ब्रह्माण्डपुराणम्/उत्तरभागः/अध्यायः ३६

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ३५ ब्रह्माण्डपुराणम्
अध्यायः ३६
[[लेखकः :|]]
अध्यायः ३७ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४

हयग्रीव उवाच
चिन्तामणिगृहस्याग्निदिग्भागे कुन्दमानकम् ।
योजनायामविस्तारं योजनोच्छासचातकम् ॥ ३,३६.१ ॥

तत्र ज्वलति चिद्वह्निः सुधाधाराशतार्चितः ।
परमैश्वर्यजनकः पावनो ललिताज्ञया ॥ ३,३६.२ ॥

अनिन्धनो महाज्वालः सुधया तर्पिताकृतिः ।
कङ्कोलीपल्लवच्छायस्तत्र ज्वलति चिच्छिखी ॥ ३,३६.३ ॥

तत्र होत्री महादेवी होता कामेश्वरः परः ।
उभौ तौ नित्यहोतारौ रक्षतः सकलं जगत् ॥ ३,३६.४ ॥

अनुत्तरपराधीना ललिता संप्रवर्तिता ।
ललिताचोदितः कामः शङ्करेण प्रवर्तितः ॥ ३,३६.५ ॥

चिन्तामणिगृहेन्द्रस्य रक्षोभागेम्बुजाटवौ ॥ ३,३६.६ ॥

चक्रराजरथश्रेष्ठस्तिष्ठत्युन्नतविग्रहः ।
नवभिः पर्वभिर्युक्तः सर्वरत्नमयाकृतिः ॥ ३,३६.७ ॥

चतुर्योजनविस्तारो दशयोजनमुन्नतः ।
यथोत्तरे ह्रासयुक्तः स्थूलतः कूबरोज्ज्वलः ॥ ३,३६.८ ॥

चतुर्वेदमहाचक्रः पुरुषार्थमहाहयः ।
तत्त्वैरु पचरद्भिश्च चामरैरभिमण्डितः ॥ ३,३६.९ ॥

पूर्वोक्तलक्षणैर्युक्तो मुक्ताच्छत्रेण शोभितः ।
भण्डासुरमहायुद्धे कृतसाहसिकक्रियः ॥ ३,३६.१० ॥

वर्तते रथमूर्धन्यः श्रीदेव्यासनपाटितः ।
चिन्तामणिगृहेन्द्रस्य वायुभागेम्बुजाटवौ ॥ ३,३६.११ ॥

गेयचक्ररथेन्द्रस्तु मन्त्रिण्याः प्रान्ततिष्ठति ।
चिन्तामणिगृहेन्द्रस्य रुद्रभागेम्बुजाटवौ ॥ ३,३६.१२ ॥

वल्लभो दण्डनाथायाः किरिचक्रे महारथः ।
एतद्रथत्रयं सर्वक्षेत्रश्रीपुरपक्तिषु ।
समानमेव विज्ञेयमङ्गस्था देवता यथा ॥ ३,३६.१३ ॥

आनलं कुण्डमाग्नेये यत्तिष्ठति सदा ज्वलत् ।
तप्तमेतत्तु गायत्री तप्तं स्याद भयङ्करम् ॥ ३,३६.१४ ॥

घृणिसूर्यस्तु तत्पश्चादोंकारस्य च मन्दिरम् ।
देवी तुरीयगायत्री चक्षुष्मत्यपि तापस ॥ ३,३६.१५ ॥

अथ गन्धर्वराजश्च परिषद्रुद्र एव च ।
तारांबिका भगवती तत्पश्चाद्भागतः स्थिताः ॥ ३,३६.१६ ॥

चिन्तामणिगृहेन्द्रस्य रक्षोभागं समाश्रितः ।
नामत्रय पहामन्त्रवाच्योऽस्ति भगवान्हरिः ॥ ३,३६.१७ ॥

महागणपतिस्तस्योत्तरसंश्रितकेतनः ।
पञ्चाक्षरीमन्त्रवाच्यस्तस्य चाप्युत्तरे शिवः ॥ ३,३६.१८ ॥

अथ मृत्युञ्जयेशश्च वाच्यर्त्र्यक्षरमात्रतः ।
सरस्वती धारणाख्या ह्यस्य चोत्तरवासिनी ॥ ३,३६.१९ ॥

अकारादिक्षकारान्तवर्णमूर्तेस्तु मन्दिरम् ।
मातृकाया उत्तरतस्तस्यां विन्ध्यनिषूदन ॥ ३,३६.२० ॥

उत्तरे सम्पदेशी वै कालसंकर्षणी तथा ।
श्रीमहाशम्भुनाथा च देव्याविर्भावकारणम् ॥ ३,३६.२१ ॥

श्रीः परांबा च विशदज्योत्स्ना निर्मलविग्रहा ।
उत्तरोत्तरमेतास्तु देवताः कृतमन्दिराः ॥ ३,३६.२२ ॥

बालाचैवान्नपूर्णा च हयारूढा तथैव च ।
श्रीपादुकाचतस्रस्तदुत्तरोत्तरमन्दिराः ॥ ३,३६.२३ ॥

चिन्तामणिगृहेन्द्रस्य वायव्यवसुधादितः ।
महापद्माटवौ त्वन्या देवताः कृतमन्दिराः ॥ ३,३६.२४ ॥

उन्मत्तभैरवी चैव स्वप्नवाराहिका परा ।
तिरस्करणिकांबा च तथान्या पञ्चमी परा ॥ ३,३६.२५ ॥

यथापूर्वं कृतगृहा एता देव्यो महोदयाः ।
श्रीपूर्तिश्च महादेवी श्रीमहापादुकापि च ॥ ३,३६.२६ ॥

यथापूर्वं कृतगृहे द्वे एते देवतोत्तमे ।
शङ्करेण षडाम्नायसागरे प्रतिपादिताः ।
या विद्यास्ताः समस्ताश्च महापद्माटवीस्थले ॥ ३,३६.२७ ॥

इत्थं श्रीरश्मिमालाया मणिकॢप्ता गहागृहाः ।
उच्चध्वजा उच्चशालास्ससोपानास्तपोधन ॥ ३,३६.२८ ॥

चिन्तामणिगृहेन्द्रस्य पूर्वद्वारे समुद्रप ।
दक्षिणे पार्श्वभागेतु मन्त्रिनाथागृहं महत् ॥ ३,३६.२९ ॥

वामभागे दण्डनाथाभवनं रत्ननिर्मितम् ।
ब्रह्मविष्णुमहेशानामर्ध्यस्थानम्य पूर्वतः ॥ ३,३६.३० ॥

भवनं दीपिताशेषदिक्चक्रं रत्नरश्मिभिः ।
समस्ता देवता एता ललिताभक्तिनिर्भराः ।
ललितामन्त्रजाप्याश्च श्रीदेवीं समुपासते ॥ ३,३६.३१ ॥

पूर्वोक्त मर्ध्यस्थानं च पूर्वोक्तं चार्ध्यकल्पनम् ।
याम्यद्वारप्रभृतिषु सर्वेष्वपि समं स्मृतम् ॥ ३,३६.३२ ॥

अथ चिन्तामणिगृहं वक्ष्ये शृणु महामुने ।
तच्छ्रीपट्टनमध्यस्थं योजनद्वयविस्मृतम् ॥ ३,३६.३३ ॥

तस्य चिन्तामणिभयी भित्तिः कोशसुविस्तृता ।
चिन्तामणिशिलाभिश्च च्छादिनीभिस्तथोपरि ॥ ३,३६.३४ ॥

संवृता कूटरूपेण तत्रतत्र समुन्नता ।
गृहभित्तिस्तथोन्नम्रा चतुर्योजनमानतः ॥ ३,३६.३५ ॥

विंशतिर्योजनं तस्याश्चोन्नम्रा भूमिरुच्यते ।
ततोर्ध्वं ह्राससंयुक्तं स्थौल्यत्रिमुकुटोज्ज्वला ॥ ३,३६.३६ ॥

तानि चेच्छाक्रियाज्ञानरूपाणि मुकुटान्यृषे ।
सदा देदीप्यमानानि चिन्तामणिमयान्यपि ॥ ३,३६.३७ ॥

चिन्तामणिगृहे सर्वं चिन्तामणिमयं स्मृतम् ।
यस्य द्वाराणि चत्वारि क्रोशार्धायामभाञ्जि च ॥ ३,३६.३८ ॥

क्रोशार्द्धार्द्धं च विस्तारो द्वाराणां कथितो मुने ।
द्वारेषु सर्वेषु पुनश्चिन्तामणिगृहान्तरे ॥ ३,३६.३९ ॥

पिहिता ललिता देव्या मूतर्लोहितसिन्धुवत् ।
तरुणार्कसहस्राभा चन्द्रवच्छीतला ह्यपि ।
मुहुः प्रवाहरूपेण प्रसरन्ती महामुने ॥ ३,३६.४० ॥

पूर्वाम्नाय मयं चैव पूर्वद्वारं प्रकीर्तितम् ।
दक्षिणद्वारदेशस्तु दक्षिणाम्नायलक्षणः ॥ ३,३६.४१ ॥

पश्चिमद्वारदेशस्तु पश्चिमाम्नायलक्षणः ।
उत्तरद्वारदेशः स्यादुत्तराम्नायलक्षणः ॥ ३,३६.४२ ॥

गृहराजस्यान्तराले भित्तौ खचितदण्डकाः ।
रत्नप्रदीपा भास्वन्तः कोट्यर्कसदृशत्विषः ।
परितस्तत्र वर्तन्ते भासयन्तो गृहान्तरम् ॥ ३,३६.४३ ॥

चिन्तामणिगृहस्यास्य मध्यस्थाने महीयसि ।
अत्युच्चैर्वेदिकाभागे बिन्दुचक्रं महात्तरम् ॥ ३,३६.४४ ॥

चिन्तारत्नगृहोत्तुङ्गभिन्त्तेर्बिन्दोश्च मध्यभूः ।
भित्तिः क्रोशं परित्यज्य क्रोशत्रयमुदाहृतम् ॥ ३,३६.४५ ॥

तत्र क्रोशत्रयस्थाने ह्यणिमाद्यात्मरोचिषा ।
क्रोशत्रयं समस्तं तद्धस्तसंख्याप्रकारतः ।
चतुर्विंशतिसाहस्रहस्तैः संमितमुच्यते ॥ ३,३६.४६ ॥

बिन्दुपीठेशपर्यम्तं चतुर्दशविभेदतः ।
अन्तरे भेदिते जाते हस्तसंख्या मयोच्यते ॥ ३,३६.४७ ॥

पद्माटवीस्थलाच्चिन्तामणिवेश्मान्तरं मुने ।
हस्तविंशतिरुन्नम्रं तत्र स्युरणिमादयः ॥ ३,३६.४८ ॥

अणिमान्तरविस्तारश्चतुर्नल्वसमन्वितः ।
किष्कुश्चतुःशती नल्वकिष्कुर्हस्त उदीर्यते ॥ ३,३६.४९ ॥

तत्रान्तरेऽणिमाद्यास्तु पूर्वादिकृतमन्दिराः ।
अणिमा महिमा चैव लघिमा गरिमा तथा ॥ ३,३६.५० ॥

ईशित्वं च वशित्वं च प्राकाम्यं मुक्तिरेव च ।
इच्छा प्राप्तिः सर्वकामेत्येताः सिद्धय उत्तमाः ॥ ३,३६.५१ ॥

रससिद्धिर्मोक्षसिद्धिर्बलसिद्धिस्तथैव च ।
खड्गसिद्धिः पादुकाया सिद्धिरञ्जनसिद्धिकः ॥ ३,३६.५२ ॥

वाक्सिद्धिर्लोकसिद्धिश्च देहसिद्धिरनन्तरम् ।
एता अष्टौ सिद्धयस्तु बह्व्योऽन्या योगिसंमताः ॥ ३,३६.५३ ॥

तत्रान्तरे तु परितः सेवते परमेश्वरीम् ।
कोटिशः सिद्धयस्तस्मिन्नणिमाद्यन्तरे मुने ॥ ३,३६.५४ ॥

नवलावण्यसंपूर्णाः स्मयमानमुखांबुजाः ।
ज्वलच्चिन्तामणि कराः मदा षोडशवर्षिकाः ।
अत्युदारप्रकृतयः खेलन्ति मदविह्वलाः ॥ ३,३६.५५ ॥

तस्याणिमाद्यन्तरस्योपरिष्टात्सुमनोहरम् ।
हस्तविंशतिरुन्नम्रं चतुर्नल्वप्रविस्तरम् ॥ ३,३६.५६ ॥

चतुर्दिक्षु च सोपानपङ्क्तिभिः सुमनोहरम् ।
ब्रह्माद्यंबरधिष्ण्यं स्यात्तत्रदेवीः स्थिताः शृणु ॥ ३,३६.५७ ॥

ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ।
वाराही चैव माहेन्द्री चामुण्डाप्यथ सप्तमी ।
महालक्ष्मीरष्टमी तु तत्रैताः कृतमन्दिराः ॥ ३,३६.५८ ॥

नानाविधायुधाढ्याश्च नानाशक्तिपरिच्छदाः ।
पूर्वादिदिशमारभ्य प्रादक्षिण्यकृतालयाः ॥ ३,३६.५९ ॥

अथ ब्राह्यन्तरा तस्योपरिष्टात्कुम्भसंभव ।
हस्तविंशतिरुन्नम्रं चतुर्नल्वप्रविस्तरम् ।
मुद्रान्तरमिति त्रैधं तत्र मुद्राः कृतालयाः ॥ ३,३६.६० ॥

संक्षोभद्रावणाकर्षवश्योन्मादमहाङ्कुशाः ।
खेचरी बीजयोन्याख्या त्रिखण्डा दशमी पुनः ॥ ३,३६.६१ ॥

पूर्वादिदिशमारभ्य मुद्रा एताः प्रतिष्ठिताः ।
अत्यन्तसुन्दराकारा नवयौवनविह्वलाः ॥ ३,३६.६२ ॥

कान्तिभिः कमनीयाभिः पूरयन्त्यो गृहान्तरम् ।
सेवन्ते मुनिशार्दूल ललितापरमेश्वरीम् ॥ ३,३६.६३ ॥

अन्तरं त्रयमेतत्तु चक्रं त्रैलोक्यमोहनम् ।
एतस्मिञ्छक्तयो यासु ता उक्ताः प्रकटाभिधाः ॥ ३,३६.६४ ॥

एतसां समधिष्ठात्री त्रिपुरा चक्रनायिका ।
तच्चक्रपालनकरी मुद्रासंक्षोभणात्मिका ॥ ३,३६.६५ ॥

अथ मुद्रान्तरस्योर्ध्वं प्रोक्ता नित्याकलां तरम् ।
हस्तविंशतिरुन्नम्रं चतुर्नल्वप्रविस्तरम् ।
पर्वतश्चैव सोपानमुत्तरोत्तरमिष्यते ॥ ३,३६.६६ ॥

नित्याकलान्तरे तस्मिन्कामाकर्षणिकासुखाः ।
परितः कृतसंस्थानाः षोडशेन्दुकलात्मिकाः ॥ ३,३६.६७ ॥

तर्पयन्त्यो दिशां चक्रं सुधास्यन्दैः सुशीतलैः ।
तासां नामानि मत्तस्त्वमवधारय कुम्भज ॥ ३,३६.६८ ॥

कामाकर्षिणिका नित्या बुद्ध्याकर्षणिकापरा ।
रसाकर्षणिका नित्या गन्धाकर्षणिका कला ॥ ३,३६.६९ ॥

चित्ताकर्षणिका नित्या धैर्याकर्षणिका कला ।
स्मृत्याकर्षणिका नित्या नामाकर्षणिका कला ॥ ३,३६.७० ॥

बीजाकर्षणिका नित्या चार्थाकर्षणिका कला ।
अमृताकर्षणी चान्या शरीराकर्षणी कला ॥ ३,३६.७१ ॥

एतास्तु गुप्तयोगिन्यस्त्रिपुरेशी तु चक्रिणी ।
सर्वाशापूरिकाभिख्या चक्राधिष्ठानदेवता ॥ ३,३६.७२ ॥

एतच्चक्रे पालिका तु मुद्रा द्राविणिकाभिधा ।
नित्या कलान्तरादूर्ध्वं धिष्ण्य मत्यन्तसुन्दरम् ॥ ३,३६.७३ ॥

हस्तविंशतिरुन्नम्रं चतुर्नल्वप्रविस्तरम् ।
प्राग्वत्सोपानसंयुक्तं सर्वसंक्षोभणाभिधम् ॥ ३,३६.७४ ॥

तत्राष्टौ शक्तयस्तीव्रा मदारुणविलोचनाः ।
नवतारुण्यमच्चाश्च सेवन्ते परमेश्वरीम् ॥ ३,३६.७५ ॥

कुसुमा मेखला चैव मदना मदनातुरा ।
रेखा वेगिन्यङ्कुशा च मालिन्यष्टौ च शक्तयः ॥ ३,३६.७६ ॥

कोटिशस्तत्परीवारः शक्तयोऽनङ्गपूर्विकाः ।
सर्वसंक्षोभमिदं चक्रं तदधिदेवता ॥ ३,३६.७७ ॥

सुंदरी नाम विज्ञेया नाम्ना गुप्ततरापि सा ।
तच्चक्रपालनकरी मुद्राकर्षणिका स्मृता ॥ ३,३६.७८ ॥

अनङ्गशक्त्यन्तरस्योपरिष्टात्कुंभसंभव ।
हस्तविंशतिरुन्नम्रं चतुर्नल्वप्रविस्तरम् ।
संक्षोभिण्याद्यन्तरं स्यात्सर्वसौभाग्यदायकम् ॥ ३,३६.७९ ॥

सर्वसंक्षोभिणीमुख्यास्तत्र शक्तय उद्धताः ।
चतुर्दश वसंत्येव तासां नामानि मच्छृणु ॥ ३,३६.८० ॥

सर्वसंक्षोभिणी शक्तिः सर्वविद्राविणी तथा ।
सर्वाकर्षणिका शाक्तिः सर्वाह्लादनिका तथा ॥ ३,३६.८१ ॥

सर्वसंमोहिनी शक्तिः सर्वस्तंभनशक्तिका ।
सर्वजृंभिणिका शक्तिस्तथा सर्ववशङ्करी ॥ ३,३६.८२ ॥

सर्वरञ्जनशक्तिश्च सर्वोन्मादनिशक्तिका ।
सर्वार्थसाधिका शक्तिः सर्वसंपत्तिपूरिणी ॥ ३,३६.८३ ॥

सर्वमन्त्रमयी शक्तिः सर्वद्वन्द्वक्षयङ्करी ।
एताश्च संप्रदायाख्याश्चक्रिणीपुरवासिनीः ॥ ३,३६.८४ ॥

मुद्राश्च सर्ववश्याख्यास्तच्चक्रे रक्षिका मताः ।
कोटिशः शक्तयस्तत्र तासां किङ्कर्य्य उद्धृताः ॥ ३,३६.८५ ॥

संक्षोभिण्याद्यन्तरस्योपरिष्टात्कुंभसंभव ।
हस्तविंशतिरुन्नम्रं चतुर्नल्वप्रविस्तरम् ।
सर्वसिद्धादिकानां तु मन्दिरं विष्ट्यमुच्यते ॥ ३,३६.८६ ॥

सर्वसिद्धिप्रदा चैव सर्वसंपत्प्रदा तथा ।
सर्वप्रियङ्करी देवी सर्वमङ्गलकारिणी ॥ ३,३६.८७ ॥

सर्वकामप्रदा देवी सर्वदुःखविमोचनी ।
सर्वमृत्युप्रशमिनी सर्वविघ्ननिवारिणी ॥ ३,३६.८८ ॥

सर्वाङ्गसुन्दरी देवी सर्वसौभाग्यदायिनी ।
एता देव्यः कलोत्कीर्णा योगिन्यो नामतः स्मृताः ॥ ३,३६.८९ ॥

चक्रिणी श्रीश्च विज्ञेया चक्रं सर्वार्थसाधकम् ।
सर्वोन्मादनमुद्राश्च चक्रस्य परिपालिकाः ॥ ३,३६.९० ॥

सर्वसिद्ध्याद्यन्तरस्योपरिष्टात्कुम्भसम्भव ।
हस्तविंशतिरुन्नम्रं चतुर्नल्वप्रविस्तरम् ॥ ३,३६.९१ ॥

सर्वज्ञाद्यन्तरं नाम्ना सर्वरक्षाकरं स्मृतम् ।
चक्रं महत्तरं दिव्यं सर्वज्ञाद्याः प्रकीर्तिताः ॥ ३,३६.९२ ॥

सर्वज्ञा सर्वशक्तिश्च सर्वैश्वर्यप्रदायिनी ।
सर्वज्ञानमयी देवी सर्वव्याधिविनाशिनी ॥ ३,३६.९३ ॥

सर्वाधारस्वरूपा च सर्वपापहरी तथा ।
सर्वानन्दमयी देवी सर्वरक्षास्वरूपिणी ॥ ३,३६.९४ ॥

सर्वेप्सितप्रदा चैता निर्गर्वा योगिनीश्वराः ॥ ३,३६.९५ ॥

मालिनी चक्रिणी प्रोक्ता मुद्रा सर्वमहाङ्कुशा ।
इति चिन्तामणि गृहे सर्वज्ञाद्यन्तरावधि ।
चक्राणि कानिचित्प्रोक्तान्यन्यान्यपि मुने शृणु ॥ ३,३६.९६ ॥

इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने चिन्तामणिगृहान्तरकथनं नाम षट्त्रिंशोऽध्यायः