ब्रह्माण्डपुराणम्/उत्तरभागः/अध्यायः १७

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← उत्तरभागः, अध्यायः १६ ब्रह्माण्डपुराणम्
अध्यायः १७
[[लेखकः :|]]
उत्तरभागः, अध्यायः १८ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४


दण्डनाथाविनिर्याणे संख्यातीतैः सितप्रभैः ।
छत्रैर्गगनमारेजे निःसंख्याशशिमण्डितम् ॥ ३,१७.१ ॥
अन्योन्यसक्तैर्थवलच्छत्रैरन्तर्घनीभवत् ।
तिमिरं नुनुदे भूयस्तत्काण्डमणिरोचिषा ॥ ३,१७.२ ॥
वज्रप्रभाधगधगच्छायापूरितदिङ्मुखाः ।
तालवृन्ताः शतविधाः क्रोडमुख्या बलेऽचलन् ॥ ३,१७.३ ॥
चण्डो दण्डादयस्तीव्राभैरवाः शुलपाणयः ।
ज्वलत्केशापिशङ्गाभास्तडिद्भासुरदिङ्मुखाः ॥ ३,१७.४ ॥
दहत्य इव दैत्यौघांस्तीक्ष्णैर्मार्गणवह्निभिः ।
प्रचेलुर्दण्डनाथायास्सेना नासीरधाविताः ॥ ३,१७.५ ॥
अथ पोत्रीमुखीदेवीसमानाकृतिभूषणाः ।
तत्समानायुधकरास्तत्समानस्ववाहनाः ॥ ३,१७.६ ॥
तीक्ष्मदंष्ट३ इनिष्ठ्यूतवह्रिधूमामितांबराः ।
तमालश्यामलाकाराः कपिलाः क्रूरलोचनाः ॥ ३,१७.७ ॥
सहस्रमहिषारूढाः प्रचेलुः सूकराननाः ।
अथ श्रीदण्डनाथा च करिचक्ररथोत्तमात् ॥ ३,१७.८ ॥
अवरुह्य महासिंहमारुरोह स्ववाहनम् ।
वज्रघोष इति ख्यातं धूतकेसरमण्डलम् ॥ ३,१७.९ ॥
व्यक्तास्यं विकटाकारं विशङ्कटविलोचनम् ।
दंष्ट्राकटकटत्कारबधिरीकृतदिक्तटम् ॥ ३,१७.१० ॥
आदिकूर्मकठोरास्थि खर्परप्रतिमैर्नखैः ।
विबन्तमिव भूचक्रमापातालं निमज्जिभिः ॥ ३,१७.११ ॥
योजनत्रयमुत्तुङ्गं वगादुद्धूतवालधिम् ।
सिंहवाहनमारुह्य व्यचलद्दण्डनायिका ॥ ३,१७.१२ ॥
तस्यामसुरसंहारे प्रवृत्तायां ज्वलत्क्रुधि ।
उद्वेगं बहुलं प्राप त्रैलोक्यं सचराचरम् ॥ ३,१७.१३ ॥
किमसौ धक्ष्यति रुषा विश्वमद्यैव पोत्रिणी ।
किं वा मुसलघातेन भूमिं द्वेधा करिष्यति ॥ ३,१७.१४ ॥
अथ वा हलनिर्घातैः क्षोभयिष्यति वारिधीन् ।
इति त्रस्तहृदः सर्वे गगने नाकिनां गणाः ॥ ३,१७.१५ ॥
दूराद्रुतं विमानैश्च सत्रासं ददृशुर्गताः ।
ववन्दिरे च ता देवा बद्धाञ्जलिपुटान्विताः ।
मुहुर्द्वादशनामानि कीर्तयन्तो नभस्तले ॥ ३,१७.१६ ॥
अगस्त्य उवाच
कानि द्वादशनामानि तस्या देव्या वद प्रभो ।
अश्वानन महाप्राज्ञ येषु मे कौतुकं महत् ॥ ३,१७.१७ ॥
हयग्रीव उवाच
शृणु द्वादशनामानि तस्या देव्या घटोद्भव ।
यदाकर्णनमात्रेण प्रसन्ना सा भविष्यति ।
पञ्चमी दण्डनाथा च संकेता समयेश्वरी ॥ ३,१७.१८ ॥
तथा समयसंकेता वाराही पोत्रिणी तथा ।
वार्ताली च महासेनाप्याज्ञा चक्रेश्वरी तथा ॥ ३,१७.१९ ॥
अरिघ्नी चेति सम्प्रोक्तं नामद्वादशकं मुने ।
नामद्वादशकाभिख्यवज्रपञ्जरमध्यगः ।
संकटे दुःखमाप्नोति न कदाचन मानवः ॥ ३,१७.२० ॥
एतैर्नामभिरभ्रस्थाः संकेतां बहु तुष्टुवुः ।
तेषामनुग्रहार्थाय प्रचचालच सा पुनः ॥ ३,१७.२१ ॥
अथ संकेतयोगिन्या मन्त्रनाथा पदस्पृशः ।
निर्याणसूचनकरी दिवि दध्वान काहली ॥ ३,१७.२२ ॥
शृङ्गारप्रायभूषाणां शार्दूलश्यामलत्विषाम् ।
वीणासंयतपाणीनां शक्तीनां निर्ययौ बलम् ॥ ३,१७.२३ ॥
काश्चद्गायन्ति नृत्यन्ति मत्तकोकिलनिःस्वनाः ।
वीणावेणुमृदङ्गाद्याः सविलासपदक्रमाः ॥ ३,१७.२४ ॥
प्रचेलुः शक्तयः श्यामा हर्षयन्त्यो जगज्जनान् ।
मयूरवाहनाः काश्चित्कतिचिद्धंसवाहनाः ॥ ३,१७.२५ ॥
कतिचिन्नकुलारूढाः कतिचित्कोकिलासनाः ।
सर्वाश्च श्यामलाकाराः काश्चित्कर्णीरथस्थिताः ॥ ३,१७.२६ ॥
कादंबमधुमत्ताश्च काश्चिदारूढसैन्धवाः ।
मन्त्रनाथां पुरस्कृत्य संप्रचेलुः पुरः पुरः ॥ ३,१७.२७ ॥
अथारुह्य समुत्तुङ्गध्वजचक्रं महारथम् ।
बालार्कवर्णकवचा मदालोलविलोचना ॥ ३,१७.२८ ॥
ईषत्प्रस्वेदकणिकामनोहरमुखांबुजा ।
प्रेक्षयन्ती कटाक्षौधौः किञ्चिद्भ्रूवल्लिताण्डवैः ॥ ३,१७.२९ ॥
समस्तमपि तत्सैन्यं शक्तीनामुद्धतोद्धतम् ।
पिच्छत्रिकोणच्छत्रेण बिरुदेन महीयसा ॥ ३,१७.३० ॥
आसां मध्ये न चान्यासां शक्तीनामुज्ज्वलोदया ।
निर्जगाम घनश्यामश्यामला मन्त्रनायिका ॥ ३,१७.३१ ॥
तां तुष्टुवुः षोडशभिर्नामभिर्नाकवासिनः ।
तानि षोडशनामानि शृणु कुंभसमुद्भव ॥ ३,१७.३२ ॥
संगीतयोगिनी श्यामा श्यामला मन्त्रनायिका ।
मन्त्रिणी सचिवेशी च प्रधानेशी शुकप्रिया ॥ ३,१७.३३ ॥
वीणावती वैणिकी च मुद्रिणी प्रियकप्रिया ।
निपप्रिया कदंबेशी कदंबवनवासिनी ॥ ३,१७.३४ ॥
सदामदा च नामानि षोडशैतानि कुंभज ।
एतैर्यः सचिवेशानीं सकृत्स्तौति शरीरवान् ।
तस्य त्रैलोक्यमखिलं हस्ते तिष्ठत्यसंशयम् ॥ ३,१७.३५ ॥
मन्त्रिनाथा यत्रयत्र कटाक्षं विकिरत्यसौ ।
तत्रतत्र गताशङ्कं शत्रुसैन्यं पतत्यलम् ॥ ३,१७.३६ ॥
ललितापरमेशान्या राज्यचर्चा तु यावती ।
शक्तीनामपि चर्चा या सा सर्वत्र जयप्रदा ॥ ३,१७.३७ ॥
अथ संगीतयोगिन्याः करस्थाच्छुकपोतकात् ।
निर्जगाम धनुर्वेदो वहन्सज्जं शरासनम् ॥ ३,१७.३८ ॥
चतुर्बाहुयुतो वीरस्त्रिशिरास्त्रिविलोचनः ।
नमस्कृत्य प्रधानेशीमिदमाह स भक्तिमान् ॥ ३,१७.३९ ॥
देवि भण्डासुरेद्रस्य युद्धाय त्वं प्रवर्त्तसे ।
अतस्तव मया साह्यं कर्तव्यं मन्त्रिनायिके ॥ ३,१७.४० ॥
चित्रजीवमिमं नाम कोदण्डं सुमहत्तरम् ।
गृहाण जगतामंब दानवानां निबर्हणम् ॥ ३,१७.४१ ॥
इमौ चाक्षयबाणाढ्यौ तूणीरौ स्वर्णचित्रितौ ।
गृहाण दैत्यनाशाय ममानुग्रहहेतवे ॥ ३,१७.४२ ॥
इति प्रणम्य शिरसा धनुर्वेदेन भक्तितः ।
अर्पितांश्चापतूणीराञ्जग्राह प्रियकप्रिया ॥ ३,१७.४३ ॥
चित्रजीवं महाचापमादाय च शूकप्रिया ।
विस्फारं जनयामास मौर्वीमुद्वाद्य भूरिशः ॥ ३,१७.४४ ॥
संगीतयोगिनी चापध्वनिना पूरितं जगत् ।
नाकालयानां च मनोन यनानन्दसंपदा ॥ ३,१७.४५ ॥
यन्त्रिणी चेति द्वे तस्याः परिचारिके ।
शुकं वीणां च सहसा वहन्त्यौ परिचेरतुः ॥ ३,१७.४६ ॥
आलोलवलयक्वाणवर्धिष्णुगुणनिस्वनम् ।
धारयन्ती घनश्यामा चकारातिमनोहरम् ॥ ३,१७.४७ ॥
चित्रजीवशरासेन भूषिता गीतयोगिनी ।
कदंबिनीव रुरुचे कदम्बच्छत्रकार्मुका ॥ ३,१७.४८ ॥
कालीकटाक्षवत्तीक्ष्णो नृत्यद्भुजगभीषणः ।
उल्लसन्दक्षिणे पाणौ विललास शिलीमुखः ॥ ३,१७.४९ ॥
गेयचक्ररथारूढां तां पश्चाच्च सिषेविरे ।
तद्वच्छ्यामलशोभाढ्या देव्यो बाणधनुर्धराः ॥ ३,१७.५० ॥
सहस्राक्षौहिणीसंख्यास्तीव्रवेगा मदालसाः ।
आपूरयन्त्यः ककुभं कलैः किलिकिलारवैः ॥ ३,१७.५१ ॥
इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने दण्डनाथाश्यामलासेनायात्रा नाम सप्तदशोऽध्यायः