ब्रह्माण्डपुराणम्/उत्तरभागः/अध्यायः ११

विकिस्रोतः तः
← उत्तरभागः, अध्यायः १० ब्रह्माण्डपुराणम्
अध्यायः ११
[[लेखकः :|]]
उत्तरभागः, अध्यायः १२ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४

अगस्त्य उवाच
कथं भण्डासुरो जातः कथं वा त्रिपुरांबिका ।
कथं बभञ्ज तं संख्ये तत्सर्वं वद विस्तरात् ॥ ३,११.१ ॥

हयग्रीव उवाच
पुरा दाक्षायणीं त्यक्त्वा पितुर्यज्ञविनाशनम् ॥ ३,११.२ ॥

आत्मानमात्मना पश्यञ्ज्ञानानन्दरसात्मकः ।
उपास्यमानो मुनिभिरद्वन्द्वगुणलक्षणः ॥ ३,११.३ ॥

गङ्गाकूले हिमवतः पर्यन्ते प्रविवेश ह ।
सापि शङ्करमा राध्य चिरकालं मनस्विनी ॥ ३,११.४ ॥

योगेन स्वां तनुं त्यक्त्वा सुतासीद्धिमभूभृतः ॥ ३,११.५ ॥

स शैलो नारदाच्छ्रुत्वा रुद्राणीति स्वकन्याकाम् ।
तस्य शुश्रूषणार्थाय स्थापयामास चान्तिके ॥ ३,११.६ ॥

एतस्मिन्नन्तरे देवास्तारकेण हि पीडिताः ।
ब्रह्मणोक्ताः समाहूय मदनं चेदमब्रुवन् ॥ ३,११.७ ॥

सर्गादौ भगवान्ब्रह्म सृजमानोऽखिलाः प्रजाः ।
न निर्वृतिरभूत्तस्य कदाचिदपि मानसे ।
तपश्चचार सुचिरं मनोवाक्कायकर्मभिः ॥ ३,११.८ ॥

ततः प्रसन्नो भगवान्सलक्ष्मीको जनार्दनः ।
वरेण च्छन्दयामास वरदः सर्वदेहिनाम् ॥ ३,११.९ ॥

ब्रह्मोवाच ।
यदि तुष्टोऽसि भगवन्ननायासेन वै जगत् ।
चराचरयुतं चैतत्सृजामि त्वत्प्रसादतः ॥ ३,११.१० ॥

एवमुक्तो विधात्रा तु महाल क्ष्मीमुदैक्षत ।
तदा प्रादुरभूस्त्वं हि जगन्मोहनरूपधृक् ॥ ३,११.११ ॥

तवायुधार्थं दत्तं च पुष्पबाणेक्षुकार्मुकम् ।
विजयत्वमजेयत्वं प्रादा त्प्रमुदितो हरिः ॥ ३,११.१२ ॥

असौ सृजति भूतानि कारणेन स्वकर्मणा ।
साक्षिभूतः स्वजनतो भवान्भजतु निर्वृन्तिम् ॥ ३,११.१३ ॥

एष दत्तवरो ब्रह्मा त्वयि विन्यस्य तद्भरम् ।
मनसो निर्वृतिं प्राप्य वर्ततेऽद्यापि मन्मथ ॥ ३,११.१४ ॥

अमोघं बलवीर्यं ते न ते मोघः पराक्रमः ॥ ३,११.१५ ॥

सुकुमाराण्यमोघानि कुसुमास्त्राणि ते सदा ।
ब्रह्मदत्तवरोऽयं हि तारको नाम दानवः ॥ ३,११.१६ ॥

बाधते सकलांल्लोकानस्मानपि विशेषतः ।
शिवपुत्रादृतेऽन्यत्र न भयं तस्य विद्यते ॥ ३,११.१७ ॥

त्वां विनास्मिन्महाकार्ये न कश्चित्प्रवदेदपि ।
स्वकराच्च भवेत्कार्यं भवतो नान्यतः क्वचित् ॥ ३,११.१८ ॥

आत्म्यैक्यधयाननिरतः शिवो गौर्या समन्वितः ।
हिमाचलतले रम्ये वर्तते मुनिभिर्वृतः ॥ ३,११.१९ ॥

तं नियोजय गौर्यां तु जनिष्यति च तत्सुतः ।
ईषत्कार्यमिदं कृत्वा त्रायस्वास्मान्महाबल ॥ ३,११.२० ॥

एवमभ्यर्थितो देवैः स्तूयमानो मुहुर्मुहुः ।
जगामात्मविनाशाय यतो हिमवतस्तटम् ॥ ३,११.२१ ॥

किमप्याराधयान्तं तु ध्यानसंमीलितेक्षणम् ।
ददर्शेशानमासीनं कुसुमषुरुदायुधः ॥ ३,११.२२ ॥

एतस्मिन्नन्तरे तत्र हिमवत्तनया शिवम् ।
आरिराधयिषुश्चा गाद्बिभ्राणा रूपमद्भुतम् ॥ ३,११.२३ ॥

समेत्य शम्भुं गिरिजां गन्धपुष्पोपहारकैः ।
शुश्रूषणपरां तत्र ददर्शातिबलः स्मरः ॥ ३,११.२४ ॥

अदृश्यः सर्वभूतानान्नातिदूरेऽस्य संस्थितः ।
सुमनोमार्गणैरग्र्यैस्स विव्याध महेश्वरम् ॥ ३,११.२५ ॥

विस्मृत्य स हि कार्याणि बाणविद्धोऽन्तिके स्थिताम् ।
गौरीं विलोकयामास मन्मथाविष्टचेतनः ॥ ३,११.२६ ॥

धृतिमालंब्य तु पुनः किमेतदिति चिन्तयन् ।
ददर्शाग्रे तु सन्नद्धं मन्मथं कुसुमायुधम् ॥ ३,११.२७ ॥

तं दृष्ट्वा कुपितः शूली त्रैलोक्यदहनक्षमः ।
तार्तीयं चक्षुरुन्मील्य ददाह मकरध्वजम् ॥ ३,११.२८ ॥

शिवेनैवमवज्ञाता दुःखिता शैलकन्यका ।
अनुज्ञया ततः पित्रोस्तपः कर्तुमगाद्वनम् ॥ ३,११.२९ ॥

अथ तद्भस्म संवीक्ष्य चित्रकर्मा गणेश्वरः ।
तद्भस्मना तु पुरुषं चित्राकारं चकार सः ॥ ३,११.३० ॥

तं विचित्रतनुं रुद्रो ददर्शाग्रे तु पूरुषम् ।
तत्क्षणाज्जात जीवोऽभून्मूर्तिमानिव मन्मथः ।
महाबलोऽतितेजस्वी मध्याह्नार्कसमप्रभः ॥ ३,११.३१ ॥

तं चित्रकर्मा बाहुभ्यां समालिङ्ग्य मुदान्वितः ।
स्तुहि वाल महादेवं स तु सर्वार्थसिद्धिदः ॥ ३,११.३२ ॥

इत्युक्त्वा शतरुद्रीयमुपादिशदमेयधीः ।
ननाम शतशो रुद्रं शतरुद्रियमाजपन् ॥ ३,११.३३ ॥

ततः प्रसन्नो भगवान्महादेवो वृषध्वजः ।
वरेण च्छन्दयामास वरं वव्रे स बालकः ॥ ३,११.३४ ॥

प्रतिद्वन्द्विबलार्थं तु मद्बलेनोपयोक्ष्यति ।
तदस्त्रशस्त्रमुख्यानि वृथा कुर्वन्तु नो मम ॥ ३,११.३५ ॥

तथेति तत्प्रतिश्रुत्य विचार्य किमपि प्रभुः ।
षष्टिवर्षसहस्राणि राज्यमस्मै ददौ पुनः ॥ ३,११.३६ ॥

एतद्दृष्ट्वा तु चरितं धाता भण्डिति भण्डिति ।
यदुवाच ततो नाम्ना भण्डो लोकेषु कथ्यते ॥ ३,११.३७ ॥

इति दत्त्वा वरं तस्मै सर्वैर्मुनिगणैर्वृतः ।
दत्त्वास्त्राणि च शस्त्राणि तत्रैवान्तरधाच्च सः ॥ ३,११.३८ ॥

इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने भण्डासुरप्रादुर्भावो नामैकादशोऽध्यायः