ब्रह्माण्डपुराणम्/उत्तरभागः/अध्यायः १५

विकिस्रोतः तः
← उत्तरभागः, अध्यायः १४ ब्रह्माण्डपुराणम्
अध्यायः १५
[[लेखकः :|]]
उत्तरभागः, अध्यायः १६ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४

तच्छ्रुत्वा वचनं देवी मन्दस्मितमुखांबुजा ।
उवाच स ततो वाक्यं ब्रह्मविष्णुमुखान्सुरान् ॥ ३,१५.१ ॥

स्वतन्त्राहं सदा देवाः स्वेच्छाचारविहारिणी ।
ममानुरूपचरितो भविता तु मम प्रियः ॥ ३,१५.२ ॥

तथेति तत्प्रतिश्रुत्य सर्वेर्देवैः पितामहः ।
उवाच च महादेवीं धर्मार्थसहितं वचः ॥ ३,१५.३ ॥

कालक्रीता क्रयक्रीता पितृदत्ता स्वयंयुता ।
नारीपुरुषयोरेवमुद्वाहस्तु चतुर्विधः ॥ ३,१५.४ ॥

कालक्रीता तु वेश्या स्यात्क्रयक्रीता तु दासिका ।
गन्धर्वोद्वाहिता युक्ता भार्या स्यात्पितृदत्तका ॥ ३,१५.५ ॥

समानधर्मिणी युक्ता भार्या पितृवशंवदा ।
यदद्वैतं परं ब्रह्म सदसद्भाववर्जितम् ॥ ३,१५.६ ॥

चिदानन्दात्मकं तस्मात्प्रकृतिः समजायत ।
त्वमेवासीच्च तद्ब्रह्म प्रकृतिः सा त्वमेव हि ॥ ३,१५.७ ॥

त्वमेवानादिरखिला कार्यकारणरूपिणी ।
त्वामेव हि विचिन्वन्ति योगिनः सनकादयः ॥ ३,१५.८ ॥

सदसत्कर्मरूपां च व्यक्ताव्यक्तो दयात्मिकाम् ।
त्वामेव हि प्रशंसंति पञ्चब्रह्मस्वरूपिणीम् ॥ ३,१५.९ ॥

त्वामेव हि सृजस्यादौ त्वमेव ह्यवसि क्षणात् ।
भजस्व पुरुषं कञ्चिल्लोकानुग्रहकाम्यया ॥ ३,१५.१० ॥

इति विज्ञापिता देवी ब्रह्मणा सकलैः सुरैः ।
स्रजमुद्यम्य हस्तेन चक्षेप गगनान्तरे ॥ ३,१५.११ ॥

तयोत्सृष्टा हि सा माला शोभयन्ती नभस्थलम् ।
पपात कण्ठदेशे हि तदा कामेश्वरस्य तु ॥ ३,१५.१२ ॥

ततो मुमुदिरे देवा ब्रह्मविष्णुपुरोगमाः ।
ववृषुः पुष्पवर्षाणि मन्दवातेरिता घनाः ॥ ३,१५.१३ ॥

अथोवाच विधाता तु भगवन्तं जनार्दनम् ।
कर्तव्यो विधिनोद्वाहस्त्वनयोः शिवयोर्हरे ॥ ३,१५.१४ ॥

मुहुर्तो देवसम्प्राप्तो जगन्मङ्गलकारकः ।
त्वद्रूपा हि महादेवी सहजश्च भवानपि ॥ ३,१५.१५ ॥

दातुमर्हसि कल्याणीमस्मै कामशिवाय तु ।
तच्छ्रुत्वा वचनं तस्य देवदेवस्त्रिविक्रमः ॥ ३,१५.१६ ॥

ददौ तस्यै विधानेन प्रीत्या तां शङ्कराय तु ।
देवर्षिपितृमुख्यानां सर्वेषां देवयोगिनाम् ॥ ३,१५.१७ ॥

कल्याणं कारयामास शिवयोरादिकेशवः ।
उपायनानि प्रददुः सर्वे ब्रह्मादयः सुराः ॥ ३,१५.१८ ॥

ददौ ब्रह्मेक्षुचापं तु वज्रसारमनश्वरम् ।
तयोः पुष्पायुधं प्रादादम्लानं हरिरव्ययम् ॥ ३,१५.१९ ॥

नागपाशं ददौ ताभ्यां वरुणो यादसांपतिः ।
अङ्कुशं च ददौ ताभ्यां विश्वकर्मा विशांपतिः ॥ ३,१५.२० ॥

किरीटमग्निः प्रायच्छत्ताटङ्कौ चन्द्रभास्करौ ।
नवरत्नमयीं भूषां प्रादाद्रत्नाकरः स्वयम् ॥ ३,१५.२१ ॥

ददौ सुराणामधिपो मधुपात्रमथाक्षयम् ।
चिन्तामणिमयीं मालां कुबेरः प्रददौ तदा ॥ ३,१५.२२ ॥

साम्राज्यसूचकं छत्रं ददौ लक्ष्मीपतिः स्वयम् ।
गङ्गा च यमुना ताभ्यां चामरे चन्द्रभास्वरे ॥ ३,१५.२३ ॥

अष्टौ च वसवो रुद्रा आदित्याश्चाश्विनौ तथा ।
दिक्पाला मरुतः साध्या गन्धर्वाः प्रमथेश्वराः ।
स्वानिस्वान्यायुधान्यस्यै प्रददुः परितोषिताः ॥ ३,१५.२४ ॥

रथांश्च तुरगान्नागान्महावेगान्महाबलान् ।
उष्टानरोगानश्वांस्तान्क्षुत्तृष्णापरिवर्जितान् ।
ददुर्वज्रोपमाकारान्सायुधान्सपरिच्छदान् ॥ ३,१५.२५ ॥

अथाभिषेकमातेनुः साम्राज्ये शिवयोः शिवम् ।
अथाकरोद्विमानं च नाम्ना तु कुसुमाकरम् ॥ ३,१५.२६ ॥

विधाताम्लानमालं वै नित्यं चाभेद्यमायुधैः ।
दिवि भुव्यन्तरिक्षे च कामगं सुसमृद्धिमत् ॥ ३,१५.२७ ॥

यद्गन्धघ्राणमात्रेण भ्रान्तिरोगक्षुर्धातयः ।
तत्क्षणादेव नश्यन्ति मनोह्लादकरं शुभम् ॥ ३,१५.२८ ॥

तद्विमानमथारोप्य तावुभौ दिव्यदंपती ।
चामख्याजनच्छत्रध्वजयष्टिमनोहरम् ॥ ३,१५.२९ ॥

वीणावेणुमृदङ्गादिविविधैस्तौर्यवादनैः ।
सेव्यमाना सुरगणैर्निर्गत्य नृपमन्दिरात् ॥ ३,१५.३० ॥

ययौ वीथीं विहारेशा शोभयन्ती निजौजसा ।
प्रतिहर्म्याग्रसंस्थाभिरप्सरोभिः सहस्रशः ॥ ३,१५.३१ ॥

सलाजाक्षतहस्ताभिः पुरन्ध्रीभिश्च वर्षिता ।
गाथाभिर्मङ्गलार्थाभिर्वीणावेण्वादिनिस्वनैः ।
तुष्यन्ती वीवीथिवीथीषु मन्दमन्दमथाययौ ॥ ३,१५.३२ ॥

प्रतिगृह्याप्स रोभिस्तु कृतं नीराजनाविधिम् ।
अवरुह्य विमानग्रात्प्रविवेश महासभाम् ॥ ३,१५.३३ ॥

सिंहासनमधिष्ठाय सह देवेन शंभुना ।
यद्यद्वाञ्छन्ति तत्रस्था मनसैव महाजनाः ।
सर्वज्ञा साक्षिपातेन तत्तत्कामानपूरयत् ॥ ३,१५.३४ ॥

तद्दृष्ट्वा चरितं देव्या ब्रह्मा लोक पितामहः ।
कामाक्षीति तदाभिख्यां ददौ कामेश्वरीति च ॥ ३,१५.३५ ॥

ववर्षाश्चर्यमेघोऽपि पुरे तस्मिंस्तदाज्ञया ।
महार्हाणि च वस्तूनि दिव्यान्याभरणानि च ॥ ३,१५.३६ ॥

चिन्तामणिः कल्पवृक्षः कमला कामधेनवः ।
प्रतिवेश्म ततस्तस्थुः पुरो देव्याजयाय ते ॥ ३,१५.३७ ॥

तां सेवैकरसाकारां विमुक्तान्यक्रियागुणाः ।
सर्वकामार्थसंयुक्ता हृष्यन्तः सार्वकालिकम् ॥ ३,१५.३८ ॥

पितामहो हरिश्चैव महादेवश्च वासवः ।
अन्ये दिशामधीशास्तु सकला देवतागणाः ॥ ३,१५.३९ ॥

देवर्षयो नारदाद्याः सनकाद्याश्च योगिनः ।
महर्षयश्च मन्वाद्या वशिष्ठाद्यास्तपोधनाः ॥ ३,१५.४० ॥

गन्धर्वाप्सरसो यक्षा याश्चान्या देवजातयः ।
दिवि भूम्यन्तरिक्षेषु ससंबाधं वसंति ये ॥ ३,१५.४१ ॥

ते सर्वे चाप्यसंबाधं निवसंति स्म तत्पुरे ॥ ३,१५.४२ ॥

एवं तद्वत्सला देवी नान्यत्रैत्यखिलाज्जनात् ।
तोषयामास सततमनुरागेण भूयसा ॥ ३,१५.४३ ॥

राज्ञो महति भूर्लोके विदुषः सकलेप्सिताम् ।
राज्ञी दुदोहाभीष्टानि सर्वभूतलवासिनाम् ॥ ३,१५.४४ ॥

त्रिलोकैकमहीपाले सांबिके कामशङ्करे ।
दशवर्षसहस्राणि ययुः क्षण इवापरः ॥ ३,१५.४५ ॥

ततः कदा चिदागत्य नारदो भगवानृषिः ।
प्रणम्य परमां शक्तिं प्रोवाच विनयान्वितः ॥ ३,१५.४६ ॥

पर ब्रह्म परं धाम पवित्रं परमैश्वरि ।
मदसद्भावसंकल्पविकल्पकलनात्मिका ॥ ३,१५.४७ ॥

जगदभ्युदयार्थाय व्यक्तभावमुपागता ।
असज्जनविनाशार्था सज्जनाभ्युदयार्थिनी ।
प्रवृत्तिस्तव कल्याणि साधूनां रक्षणाय हि ॥ ३,१५.४८ ॥

अयं भण्डोऽसुरो देवि बाधते जगतां त्रयम् ।
त्वयैकयैव जेतव्यो न शक्यस्त्वपरैः सुरैः ॥ ३,१५.४९ ॥

त्वत्सेवैकपरा देवाश्चिरकालमिहोषिताः ।
त्वदाज्ञया गमिष्यन्ति स्वानिस्वानि पुराणि तु ॥ ३,१५.५० ॥

अमङ्गलानि शून्यानि समृद्धार्थानि संत्वतः ।
एवं विज्ञापिता देवी नारदेनाखिलेश्वरी ।
स्वस्ववासनिवासाय प्रेषयामास चामरान् ॥ ३,१५.५१ ॥

ब्रह्माणं च हरिं शंभुं वासवादीन्दिशां पतीन् ।
यथार्हं पूजयित्वा तु प्रेषयामास चांबिका ॥ ३,१५.५२ ॥

अपराधं ततस्त्यक्तुमपि संप्रेषिताः सुराः ।
स्वस्वांशैः शिवयोः सेवामादिपित्रोरकुर्वत ॥ ३,१५.५३ ॥

एतदाख्यानमायुष्यं सर्वमङ्गलकारणम् ।
आविर्भावं महादेव्यास्तस्या राज्याभिषेचनम् ॥ ३,१५.५४ ॥

यः प्रातरुत्थितो विद्वान्भक्तिश्रद्धासमन्वितः ।
जपेद्धनसमृद्धः स्यात्सुधासंमितवाग्भवेत् ॥ ३,१५.५५ ॥

नाशुभं विद्यते तस्य परत्रेह च धीमतः ।
यशः प्राप्नोति विपुलं समानोत्तमतामपि ॥ ३,१५.५६ ॥

अचला श्रीर्भवेतस्य श्रेयश्चैव पदेपदे ।
कदाचिन्न भयं तस्य तेजस्वी वीर्यवान्भवेत् ॥ ३,१५.५७ ॥

तापत्रयविहीनश्च पुरुषार्थैश्च पूर्यते ।
त्रिसंध्यं यो जपेन्नित्यं ध्यात्वा सिंहासनेश्वरीम् ॥ ३,१५.५८ ॥

षण्मासान्महतीं लक्ष्मीं प्राप्नुयाज्जापकोत्तमः ॥ ३,१५.५९ ॥

इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने वैवाहिकोत्सवो नाम पञ्चदशोऽध्यायः