लिङ्गपुराणम् - पूर्वभागः/अध्यायः ५८

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८

ऋषय ऊचुः।।
अभ्यषिंचत्कथं ब्रह्मा चाधिपत्ये प्रजापतिः।।
देवदैत्यमुखान् सर्वान् सर्वात्मा वद सांप्रतम्।। ५८.१ ।।

सूत उवाच।।
ग्रहाधिपत्ये भगवानभ्यषिंचद्दिवाकरम्।।
ऋक्षाणामोषधीनां च सोमं ब्रह्मा प्रजापतिः।। ५८.२ ।।

अपां च वरुणं देव धनानां यक्षपुंगवम्।।
आदित्यानां तथा विष्णुं वसूनां पावकं तथा।। ५८.३ ।।

प्रजापतीनां दक्षं च मरुतां शकमेव च।।
दैत्यानां दानवानां च प्रह्लाद दैत्यपुंगवम्।। ५८.४ ।।

धर्मं पितॄणामधिपं निर्ऋतिं पिशितासिनाम्।।
रुद्रं पशूनां भूतानां नंदीनां गणनायकम्।। ५८.५ ।।

वीराणां वीरभद्रं च पिशाचानां भयंकरम्।।
मातॄणां चैव चामुण्डां सर्वदेवनमस्कृताम्।। ५८.६ ।।

रुद्राणां देवदेवशं नीललोहितमीश्वरम्।।
विघ्नानां व्योमजं देवं गजस्यं तु विनायकम्।। ५८.७ ।।

स्त्रीणां देवीमुमादेवीं वचसां च सरस्वतीम्।।
विष्णुं मायाविनां चैव स्वत्मानं जगतां तथा।। ५८.८ ।।

हिमवंतं गिरीणां तु नदीनां चैव जाह्नवीम्।।
समुद्राणां च सर्वेषामधिपं पयसां निधिम्।। ५८.९ ।।

वृक्षाणां चैव चाश्वत्थं प्लक्षं च प्रपितामहः।। ५८.१೦ ।।

गंघर्वविद्याधरकिन्नराणामीशं पुनाश्चित्ररथं चकार।।
नागाधिपं वासुकिमुग्रवीर्यं सर्पाधिपं तक्षकमुग्रवीर्यम्।। ५८.११ ।।

दिग्वारणानामधिपं चकार गजेन्द्रमैरावतमुग्रवीर्यम्।।
सुपर्णमीशं पततामथाश्वराजानमुच्चैःश्रवसं चकार।। ५८.१२ ।।

सिंहं मृगाणां वृषभं गावां च मृगाधिपानां शरभं चकार।।
सेनाधिपानां गुहमप्रमेयं श्रुतीस्मृतीनां लकुलीशमीशम्।। ५८.१३ ।।

अभ्यषिंचत्सुधर्माणं तथा शंखपदं दिशाम्।।
केतुमंतं क्रमेणैव हेमरोमाणमेव च।। ५८.१४ ।।

पृथिव्यां पृथुमीशानं सर्वेषां तु महेश्वरम्।।
चतुर्मूर्तिषु सर्वज्ञं शंकरं वृषभध्वजम्।। ५८.१५ ।।

प्रसादाद्भगवाञ्छम्भोश्चाभ्यषिंचद्यथाक्रमम्।।
पुराभिषिच्य पुण्यात्मा रराज भुवनेश्वरः।। ५८.१६ ।।

एतद्वो विस्तरेणैव कथितं मुनिपुंगवाः।।
अभिषिक्तास्ततस्त्वेते विशिष्टा विश्वयोनिना।। ५८.१७ ।।

इति श्रीलिंगमहापुराणे सूर्याद्यभिषेककथनं नामाष्टपंचाशत्तमोऽध्यायः।। ५८ ।।