लिङ्गपुराणम् - पूर्वभागः/अध्यायः ७८

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८

सूत उवाच।।
वस्त्रपूतेन तोयेन कार्यं चैवोपलेपनम्।।
शिवक्षेत्र मुनिश्रेष्ठा नान्यथा सिद्धिरिष्यते।। ७८.१ ।।

आपः पूता भवंत्येता वस्त्रपूताः समुद्धृताः।।
अफेना मुनिशार्दूला नादेयाश्च विशेषतः।। ७८.२ ।।

तस्माद्वै सर्वकार्याणि दैविकानि द्विजोत्तमाः।।
अद्भिः कार्याणि पूताभिः सर्वकार्यप्रसिद्धये।। ७८.३ ।।

जंतुभिर्मिश्रिता ह्यापः सूक्ष्माभिस्तान्निहत्य तु।।
यत्पापं सकलं चाद्भिरपूताभिश्चिरं लभेत्।। ७८.४ ।।

संमार्जने तथा नॄणां मार्जने च विशेषतः।।
अग्नौ कंडनके चैव पेषणे तोयसंग्रहे।। ७८.५ ।।

हिंसा सदा गृहस्थानां तस्माद्धिंसां विवर्जयेत्।।
अहिंसेयं परो धर्मः सर्वेषां प्राणिनां द्विजाः।। ७८.६ ।।

तस्मात्सर्वप्रयत्नेन वस्त्रपूतं समाचरेत्।।
तद्दानमभयं पुण्यं सर्वादानोत्तमोत्तमम्।। ७८.७ ।।

तस्मात्तु परिहर्तव्या हिंसा सर्वत्र सर्वदा।।
मनसा कर्मणा वाचा सर्वदाऽहिंसकं नरम्।। ७८.८ ।।

रक्षंति जंतवः सर्वे हिंसकं बाधयंति च।।
त्रैलोक्यमखिलं दत्त्वा यत्फलं वेदपारगे।। ७८.९ ।।

तत्फलं कोटिगुणितं लभतेऽहिंसको नरः।।
मनसा कर्मणा वाचा सर्वभूतहिते रताः।। ७८.१० ।।

दयादर्शितपंथानो रुद्रलोकं व्रजंति च।।
स्वामिवत्परिरक्षंति बहूनि विविधानि च।। ७८.११ ।।

ये पुत्रपौत्रवत्स्नेहाद्रुद्रलोकं व्रजंति ते।।
तस्मात्सर्वप्रयत्नेन वस्त्रपूतेन वारिणा।। ७८.१२ ।।

कार्यमभ्युक्षणं नित्यं स्नपनं च विशेषतः।।
त्रैलोक्यमखिलं हत्वा यत्फलं परिकीर्त्यते।। ७८.१३ ।।

शिवालये निहत्यैकमपि तत्सकलं लभेत्।।
शिवार्थं सर्वदा कार्या पुष्पहिंसा द्विजोत्तमाः।। ७८.१४ ।।

यज्ञार्थं पशुहिंसा च क्षत्रियैर्दुष्टशासनम्।।
विहिताविहितं नास्ति योगिनां ब्रह्मवादिनाम्।। ७८.१५ ।।

यतस्तस्मान्न हंतव्या निषिद्धानां निषेवणात्।।
सर्वकर्माणि विन्यस्य संन्यस्ता ब्रह्मवादिनः।। ७८.१६ ।।

न हंतव्याः सदा पूज्याः पापकर्मरता अपि।।
पवित्रास्तु स्त्रियः सर्वा अत्रेश्च कुलसंभवाः।। ७८.१७ ।।

ब्रह्महत्यासमं पापमात्रेयीं विनिहत्य च।।
स्त्रियः सर्वा न हंतव्याः पापकर्मरता अपि।। ७८.१८ ।।

न यज्ञार्थं स्त्रियो ग्राह्याः सर्वैः सर्वत्र सर्वदा।।
सर्ववर्णेषु विप्रेंद्राः पापकर्मरता अपि।। ७८.१९ ।।

मलिना रूपवत्यश्च विरूपा मलिनांबराः।।
न हंतव्याः सदा मर्त्यैः शिववच्चंकया तथा।। ७८.२० ।।

वेदबाह्यव्रताचाराः श्रौतस्मार्तबहिष्कृताः।।
पाषंडिन इति ख्याता न संभाष्या द्विजातिभिः।। ७८.२१ ।।

न स्पृष्टव्या न द्रष्टव्या दृष्ट्वा भानुं समीक्षते।।
तथापि तेन वध्याश्च नृपैरन्यैश्च जंतुभिः।। ७८.२२ ।।

प्रसंगाद्वापि यो मर्त्यः सतां सकृदहो द्विजाः।।
रुद्रलोकमवाप्नोति समभ्यर्च्य महेश्वरम्।। ७८.२३ ।।

भवंति दुःखिताः सर्वे निर्दया मुनिसत्तमाः।।
भक्तिहिना नराः सर्वे भवे परमकारणे।। ७८.२४ ।।

ये भक्ता देवदेवस्य शिवस्य परमेष्ठिनः।।
भाग्यवंतो विमुच्यंते भुक्त्वा भोगानिहैव ते।। ७८.२५ ।।

पुत्रेषु दारेषु गृहेषु नॄणां भक्तं यथा चित्तमथादिदेवे।।
सकृत्प्रसंगाद्यतितापसानां तेषां न दूरः परमेशलोकः।। ७८.२६ ।।

इति श्रीलिंगमहापुराणे पूर्वभागे भक्तिमहिमावर्णनं नामाऽष्टसप्ततितमोऽध्यायः।। ७८ ।।