ब्रह्माण्डपुराणम्/उत्तरभागः/अध्यायः ३५

विकिस्रोतः तः
← अध्यायः ३४ ब्रह्माण्डपुराणम्
अध्यायः ३५
[[लेखकः :|]]
अध्यायः ३६ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४


हयग्रीव उवाच
अथ वापीत्रयादीनां कक्ष्याभेदान्प्रचक्ष्महे ।
एषां श्रवणमात्रेण जायते श्रीमहोदयः ॥ ३,३५.१ ॥
सहस्रस्तम्भशालस्यांतरमारुतयोजने ।
मनो नाम महाशालः सर्वरत्नविचित्रितः ॥ ३,३५.२ ॥
पूर्ववद्गोपुरद्वारकपाटार्गलसंयुतः ।
तन्मध्यकक्ष्याभागस्तु सर्वाप्यमृतवापिका ॥ ३,३५.३ ॥
यत्पीत्वा योगिनः सिद्धा वज्रकाया महाबलाः ।
भवन्ति पुरुषाः प्राज्ञास्तदेव हि रसायनम् ॥ ३,३५.४ ॥
वाप्याममृतमय्यां तु वर्तते तोयतां गतम् ।
तद्गन्धाघ्राणमात्रेण सिद्धिकान्तापतिर्भवेत् ॥ ३,३५.५ ॥
अस्पृशन्नपि विन्धयारे पुरुषः क्षीणकल्मषः ।
उभयोः शालयोः पार्श्वे सुधावापीतटद्वये ॥ ३,३५.६ ॥
अधक्रोशसमायामा अन्यास्सर्वाश्च वापिकाः ।
चतुर्योजनदूरं तु तलं तस्या जलान्तरे ॥ ३,३५.७ ॥
सोपानावलयस्तस्या नानारत्नविचित्रिताः ।
स्वर्णवर्णा रत्नवर्णास्तस्यां हंसाश्च सारसाः ॥ ३,३५.८ ॥
आस्फोट्यते तटद्वन्द्वतरङ्गैर्मन्दचञ्चलैः ।
पक्षिणस्तज्जलं पीत्वा रसायनमयं नवम् ॥ ३,३५.९ ॥
अजरामरतां प्राप्तास्तत्र विन्ध्यनिषूदन ।
सदाकूजितलक्षेण तत्र कारण्डवद्विजाः ॥ ३,३५.१० ॥
जपन्ति ललितादेव्या मन्त्रमेव महत्तरम् ।
परितो वापिकाचक्रपरिवेषणभूयसा ॥ ३,३५.११ ॥
न तत्र गन्तु मार्गोऽस्ति नौकावाहनमन्तरा ।
आज्ञया केवलं तत्र मन्त्रिणी दण्डनाथयोः ।
तारा नाम महाशक्तिर्वर्तते तोरणेश्वरी ॥ ३,३५.१२ ॥
बह्व्यस्तत्रोत्पलश्यामास्तारायाः परिचारिकाः ।
रत्ननौकासहस्रेण खेलन्त्यो सरसीजले ॥ ३,३५.१३ ॥
अपरं पारमायान्ति पुनर्यान्ति परं तटम् ।
वीणावेणुमृदङ्गादि वादयन्त्यो मुहुर्मुहुः ॥ ३,३५.१४ ॥
कोटिशस्तत्र ताराया नाविक्यो नवयौवनाः ।
मुहुर्गायन्ति नृत्यन्ति देव्याः पुण्यतमं यशः ॥ ३,३५.१५ ॥
अरित्रपाणयः काश्चित्काश्चिच्छूगाम्बुपाणयः ।
पिबन्त्यस्तत्सुधातोयं संचरन्त्यस्तरीशतैः ॥ ३,३५.१६ ॥
तासां नौकावाहिकानां शक्तीनां श्यामलत्विषाम् ।
प्रधानभूता तारांबा जलौघशमनक्षमा ॥ ३,३५.१७ ॥
आज्ञां विना तयोस्तारा मन्त्रिणीदण्डधारयोः ।
त्रिनेत्रस्यापि नो दत्ते वापिकांभसि सन्तरम् ॥ ३,३५.१८ ॥
गायन्तीनां चलन्तीनां नौकाभिर्मणिचारुभिः ।
महाराज्ञी महौदार्यं पतन्तीनां पदेपदे ॥ ३,३५.१९ ॥
पिबन्तीनां मधु भृशं माणिक्यचषकोदरैः ।
प्रतिनौकं मणिगृहे वसन्तीनां मनोहरे ॥ ३,३५.२० ॥
तारातरणिशक्तीनां समवायोऽतिसुन्दरः ।
काश्चिन्नौकाः सुवर्णाढ्याः काश्चिद्रत्नकृता मुने ॥ ३,३५.२१ ॥
मकराकारमापन्नाः काश्चिन्नौका मृगाननाः ।
काश्चित्सिंहासना नावः काश्चिद्दन्तावलाननाः ॥ ३,३५.२२ ॥
इत्थं विचित्ररूपाभिर्नौङ्काभिः परिवेष्टिता ।
तारांबामहतीं नौकामधिगम्य विराजते ॥ ३,३५.२३ ॥
अनुलोमविलोमाभ्यां सञ्चारं वापिकाजले ।
तन्वाना सततं तारा कक्ष्यामेनां हि रक्षति ॥ ३,३५.२४ ॥
मनशालस्यान्तराले सप्तयोजनदूरतः ।
बुद्धिशाल इति ख्यातश्चतुर्योजनमुच्छ्रितः ॥ ३,३५.२५ ॥
तन्मध्यकक्ष्याभागेऽस्ति सर्वाप्यानन्दवापिका ।
तत्र दिव्यं महामद्यं बकुलामोदमेदुरम् ।
प्रतप्तकनकच्छायं तज्जलत्वेन वर्त्तते ॥ ३,३५.२६ ॥
आनन्दवापिकागाधाः पूर्ववत्परिकीर्त्तिताः ।
सोपानादिक्रमश्चैव पक्षिणास्तत्र पूर्ववत् ॥ ३,३५.२७ ॥
तत्रत्यं सलिलं मद्यं पायम्पायं तटस्थिताः ।
विहरन्ति मदोन्मत्ताः शक्तयो मदपाटलाः ॥ ३,३५.२८ ॥
साक्षाच्च वारुणी देवी तत्र नौकाधिनायिका ।
यां सुधामालिनीमाहुर्यामा हुरमृतेश्वरीम् ॥ ३,३५.२९ ॥
सा तत्र मणिनौकास्थशक्तिसेनासमावृता ।
ईषदालोकमात्रेण त्रैलोक्यमददायिनी ॥ ३,३५.३० ॥
तरुणादित्य सङ्काश मदारक्तकपोलभूः ।
पारिजातप्रसूनस्रक्परिवीतकचाचिता ॥ ३,३५.३१ ॥
वहन्ती मदिरापूर्णं चषकं लोलदुत्पलम् ।
पक्वं पिशितखण्डं च मणिपात्रे तथान्यके ॥ ३,३५.३२ ॥
वारुणीतरणिश्रेणीनायिका तत्र राजते ।
साप्याज्ञयैव सर्वेषां मन्त्रिणीदण्डनाथयोः ।
ददाति वापीतरणं त्रिनेत्रस्यापि नान्यथा ॥ ३,३५.३३ ॥
अथ बुद्धिमहाशालान्तरे मारुतयोजने ।
अहङ्कारमहाशालः पूर्ववद्गोपुरान्वितः ॥ ३,३५.३४ ॥
तयोस्तु शालयोर्मध्ये कक्ष्याभूरखिला मुने ।
विमर्शवापिका नाम सौषुम्णामृतरूपिणी ॥ ३,३५.३५ ॥
तन्महायोगिनामन्तर्मनो मारुतपूरितम् ।
सुषुम्णदण्डविवरे जागर्ति परमामृतम् ॥ ३,३५.३६ ॥
तदेव तस्याः सलिलं वापिकायास्तपोधन ।
पूर्ववत्तटसोपानपक्षिनौका हि ताः स्मृताः ॥ ३,३५.३७ ॥
तत्र नौकेश्वरी देवी क्लरुकुल्लेतिविश्रुता ।
तमालश्यामलाकारा श्यामकञ्चुकधारिणी ॥ ३,३५.३८ ॥
नौकेश्वरीभिरन्याभिस्स्वसमानाभिरावृता ।
रत्नारित्रकरा नित्यमुल्लसन्मदमांसला ॥ ३,३५.३९ ॥
परितो भ्राम्यति मुने मणिनौकाधिरोहिणी ।
वापिका पयसागाधा पूर्ववत्परिकीर्तिता ॥ ३,३५.४० ॥
अहङ्कारस्य शालस्यान्तरे मारुतयोजने ।
सूर्यबिंबमहाशालश्चतुर्योजन मुच्छ्रितः ॥ ३,३५.४१ ॥
सूर्यस्यापि महानासीद्यदभूदरुणोदयः ।
तन्मध्यकक्ष्या वसुधा खचिता कुरविन्दकैः ॥ ३,३५.४२ ॥
तत्र बालातपोद्गारे ललिता परमेश्वरी ।
अतितीव्रतपस्तप्त्वा सूर्योऽलभत तां द्युतिम् ॥ ३,३५.४३ ॥
ग्रहराशिगणाः सर्वे नक्षत्राण्यपि तारकाः ।
तेऽत्रेव हि तपस्तप्त्वा लोकभासकतां गताः ॥ ३,३५.४४ ॥
मार्तण्डभैरवस्तत्र भिन्नो द्वादशधा मुने ।
शक्तिभिस्तैजसीभिश्च कोटिसंख्याभिरन्वितः ३५.४५ ।
महाप्रकाशरूपश्च मदारुणविलोचनः ।
कङ्कोलितरुखण्डेषु नित्यं क्रीडारसोत्सुकः ।
वर्तते विन्ध्यदर्पारे पारे यस्तन्मयस्थितः ॥ ३,३५.४६ ॥
महाप्रकाशनाम्रास्ति तस्य शक्तिर्महीयसी ।
चक्षुष्मत्यपराशक्तिश्छाया देवी परा स्मृता ॥ ३,३५.४७ ॥
इत्थं तिसृभि रिष्टाभिः शक्तिभिः परिवारितः ।
ललिताया महेशान्याः सदा विद्या हृदा जपन् ॥ ३,३५.४८ ॥
तद्भक्तानामिन्द्रियाणि भास्वराणि प्रकाशयन् ।
बहिरन्तस्तमोजालं समूलमवमर्दयन् ॥ ३,३५.४९ ॥
तत्र बालातपोद्गारे भाति मार्तण्डभैरवः ।
सूर्यबिम्बमहाशालान्तरे मारुतयोजने ॥ ३,३५.५० ॥
चन्द्रबिम्बमयः शालश्चतुर्योजनमुच्छ्रितः ।
पूर्ववद्गोपुरद्वारकपाटार्गलसंयुतः ॥ ३,३५.५१ ॥
तन्मध्यभूः समस्तापि चन्द्रिकाद्वारमुच्यते ॥ ३,३५.५२ ॥
तत्रैव चन्द्रिकाद्वारे तपस्तप्त्वा सुदारुणम् ।
अत्रिनेत्रसमुत्पन्नश्चन्द्रमाः कान्तिमाययौ ॥ ३,३५.५३ ॥
अत्र श्रीसोमनाथाख्यो वर्तते निर्मलाकृतिः ।
देवस्त्रलोक्यतिमिरध्वंसी संसारवर्तकः ॥ ३,३५.५४ ॥
पिबञ्च षकसम्पूर्णं निर्मलं चन्द्रिकामृतम् ।
सप्तविंशतिनक्षत्रशक्तिभिः परिवारितः ॥ ३,३५.५५ ॥
सदा पूर्णनिजाकारो निष्कलङ्को निजाकृतिः ।
तत्रैव चन्द्रिकाद्वारे वर्तते भगवाञ्छशी ॥ ३,३५.५६ ॥
ललिताया जपैध्यानैः स्तोत्रैः पूजाशतैरपि ।
अश्विन्यादियुतस्तत्र कालं नयति चन्द्रमाः ॥ ३,३५.५७ ॥
अन्याश्च शक्तयस्तारानामधेयाः सहस्रशः ।
सन्ति तस्यैव निकटे सा कक्षा तत्प्र पूरिता ॥ ३,३५.५८ ॥
अथ चन्द्रस्य शालस्यान्तरे मारुतयोजने ।
शृङ्गारो नाम शालोऽस्ति चतुर्योजनमुच्छ्रितः ॥ ३,३५.५९ ॥
शृङ्गारागाररूपैस्तु कौस्तुभैरिव निर्मितः ।
महाशृङ्गारपरिखा तन्मध्ये वसुधाखिला ॥ ३,३५.६० ॥
परिखावलये तत्र शृङ्गाररसपूरिते ।
शृङ्गारशक्तयः सन्ति नानाभूषणभासुराः ॥ ३,३५.६१ ॥
तत्र नौकासहस्रेण संचरन्त्यो मदोद्धताः ।
उपासते सदा सत्तं नौकास्थं कुसुमायुधम् ॥ ३,३५.६२ ॥
स तु संमोहयत्येव विश्वं सम्मोहनादिभिः ।
विशिखैरखिलांल्लोकांल्ललिताज्ञावशंवदः ॥ ३,३५.६३ ॥
तत्प्रभावेण संमूढा महापद्माटवीस्थलम् ।
वनितुं शुद्धवेषाश्च ललिताभक्तिनिर्भराः ।
सावधानेन मनसा यान्ति पद्माटदीस्थलम् ॥ ३,३५.६४ ॥
न गन्तुं पारयत्येव सुरसिद्धनराः सुराः ।
ब्रह्मविष्णुमहेशास्तु शुद्धचित्ताः स्वभावतः ।
तदाज्ञया परं यान्ति महापद्माटवीस्थलम् ॥ ३,३५.६५ ॥
संसारिणश्च रागान्धाबहुसंकल्पकल्पनाः ।
महाकुलाश्च पुरुषा विकल्पज्ञानधूसराः ॥ ३,३५.६६ ॥
प्रभूतरागगहनाः प्रौढव्यामोहदायिनीम् ।
महाशृङ्गारपरिखान्तरितुं न विचक्षणाः ॥ ३,३५.६७ ॥
यस्मादजेयसैन्दर्यस्त्रैलोक्यजनमोहनः ।
महाशृङ्गारपरिखाधिकारी वर्तते स्मरः ॥ ३,३५.६८ ॥
तस्य सर्वमतिक्रम्य महतामपि मोहनम् ।
महापद्माटवीं गन्तुं न कोऽपि भवति क्षमः ॥ ३,३५.६९ ॥
अथ शृङ्गारशालस्यान्तराले सप्तयोजने ।
चिन्तामणिगृहं नाम चक्रराजमहालयः ॥ ३,३५.७० ॥
तन्मध्यभूः समस्तापि परितो रत्नभूषिता ।
महापद्माटवी नाम सर्वसौभाग्यदायिनी ॥ ३,३५.७१ ॥
शृङ्गाराख्यामहाकालपर्यन्तं गोपुरं मुने ।
चतुर्दिक्ष्वप्येवमेव गोपुराणां व्यवस्थितिः ॥ ३,३५.७२ ॥
सर्वदिक्षु तदुक्तानि गोपुराणिशतं मुने ।
शालास्तु विंशतिः प्रोक्ताः पञ्चसंख्याधिकाः शुभाः ॥ ३,३५.७३ ॥
सर्वेषामपि शालानां मूलं योजनसंमितम् ।
पद्माटवीस्थलं वक्ष्ये सावधानो मुने शृणु ॥ ३,३५.७४ ॥
समस्तरत्नखचिते तत्र षड्योजनान्तरे ।
परितस्थलपद्मानि महाकाण्डानि संति वै ॥ ३,३५.७५ ॥
काण्डास्तु योजनायामा मृदुभिः कण्टकैर्वृताः ।
पत्राणि तालदशकमात्रायामानि संति वै ॥ ३,३५.७६ ॥
केसराश्च सरोजानां पञ्चतालसमायताः ।
दशतालसमुन्नम्रः कर्णिकाः परिकीर्तिताः ॥ ३,३५.७७ ॥
अत्यन्तकोमलान्यत्र सदा विकसितानि च ।
नवसौरभहृद्यानि विशङ्कटदलानि च ।
बहुशः संति पद्मानि कोटीनामपि कोटिशः ॥ ३,३५.७८ ॥
महापद्माटवीकक्ष्यापूर्वभागे घटोद्भव ।
क्रोशोन्नतो वह्निरूपो वर्तुलाकारसंस्थितः ॥ ३,३५.७९ ॥
अर्द्धयोजनविस्तारः कलाभिर्दशभिर्युतः ।
अर्घ्यपात्रमहाधारो वर्तते कुम्भसम्भव ॥ ३,३५.८० ॥
तदाधारस्य परितः शक्तयो दीप्तविग्रहाः ।
धूम्रार्चिःप्रमुखा भान्ति कला दश विभावसोः ॥ ३,३५.८१ ॥
दीप्ततारुण्यलक्ष्मीका नानालङ्कारभूषिताः ।
आधाररूपं श्रीमन्तं भगवन्तं हविर्भुजम् ।
परिष्वज्यैव परितो वर्तन्ते मन्मथालसाः ॥ ३,३५.८२ ॥
धूम्रार्चिरुष्णा ज्वलिनी ज्वालिनी विस्फुलिङ्गिनी ।
सुश्रीःसुरूपा कपिला हव्यकव्यवहेतिच ।
एता दशकलाः प्रोक्ता वह्नेराधाररूपिणः ॥ ३,३५.८३ ॥
तत्राधारे स्थितो देवः पात्ररूपं समाश्रितः ।
सूर्यस्त्रिलोकीतिमिरप्रध्वंसप्रथितोदयः ॥ ३,३५.८४ ॥
सूर्यात्मकं तु तत्पात्रं सार्द्धयोजनमुन्नतम् ।
योजनायामविस्तारं महाज्योतिः प्रकाशितम् ॥ ३,३५.८५ ॥
तत्पात्रात्परितः सक्तवपुषः पुत्रिका इव ।
वर्तन्ते द्वादश कला अतिभास्वररोचिषः ॥ ३,३५.८६ ॥
तपिनी तापिनी धूम्रा मरीचिर्ज्वलिनी रुचिः ।
सुषुम्णा भोगदा विश्वा बोधिनी धारिणी क्षमा ॥ ३,३५.८७ ॥
तस्मिन्पात्रे परानन्दकारणं परमामृतम् ।
सर्वौंषधि रसाढ्यं च हृद्यसौरभसंयुतम् ॥ ३,३५.८८ ॥
नीलोत्पलैश्च कह्लारैरम्लानैरतिसौरभैः ।
वास्यमानं सदा हृद्यं शीतलं लघु निर्मलम् ॥ ३,३५.८९ ॥
चलद्वीचिशतोदारं ललिताभ्यर्चनोचितम् ।
सदा शब्दायमानं च भासतेऽर्चनकारणम् ॥ ३,३५.९० ॥
तदर्घ्यममृतं प्रोक्तं निशाकरकलामयम् ।
तस्मिंस्तनीयसीर्नौका मणिकॢप्ताः समास्थिताः ।
निशाकरकला हृद्याः क्रीडन्ति नवयौवनाः ॥ ३,३५.९१ ॥
अमृता मानदा पूष्णा तुष्टिः पुष्टी रतिर्धृतिः ।
शशिनी चन्द्रिका कान्तिर्ज्योत्स्ना श्रीः प्रीतिरङ्गदा ॥ ३,३५.९२ ॥
पूर्णा पूर्णामृता चेति कलाः पीयूष रोचिषः ।
नवयौवनसंपूर्णाः सदा प्रहसिताननाः ॥ ३,३५.९३ ॥
पुष्टिर्ऋद्धिः स्थितिर्मेधा कान्तिर्लक्ष्मीर्द्युतिर्धृतिः ।
जरा सिद्धिरिति प्रोक्ताः क्रीडन्ति ब्रह्मणः कलाः ॥ ३,३५.९४ ॥
स्थितिश्च पालिनी शान्तिश्चेश्वरी ततिकामिके ।
वरदाह्लादिनी प्रीतिर्दीर्घा चेति हरेः कलाः ॥ ३,३५.९५ ॥
तीक्ष्णा रौद्री भया निद्रा तन्द्रा क्षुत्क्रोधिनी त्रपा ।
उत्कारी मृत्युरप्येता रोद्ध्र्यस्तत्र स्थिताः कलाः ॥ ३,३५.९६ ॥
ईश्वरस्य कलाः पीताः श्वेताश्चैवारुणाः सिताः ।
चतस्र एव प्रोक्तास्तु शङ्करस्य कला अथ ॥ ३,३५.९७ ॥
निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च ।
इन्दिरा दीपिका चैव रेचिका चैव मोचिका ॥ ३,३५.९८ ॥
परा सूक्ष्मा च विन्ध्यारे तथा सूक्ष्मामृता कला ।
ज्ञानामृता व्याधिनी च व्यापिनी व्योमरूपिका ।
एताः षोडश संप्रोक्तास्तत्र क्रीडन्ति शक्तयः ॥ ३,३५.९९ ॥
रुद्रनौकासमारूढास्ततश्चेतश्च चञ्चलाः ।
शक्तिरुपेण खेलन्ति तत्र विद्याः सहस्रशः ॥ ३,३५.१०० ॥
अर्घ्यसंशोधनार्थाय कल्पिताः परमेष्ठिना ।
तदर्घ्यममृतं पीत्वा सदा माद्यन्ति शक्तयः ॥ ३,३५.१०१ ॥
महापद्माटवीवासा महाचक्रस्थिता अपि ।
मुहुर्मुहुर्नवनवं मुहुस्चाबद्धसौरभम् ॥ ३,३५.१०२ ॥
रत्नकुम्भसहस्रैश्च सुवर्णघटकोटिभिः ।
आपूर्यापूर्य सततं तदर्घ्यममृतं महत् ॥ ३,३५.१०३ ॥
चिन्तामणिगृहस्थानां परिचारकशक्तयः ।
अणिमादिकशक्तीनामर्घ्ययन्ति मदोद्धताः ॥ ३,३५.१०४ ॥
महापद्माटवीकक्ष्यापूर्वभागेऽर्घ्यकल्पनम् ।
इत्थ समीरितं पश्चात्तत्रान्यदपि कथ्यते ॥ ३,३५.१०५ ॥
इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने महापद्माटव्यार्घ्यस्थापनकथनं नाम पञ्चत्रिंशोऽध्यायः