रमपरिध्वंसः कामद्वेषौ तथैव च ॥ १,३९.५५ ॥
द्वापरे तु प्रवर्तन्ते रागो लोभो मदस्तथा ।
वेदो व्यासैश्चतुर्धा तु व्यस्यते द्वापरादिषु ॥ १,३९.५६ ॥
एको वेदश्चतुष्पादस्त्रेतास्विह विधीयते ।
संक्षयादायुषश्चैव व्यस्यते द्वापरेषु सः ॥ १,३९.५७ ॥
ऋषिपुत्रैः पुनर्भेदा भिद्यन्ते दृष्टिविभ्रमैः ।
मन्त्रब्राह्मणविन्यासैः स्वरवर्णविपर्ययैः ॥ १,३९.५८ ॥
संहिता ऋग्यजुःसाम्नां संहन्यन्ते मनीषिभिः ।
सामान्या वैकृताश्चैव द्रष्टृभिस्तैः पृथक्पृथक् ॥ १,३९.५९ ॥
ब्राह्मणं कल्पसूत्राणि मन्त्रप्रवचनानि च ।
अन्ये तु प्रस्थितास्तान्वै केचित्तान्प्रत्यवस्थिताः ॥ १,३९.६० ॥
इतिहासपुराणानि भिद्यन्ते कालगौरवात् ।
ब्राह्मं पाद्मं वैष्णवं च शैवं भागवतं तथा ॥ १,३९.६१ ॥
भविष्यं नारदीयं च मार्कण्डेयमतः परम् ।
आग्नेयं ब्रह्मवैवर्तं लैङ्गं वाराहमेव च ॥ १,३९.६२ ॥
वामनाख्यं ततः कूर्मं मात्स्यं गारुडमेव च ।
स्कान्दं तथा च ब्रह्माण्डं तेषां भेदः प्रकथ्यते ॥ १,३९.६३ ॥
लैङ्गमेकादशविधं प्रभिन्नं द्वापरे शुभम् ।
मन्वत्रिविष्णुहारीत याज्ञवल्क्योशनोऽङ्गिराः ॥ १,३९.६४ ॥
यमापस्तम्बसंवर्ताः कात्यायनबृहस्पती ।
पराशरव्यासशङ्ख लिखिता दक्षगौतमौ ॥ १,३९.६५ ॥
शातातपो वसिष्ठश्च एवमाद्यैः सहस्रशः ।
अवृष्टिर्मरणं चैव तथा व्याध्याद्युपद्रवाः ॥ १,३९.६६ ॥
वाङ्मनःकर्मजैर्दुःखैर्निर्वेदो जायते ततः ।
निर्वेदाज्जायते तेषां दुःखमोक्षविचारणा ॥ १,३९.६७ ॥
विचारणाच्च वैराग्यं वैराग्याद्दोषदर्शनम् ।
दोषाणां दर्शनाच्चैव द्वापरे ज्ञानसंभवः ॥ १,३९.६८ ॥
एषा रजस्तमोयुक्ता वृत्तिर्वै द्वापरे स्मृता ।
आद्ये कृते तु धर्मोऽस्ति स त्रेतायां प्रवर्तते ॥ १,३९.६९ ॥
द्वापरे व्याकुलीभूत्वा प्रणश्यति कलौ युगे ॥ १,३९.७० ॥

इति श्रीलिङ्गमहापुराणे पूर्वभागे एकोनचत्वारिंशोऽध्यायः