ब्रह्माण्डपुराणम्/उत्तरभागः/अध्यायः १८

विकिस्रोतः तः
← उत्तरभागः, अध्यायः १७ ब्रह्माण्डपुराणम्
अध्यायः १८
[[लेखकः :|]]
उत्तरभागः, अध्यायः १९ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४

अथ राजनायिका श्रिताज्वलिताङ्कुशा फणिसमानपाशभृत् ।
कलनिक्वणद्वलयमैक्ष्वं धनुर्दधती प्रदीप्तकुसुमेषुपञ्चका ॥ ३,१८.१ ॥

उदयत्सहत्स्रमहसा सहस्रतोऽप्यतिपाटलं निजवपुः प्रभाझरम् ।
किरती दिशासु वदनस्य कान्तिभिः सृजतीव चन्द्रमयमभ्रमण्डलम् ॥ ३,१८.२ ॥

दशयोजनायतिमाता जगत्त्रयीमभिवृण्वता विशदमौक्तिकात्मना ।
धवलातपत्रवलयेन भासुरा शशिमण्डलस्य सखितामुपेयुषा ॥ ३,१८.३ ॥

अभिवीजिता च मणिकान्तशोभिना विजयादिमुख्यपरिचारिकागणैः ।
नवचन्द्रिकालहरिकान्तिकन्दलीचतुरेण चामरचतुष्टयेन च ॥ ३,१८.४ ॥

शक्त्यैकराज्यपदवीमभिसूचयन्ती साम्राज्यचिह्नशतमण्डितसैन्यदेशा ।
संगीतवाद्यरचनाभिरथामरीणां संस्तूयमानविभवा विशदप्रकाशा ॥ ३,१८.५ ॥

वाचामगोचरमगोचरमेव बुद्धेरीदृक्तया न कलनीयमनन्यतुल्यम् ॥ ३,१८.६ ॥

त्रैलोक्यगर्भपरिपूरितशक्तिचक्रसाम्राज्यसंपदभिमानमभिस्पृशन्ती ।
आबद्धभक्तिविपुलाञ्जलिशेखराणामारादहंप्रथमिका कृतसेवनानाम् ॥ ३,१८.७ ॥

ब्रह्मेशविष्णुवृषमुख्यसुरोत्तमानां वक्त्राणिवर्षितनुतीनि कटाक्षयन्ती ।
उद्दीप्तपुष्पशरपञ्चकतः समुत्थैज्योतिर्मयं त्रिभुवनं सहसा दधाना ॥ ३,१८.८ ॥

विद्युत्समद्युतिभिरप्सरसां समूहैर्विक्षिप्यमाणजयमङ्गललाजवर्षा ।
कामेश्वरीप्रभृतिभिः कमनीयभाभिः संग्रामवेषरचनासुमनोहराभिः ॥ ३,१८.९ ॥

दीप्तायुधद्युतितिरस्कृत भास्कराभिर्नित्याभिरङ्घ्रिसविधे समुपाक्यमाना ।
श्रीचक्रनामतिलकं दशयोजनातितुङ्गध्वजोल्लिखितमेघकदंबमुच्चैः ॥ ३,१८.१० ॥

तीव्राभिरावणसुशक्तिपरंपरभिर्युक्तं रथं समरकर्मणि चालयन्ती ।
प्रोद्यत्पिशङ्गरुचिभागमलांशुकेन वीतामनोहररुचिस्समरे व्यभासीत् ॥ ३,१८.११ ॥

पञ्चाधिकैर्विशतिनामरत्नैः प्रपञ्चपापप्रशमातिदक्षैः ।
संस्तूयमाना ललिता मरुद्भिः संग्राममुद्दिश्य समुच्चचाल ॥ ३,१८.१२ ॥

अगस्त्य उवाच
वीजिवक्त्र महाबुद्धे पञ्चविंशतिनामभिः ।
ललितापरमेशान्या देहि कर्णरसायनम् ॥ ३,१८.१३ ॥

हयग्रीव उवाच
सिंहासना श्रीललिता महाराज्ञी पराङ्कुशा ।
चापिनी त्रिपुरा चैव महात्रिपुरसुन्दरी ॥ ३,१८.१४ ॥

सुन्दरी चक्रनाथा च साम्राजी चक्रिणी तथा ।
चक्रेश्वरी महादेवी कामेशी परमेश्वरी ॥ ३,१८.१५ ॥

कामराजप्रिया कामकोटिगा चक्रवर्तिनी ।
महाविद्या शिवानङ्गवल्लभा सर्वपाटला ॥ ३,१८.१६ ॥

कुलनाथाम्नायनाथा सर्वाम्नायनिवासिनी ।
शृङ्गारनायिका चेति पञ्चविंशतिनामभिः ॥ ३,१८.१७ ॥

स्तुवन्ति ये महाभागां ललितां परमेश्वरीम् ।
ते प्राप्नुवन्ति सौभाग्यमष्टौ सिद्धीर्महद्यशः ॥ ३,१८.१८ ॥

इत्थं प्रचण्डसंरंभं चालयन्ती महद्बलम् ।
भण्डासुरं प्रति क्रुद्धा चचाल ललितांबिका ॥ ३,१८.१९ ॥

इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने ललितापरमेश्वरीसेनाजय यात्रा नामाष्टादशोऽध्यायः