लिङ्गपुराणम् - पूर्वभागः/अध्यायः ७९

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८

ऋषय ऊचुः।।
कथं पूज्यो महादेवो मर्त्यैर्मंदैर्महामते।।
कल्पायुपैरल्पवीर्यैरल्पसत्त्वैः प्रजापतिः।। ७९.१ ।।

संवत्सरसहस्रैश्च तपसा पूज्य शंकरम्।।
न पश्यंति सुराश्चापि कथं देवं यजंति ते।। ७९.२ ।।

सूत उवाच।।
कथितं तथ्य मेवात्र युष्माभिर्मुनिपुंगवाः।।
तथापि श्रद्धया दृश्यः पूज्यः संभाष्य एव च।। ७९.३ ।।

प्रसंगाच्चैव संपूज्य भक्तिहीनैरपि द्विजाः।।
भावानुरूपफलदो भगवानिति कीर्तितः।। ७९.४ ।।

उच्छिष्टः पूजयन्याति पैशाचं तु द्विजाधमः।।
संक्रुद्धो राक्षसं स्थानं प्राप्नुयान्मूढधीर्द्विजाः।। ७९.५ ।।

अभक्ष्यभक्षी संपूज्य याक्षं प्राप्नोति दुर्जनः।।
गानशीलश्च गांधर्वं नृत्यशीलस्तथैव च।। ७९.६ ।।

ख्यातिशीलस्तथा चांद्रं स्त्रीषु सक्तो नराधमः।।
मदार्तः पूजयन् रुद्रं सोमस्थानमवाप्नुयात्।। ७९.७ ।।

गायत्र्या देवमभ्यर्च्य प्राजापत्यमवाप्नुयात्।।
ब्राह्मं हि प्रणवेनैव वैष्णवं चाभिनंद्य च।। ७९.८ ।।

श्रद्धया सकृदेवापि समभ्यर्च्य महेश्वरम्।।
रुद्रलोकमनुप्राप्य रुद्रैः सार्धं प्रमोदते।। ७९.९ ।।

संशोध्य शुभं लिंगममरासुरपूजितम्।।
जलैः पूतैस्तता पीठे देवमावाह्य भक्तितः।। ७९.१० ।।

दृष्ट्वा देवं यथान्यायं प्रणिपत्य च शंकरम्।।
कल्पिते चासने स्थाप्य धर्मज्ञानमये शुभे।। ७९.११ ।।

वैराग्यैश्वर्यसंपन्ने सर्वलोकनमस्कृते।।
ओंकारपद्ममध्ये तु सोमसूर्याग्निसंभवे।। ७९.१२ ।।

पाद्यमाचमनं चार्घ्यं दत्त्वा रुद्राय शंभवे।।
स्नापयेद्दिव्यतोयैश्च घृतेन पयसा तथा।। ७९.१३ ।।

दध्ना च स्नापयेद्रुद्रं शोधयेच्च यताविधि।।
ततः शुद्धांबुना स्नाप्य चंदनाद्यैश्च पूजयेत्।। ७९.१४ ।।

रोचनाद्यैश्च संपूज्य दिव्यपुष्पैश्च पूजयेत्।।
बिल्वपत्रैरखंडैश्च पद्मैर्नानाविधैस्तथा।। ७९.१५ ।।

नीलोत्पलैश्च राजीवैर्नद्यावर्तैश्च मल्लिकैः।।
चंपकैर्जातिपुष्पैश्चवकुलैः करवीरकैः।। ७९.१६ ।।

शमीपुष्पैर्बृहत्पुष्पैरुन्मतागस्त्यजैरपि।।
अपामार्गकदंबैश्च भूषणैरपि शोभनैः।। ७९.१७ ।।

दत्त्वा पंचविधं धूपं पायसं च निवेदयेत्।।
दधिभक्तं च मध्वाज्यपरिप्लुतमतः परम्।। ७९.१८ ।।

शुद्धान्नं चैव मुद्गान्नं षड्विधं च निवेदयेत्।।
अथ पंचविधं वापि सघृतं विनिवेदयेत्।। ७९.१९ ।।

केवलं चापि शुद्धान्नमाढकं तंडुलं पचेत्।।
कृत्वा प्रदक्षिणं चांते नमस्कृत्य मुहुर्मुहुः।। ७९.२० ।।

स्तुत्वा च देवमीशानं पुनः संपूज्य शंकरम्।।
ईशानं पुरुषं चैव अघोरं वाममेव च।। ७९.२१ ।।

सद्योजातं जपंश्चापि पंचभिः पूजयेच्छिवम्।।
अनेन विधिना देवः प्रसीदति महेश्वरः।। ७९.२२ ।।

वृक्षाः पुष्पादिपत्राद्यैरुपयुक्ताः शिवार्चने।।
गावश्चैव द्विजश्रेष्ठाः प्रयांति परमां गतिम्।। ७९.२३ ।।

पूजयेद्यः शिवं रुद्रं शर्वं भवमजं सकृत्।।
स याति शिवसायुज्यं पुनरावृत्तिवर्जितम्।। ७९.२४ ।।

अर्चितं परमेशानं भवं शर्वमुमापतिम्।।
सकृत्प्रसंगाद्वा दृष्ट्वा सर्वपापैः प्रमुच्यते।। ७९.२५ ।।

पूजितं वा महादेवं पूज्यमानमथापि वा।।
दृष्ट्वा प्रयाति वै मर्त्यो ब्रह्मलोकं न संशयः।। ७९.२६ ।।

श्रुत्वानुमोदयेच्चापि स याति परमां गतिम्।।
यो दद्याद्धृतदीपं च सकृल्लिंगस्य चाग्रतः।। ७९.२७ ।।

स तां गतिमवाप्नोति स्वाश्रमैर्दुर्लभां रिथराम्।।
दीपवृक्षं पार्थिवं वा दारवं वा शिवालये।। ७९.२८ ।।

दत्त्वा कुलशतं साग्रं शिवलोके महीयते।।
आयसं ताम्रजं वापि रौप्यं सौवर्णिकं तथा।। ७९.२९ ।।

शिवाय दीपं यो दद्याद्विधिना वापि भक्तितः।।
सूर्यायुतसमैः श्लक्ष्णैर्यानैः शिवपुरं व्रजेत्।। ७९.३० ।।

कार्तिके मासि यो दद्याद्धृतदीपं शिवाग्रतः।।
संपूज्यमानं वा पश्येद्विधिना परमेश्वरम्।। ७९.३१ ।।

स याति ब्रह्मणो लोकं श्रद्धया मुनिसत्तमाः।।
आवाहनं सुसान्निध्यं स्थापनं पूजनं तथा।। ७९.३२ ।।

संप्रोक्तं रुद्रगायत्र्या आसनं प्रणवेन वै।।
पंचभिः स्नपनं प्रोक्तं रुद्राद्यैश्च विशेषतः।। ७९.३३ ।।

एवं संपूजयेन्नित्यं देवदेवमुमापतिम्।।
ब्रह्माणं दक्षिणे तस्य प्रणवेन समर्चयेत्।। ७९.३४ ।।

उत्तरे देवदेवेशं विष्णुं गायत्रिया यजेत्।।
वह्नौ हुत्वा यथान्यायं पंचभिः प्रणवेन च।। ७९.३५ ।।

स याति शिवसायुज्यमेवं संपूज्य शंकरम्।।
इति संक्षेपतः प्रोक्तो लिंगार्चनविधिक्रमः।। ७९.३६ ।।

व्यासेन कथितः पूर्वं श्रुत्वा रुद्रमुखात्स्वयम्।। ७९.३७ ।।
इति श्रीलंगमहापुराणे पूर्वभागे शिवार्चनविधिर्नामैकोनाशीतितमोऽध्यायः।। ७९ ।।