ब्रह्माण्डपुराणम्/उत्तरभागः/अध्यायः १४

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← उत्तरभागः, अध्यायः १३ ब्रह्माण्डपुराणम्
अध्यायः १४
[[लेखकः :|]]
उत्तरभागः, अध्यायः १५ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४

हयग्रीव उवाच
एतस्मिन्नेव काले तु ब्रह्मा लोकपितामहः ।
आजगामाथ देवेशीं द्रष्टुकामो महर्षिभिः ॥ ३,१४.१ ॥

आजगाम ततो विष्णुरारूढो विनतासुतम् ।
शिवोऽपि वृषमारूढः समायातोऽखिलेश्वरीम् ॥ ३,१४.२ ॥

देवर्षयो नारदाद्याः समाजग्मुर्महेश्वरीम् ।
आययुस्तां महादेवीं सर्वे चाप्सरसां गणाः ॥ ३,१४.३ ॥

विश्वावसुप्रभृतयो गन्धर्वाश्चैव यक्षकाः ।
ब्रह्मणाथ समादिष्टो विश्वकर्मा विशांपतिः ॥ ३,१४.४ ॥

चकार नगरं दिव्यं यथामरपुरं तथा ।
ततो भगवती दुर्गा सर्वमन्त्राधिदेवता ॥ ३,१४.५ ॥

विद्याधिदेवता श्यामा समाजग्मतुरंबिकाम् ।
ब्राहयाद्या मातरश्चैव स्वस्वभूतगणावृताः ॥ ३,१४.६ ॥

सिद्धयो ह्यणिमाद्याश्च योगिन्यश्चैव कोटिशः ।
भैरवाः क्षेत्रपालाश्च महाशास्ता गणाग्रणीः ॥ ३,१४.७ ॥

महागणेश्वरः स्कन्दो बटुको वीरभद्रकः ।
आगत्य ते महादेवीं तुष्टुवुः प्रणतास्तदा ॥ ३,१४.८ ॥

तत्राथ नगरीं रम्यां साट्टप्राकारतोरणाम् ।
गजाश्वरथशालाढ्यां राजवीथिविराजिताम् ॥ ३,१४.९ ॥

सामन्तानाममात्यानां सैनिकानां द्विजन्म नाम् ।
वेतालदासदासीनां गृहाणि रुचिराणि च ॥ ३,१४.१० ॥

मध्यं राजगृहं दिव्यं द्वारगोपुरभूषितम् ।
शालाभिर्बहुभिर्युक्तं सभा भिरुषशोभितम् ॥ ३,१४.११ ॥

सिंहासनसभां चैव नवरत्नमयीं शुभाम् ।
मध्ये सिंहासनं दिव्यं चिन्तामणिवीनिर्मितम् ॥ ३,१४.१२ ॥

स्वयं प्रकाशमद्वन्द्वमुदयादित्यसंनिभम् ।
विलोक्य चिन्तयामास ब्रह्मा लोकपितामहः ॥ ३,१४.१३ ॥

यस्त्वेतत्समधिष्ठाय वर्तते बालिशोऽपिवा ।
पुरस्यास्य प्रभावेण सर्वलोकाधिको भवेत् ॥ ३,१४.१४ ॥

न केवला स्त्री राज्यार्हा पुरुषोऽपि तया विना ।
मङ्गलाचार्यसंयुक्तं महापुरुषलक्षणम् ।
अनुकूलाङ्गनायुक्तमभिषिञ्चेदिति श्रुतिः ॥ ३,१४.१५ ॥

विभातीयं वरारोहा भूर्ता शृङ्गारदेवता ।
वरोऽस्यास्त्रिषु लोकेषु न चान्यः शङ्करादृते ॥ ३,१४.१६ ॥

जडिलो मुण्डधारी च विरूपाक्षः कपालभृत् ।
कल्माषी भस्मदिग्धाङ्गः श्मशानास्थिविभूषणः ॥ ३,१४.१७ ॥

अमङ्गलास्पदं चैनं वरयेत्सा सुमङ्गला ।
इति चिन्तयमानस्य ब्रह्मणोऽग्रे महेश्वरः ॥ ३,१४.१८ ॥

कोटिकन्दर्पलावण्ययुक्तो दिव्य शरीरवान् ।
दिव्यांबरधरः स्रग्वी दिव्यगन्धानुलेपनः ॥ ३,१४.१९ ॥

किरीटहारकेयूरकुण्डलाद्यैरलङ्कृतः ।
प्रादुर्बभूव पुरतो जगन्मोहन रुपधृक् ॥ ३,१४.२० ॥

तं कुमारमथालिङ्ग्य ब्रह्मा लोकपितामहः ।
चक्रे कामेश्वरं नाम्ना कमनीयवपुर्धरम् ॥ ३,१४.२१ ॥

तस्यास्तु परमाशक्तेरनुरूपो वरस्त्वयम् ।
इति निश्चित्य तेनैव सहितास्तामथाययुः ॥ ३,१४.२२ ॥

अस्तुवंस्ते परां शक्तिं ब्रह्मविष्णुमहेश्वराः ।
तां दृष्ट्वा मृगशावाक्षीं कुमारो नीललोहितः ।
अभवन्मन्मथाविष्टो विस्मृत्य सकलाः क्रियाः ॥ ३,१४.२३ ॥

सापि तं वीक्ष्य तन्वङ्गो मूर्तिंमन्तमिव स्मरम् ।
मदनाविष्टसर्वाङ्गी स्वात्मरूपममन्यत ।
अन्योन्यालोकनासक्तौ तावृभौ मदनातुरौ ॥ ३,१४.२४ ॥

सर्वभावविशेषज्ञौ धृतिमन्तौ मनस्विनौ ।
परैरज्ञातचारित्रौ मुहूर्तास्वस्थचेतनौ ॥ ३,१४.२५ ॥

अथोवाच महादेवीं ब्रह्मा लोकैकनायिकाम् ।
इमे देवाश्च ऋषयो गन्धर्वाप्सरसां गणाः ।
त्वामीशां द्रष्टुमिच्छन्ति सप्रियां परमाहवे ॥ ३,१४.२६ ॥

को वानुरूपस्ते देवि प्रियो धन्यतमः पुमान् ।
लोकसंरक्षणार्थाय भजस्व पुरुषं परम् ॥ ३,१४.२७ ॥

राज्ञी भव पुरस्यास्य स्थिता भव वरासने ।
अभिषिक्तां महाभागैर्देवार्षे भिरकल्मषैः ॥ ३,१४.२८ ॥

साम्राज्यचिह्नसंयुक्तां सर्वाभरणसंयुताम् ।
सप्रियामासनगतां द्रष्टुमिच्छामहे वयम् ॥ ३,१४.२९ ॥

इति श्रीब्रह्माण्डे महापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने मदनकामेश्वरप्रादुर्भावो नाम चतुर्दशोऽध्यायः