ब्रह्माण्डपुराणम्/उत्तरभागः/अध्यायः ४४

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ४३ ब्रह्माण्डपुराणम्
अध्यायः ४४
[[लेखकः :|]]
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४


हयग्रीव उवाच
प्रविश्य तु जपस्थानमानीय निजमासनम् ।
अभ्युक्ष्य विधिवन्मन्त्रैर्गुरूक्तक्रमयोगतः ॥ ३,४४.१ ॥
स्वात्मानं देवतामूर्तिं ध्यायंस्तत्राविशेषतः ।
प्राङ्मुखो दृढमाबध्य पद्मासनमनन्यधीः ॥ ३,४४.२ ॥
त्रिखण्डामनुबध्नीयाद्गुर्वादीनभिवन्द्य च ।
द्विरुक्तबालबीजानि मध्याद्यङ्गुलिषु क्रमात् ॥ ३,४४.३ ॥
तलयोरपि विन्यस्य करशुद्धिपुरःसरम् ।
अग्निप्राकारपर्यन्तं कुर्यात्स्वास्त्रेण मन्त्रवित् ॥ ३,४४.४ ॥
प्रतिलोमेन पादाद्यमनुलोमेन कादिकम् ।
व्याप कन्यासमारोप्य व्यापयन्वाग्भवादिभिः ॥ ३,४४.५ ॥
व्यक्तैः कारमसूक्ष्मस्थूलशरीराणि कल्पयेत् ।
नाभौ हृदि भ्रुवोर्मध्ये बालाबीजान्यथ न्यसेत् ॥ ३,४४.६ ॥
मातृकां मूलपुटितां न्यसेन्नाभ्यादिषु क्रमात् ।
बालाबीजानि तान्येव द्विरावृत्त्याथ विन्यसेत् ॥ ३,४४.७ ॥
मध्यादिकरशाखासु तलयोरपि नान्यथा ।
नाभ्यादावथ विन्यस्य न्यसेदथ पदद्वये ॥ ३,४४.८ ॥
जानूरुस्फिग्गुह्यमूलनाभि हृन्मूर्धसु क्रमात् ।
नवासनानि ब्रह्माणं विष्णुं रुद्रं तथेश्वरम् ॥ ३,४४.९ ॥
सदाशिवं च पूषाणं तूलिकां च प्रकाशकम् ।
विद्यासनं च विन्यस्य हृदये दर्शयेत्ततः ॥ ३,४४.१० ॥
पद्मत्रिखण्डयोन्याख्यां मुद्रामोष्ठपुटेन च ।
वायुमापूर्य हुं हुं हुं त्विति प्राबीध्य कुण्डलीम् ॥ ३,४४.११ ॥
मन्त्रशक्त्या समुन्नीय द्वादशान्ते शिवैकताम् ।
भावयित्वा पुनस्तं च स्वस्थाने विनिवेश्य च ॥ ३,४४.१२ ॥
वाग्भवादीनि बीजानि मूलहृद्बाहुषु न्यसेत् ।
समस्तमूर्ध्नि दोर्मूलमध्याग्रेषु यथाक्रमम् ॥ ३,४४.१३ ॥
हस्तौ विन्यस्य चाङ्गेषु ह्यङ्गुष्ठादितलावधि ।
हृदयादौ च विन्यस्य कुङ्कुमं न्यासमाचरेत् ॥ ३,४४.१४ ॥
शुद्धा तृतीयबीजेन पुटितां मातृकां पुनः ।
आद्यबीजद्वयं न्यस्य ह्यन्त्यबीजं न्यसेदिति ॥ ३,४४.१५ ॥
पुनर्भूतलविन्यासमाचरेन्नातिविस्तरम् ।
वर्गाष्टकं न्यसेन्मूले नाभौ हृदयकण्ठयोः ॥ ३,४४.१६ ॥
प्रागाधायैषु शषसान्मूलहृन्मूर्द्धसु न्यसेत् ।
कक्षकट्यंसवामांसकटिहृत्सु च विन्यसेत् ॥ ३,४४.१७ ॥
प्रभूताधः षडङ्गानि दादिवर्गैस्तु विन्यसेत् ।
ऋषिस्तु शब्दब्रह्मस्याच्छन्दो भूतलिपिर्मता ॥ ३,४४.१८ ॥
श्रीमूलप्रकृतिस्त्वस्य देवता कथिता मनोः ।
अक्षस्रक्पुस्तके चोर्ध्वे पुष्पसायककार्मुके ॥ ३,४४.१९ ॥
वराभीतिकराब्जैश्च धारयन्तीमनूपमाम् ।
रक्षणाक्षमयीं मानां वहन्ती कण्ठदेशतः ॥ ३,४४.२० ॥
हारकेयूरकटकच्छन्नवीरविभूषणाम् ।
दिव्याङ्गरागसंभिन्नमणिकुण्डलमण्डिताम् ॥ ३,४४.२१ ॥
लिपिकल्पद्रुमस्याधो रूपिपङ्कजवासिनीम् ।
साक्षाल्लिपिमयीं ध्यायेद्भैरवीं भक्तवत्सलाम् ॥ ३,४४.२२ ॥
अनेककोटिदूतीभिः समन्तात्समलङ्कृताम् ।
एवं ध्यात्वा न्यसेद्भूयो भूतलेप्यक्षरान्क्रमात् ॥ ३,४४.२३ ॥
मूलाद्याज्ञावसानेषु वर्गाष्टकमथो न्यसेत् ।
शषसान्मूर्ध्नि संन्यस्य स्वरानेष्वेव विन्यसेत् ॥ ३,४४.२४ ॥
हादिरूर्ध्वादिपञ्चास्येष्वग्रे मूले च मध्यमे ।
अङ्गुलीमूलमणिबन्धयोर्देष्णोश्च पादयोः ॥ ३,४४.२५ ॥
जठरे पार्श्वयोर्दक्षवामयोर्नाभिपृष्ठयोः ।
शषसान्मूलहृन्मूर्धस्वेतान्वा लादिकान्न्य सेत् ॥ ३,४४.२६ ॥
ह्रस्वाः पञ्चाथ सन्ध्यर्णाश्चत्वारो हयरा वलौ ।
अकौ खगेनगश्चादौ क्रमोयं शिष्टवर्गके ॥ ३,४४.२७ ॥
शषसा इति विख्याता द्विचत्वारिंशदक्षराः ।
आद्यः पञ्चाक्षरो वर्गो द्वितीयश्चतुरक्षरः ॥ ३,४४.२८ ॥
पञ्चाक्षरी तु षड्वर्गी त्रिवर्णो नवमो मतः ।
ब्रह्मा विष्णुश्च रुद्रश्च धनेशेन्द्रयमाः क्रमात् ॥ ३,४४.२९ ॥
वरुणश्चैव सोमश्च शक्तित्रयमिमे नव ।
वर्णानामीश्वराः प्रोक्ताः क्रमो भूतलिपेरयम् ॥ ३,४४.३० ॥
एवं सृष्टौ पाठो विपरीतः संहृतावमुन्येव ।
स्थानानि योजनीयौ विसर्गबिन्दू च वर्णान्तौ ॥ ३,४४.३१ ॥
ध्यानपूर्वं ततः प्राज्ञो रत्यादिन्यासमाचरेत् ।
जपाकुसुमसंकाशाः कुङ्कुमारुणविग्रहाः ॥ ३,४४.३२ ॥
कामवामाधिरूढाङ्का ध्येयाः शरधनुर्धराः ।
रतिप्रीतियुतः कामः कामिन्याः कान्तैष्यते ॥ ३,४४.३३ ॥
कान्तिमान्मोहिनीयुक्तकामाङ्गः कलहप्रियाम् ।
अन्वेति कामचारैस्तु विलासिन्या समन्वितः ॥ ३,४४.३४ ॥
कामः कल्पलता युक्तः कामुकः श्यामवर्णया ।
शुचिस्मितान्वितः कामो बन्धको विस्मृतायुतः ॥ ३,४४.३५ ॥
रमणो विस्मिताक्ष्या च रामोऽयं लेलिहानया ।
रमण्या रतिनाथोपि दिग्वस्त्राढ्यो रतिप्रियः ॥ ३,४४.३६ ॥
वामया कुब्जया युक्तो रतिनाथो धरायुतः ।
रमाकान्तो रमोपास्यो रममाणो निशाचरः ॥ ३,४४.३७ ॥
कल्याणो मोहिनीनाथो नन्दकश्चोत्तमान्वितः ।
नन्दी सुरोत्तमाढ्यो नन्दनो नन्दयिता पुनः ॥ ३,४४.३८ ॥
सुलावण्यान्वितः पञ्चबाणो बालनिधीश्वरः ।
कलहप्रियया युक्तस्तथा रतिसखः पुनः ॥ ३,४४.३९ ॥
एकाक्ष्या पुष्पधन्वापि सुमुखेशो महाधनुः ।
नीली जडिल्यो भ्रमणः क्रमशः पालिनीपतिः ॥ ३,४४.४० ॥
भ्रममाणः शिवाकान्तो भ्रमो भ्रान्तश्च मुग्धया ।
भ्रामको रमया प्राप्तो भ्रामितो भृङ्ग इष्यते ॥ ३,४४.४१ ॥
भ्रान्ताचारो लोचनया दीर्घजिह्विकया पुनः ।
भ्रमावहं समन्वेति मोहनस्तु रतिप्रियाम् ॥ ३,४४.४२ ॥
मोहकस्तु पलाशाक्ष्या गृहिण्यां मोह इष्यते ।
विकटेशो मोहधरो वर्धनोयं धरायुतः ॥ ३,४४.४३ ॥
मदनाथोऽनूपमस्तु मन्मथो मलयान्वितः ।
मादकोह्लादिनीयुक्तः समिच्छन्विश्वतोमुखी ॥ ३,४४.४४ ॥
नायको भृङ्गपूर्वस्तु गायको नन्दिनीयुतः ।
गणकोऽनामया ज्ञेयः काल्या नर्तक इष्यते ॥ ३,४४.४५ ॥
क्ष्वेल्लकः कालकर्ण्यढ्यः कन्दर्पो मत्त इष्यते ।
नर्तकः श्यामलाकान्तो विलासी झषयान्वितः ॥ ३,४४.४६ ॥
उन्मत्तामुपसंगम्य मोदते कामवर्धनः ।
ध्यानपूर्वं ततः श्रीकण्ठादिविन्यासमाचरेत् ॥ ३,४४.४७ ॥
सिंदूरकाञ्चनसमोभयभागमर्धनारीश्वरं गिरिसुताहरभूपचिह्नम् ।
पाशद्वयाक्षवलयेष्टदहस्तमेव स्मृत्वा न्यसेल्लिपिपदेषु समीहितार्थम् ॥ ३,४४.४८ ॥
श्रीकण्ठानन्तसूक्ष्मौ च त्रिमूर्तिरमरेश्वरः ।
उर्वीशोभारभूतिश्चातिथीशः स्थाणुको हरः ॥ ३,४४.४९ ॥
चण्डीशो भौतिकः सद्योजातश्चानुग्रहेश्वरः ।
अक्रूरश्च महासेनः स्युरेते वरमूर्त्तयः ॥ ३,४४.५० ॥
ततः क्रोधीशचण्डीशौ पञ्चान्तकशिवोत्तमौ ।
तथैकरुद्रकूर्मैकनेत्राः सचतुरातनाः ॥ ३,४४.५१ ॥
अजेशः शर्वसोमेशौ हरो लागलिदारुकौ ।
अर्धनारीश्वरश्चोमाकान्तश्चापाढ्यदण्डिनौ ॥ ३,४४.५२ ॥
अत्रिर्मीनश्च मेषश्च लोहितश्च शिखी तथा ।
खड्गदण्डद्विदण्डौ च सुमहाकालव्या लिनौ ॥ ३,४४.५३ ॥
भुजङ्गेशः पिनाकी च खड्गेशश्च बकस्तथा ।
श्वेतो ह्यभ्रश्च लकुलीशिवः संवर्त्तकस्तथा ॥ ३,४४.५४ ॥
पूर्णोदरी च विरजा तृतीया शाल्म तथा ।
लोलाक्षी वर्तुलाक्षी च दीर्घङ्घोणा तथैव च ॥ ३,४४.५५ ॥
सुदीर्घमुखिगो मुख्यौ नवमी दीर्घजिह्विका ।
कुञ्जरी चौर्ध्वकेशा च द्विमुखी विकृतानना ॥ ३,४४.५६ ॥
सत्यलीलाकलाविद्यामुख्याः स्युः स्वरशक्तयः ।
महाकाली सरस्वत्यौ सर्वसिद्धिसमन्विते ॥ ३,४४.५७ ॥
गौरी त्रैलोक्यविद्या च तथा मन्त्रात्मशक्तिका ।
लंबोदरी भूतमता द्राविणी नागरी तथा ॥ ३,४४.५८ ॥
खेचरी मञ्जरी चैव रूपिणी वीरिणी तथा ।
कोटरा पूतना भद्रा काली योगिन्य एव च ॥ ३,४४.५९ ॥
शङ्खिनीगर्जिनीकालरात्रिकूर्दिन्य एव च ।
कपर्दिनी तथा वज्रा जया च सुमुखेश्वरी ॥ ३,४४.६० ॥
रेवती माधवी चैव वारुणी वायवी तथा ।
रक्षावधारिणी चान्या तथा च सहजाह्वया ॥ ३,४४.६१ ॥
लक्ष्मीश्च व्यापिनीमाये संख्याता वर्णशक्तयः ।
द्विरुक्तवालाया वर्णै रङ्गं कृत्वाथ केवलैः ॥ ३,४४.६२ ॥
षोढा न्यासं प्रकुर्वीत देवतात्मत्वसिद्धये ।
विघ्नेशादींस्तु तत्रादौ विन्यसेद्ध्यानपूर्वकम् ॥ ३,४४.६३ ॥
तरुणारुणसंकाशान्गजवक्त्रांस्त्रिलोचनान् ।
पाशाङ्कुशवराभीतिहस्ताञ्छक्तिसमन्वितान् ॥ ३,४४.६४ ॥
विघ्नेशो विघ्नराजश्च विनायकशिवोत्तमौ ।
विघ्नकृद्विघ्नहन्ता च विघ्नराढ्गणनायकः ॥ ३,४४.६५ ॥
एकदन्तो द्विदन्तश्च गजवक्त्रो निरञ्जनः ।
कपर्दवान्दीर्घमुखः शङ्कुकर्णो वृषध्वजः ॥ ३,४४.६६ ॥
गणनाथो गजेन्द्रास्यः शूर्पकर्णस्त्रिलोचनः ।
लम्बोदरो महानादश्चतुर्मूर्तिः सदाशिवः ॥ ३,४४.६७ ॥
आमोदो दुर्मदश्चैव सुमुखश्च प्रमोदकः ।
एकपादो द्विपादश्च शूरो वीरश्च षण्मुखः ॥ ३,४४.६८ ॥
वरदो नाम देवश्च वक्रतुण्डो द्विदन्तकः ।
सेनानीर्ग्रामणीर्मत्तो मत्तमूषकवाहनः ॥ ३,४४.६९ ॥
जटी मुण्डी तथा खड्गी वरेण्यो वृषकेतनः ।
भङ्यप्रियो गणेशश्च मेघनादो गणेश्वरः ॥ ३,४४.७० ॥
एते गणेशा वर्णानामेकपञ्चाशतः क्रमात् ।
श्रीश्च ह्रीश्चैव पुष्टिश्च शान्तिस्तुष्टिः सरस्वती ॥ ३,४४.७१ ॥
रतिर्मेधा तथा कान्तिः कामिनी मोहिनी तथा ।
तीव्रा च ज्वालिनी नन्दा सुयशाः कामरूपिणी ॥ ३,४४.७२ ॥
उग्रा तेजोवती सत्या विघ्नेशानी स्वरूपिणी ।
कामार्त्ता मदजिह्वा च विकटा घूर्णितानना ॥ ३,४४.७३ ॥
भूतिर्भूमिर्द्विरम्या चामारूपा मकरध्वजा ।
विकर्णभ्रुकुटी लज्जा दीर्घघोणा धनुर्धरी ॥ ३,४४.७४ ॥
तथैव यामिनी रात्रिश्चन्द्रकान्ता शशिप्रभा ।
लोलाक्षी चपला ऋज्वी दुर्भगा सुभगा शिवा ॥ ३,४४.७५ ॥
दुर्गा गुहप्रिया काली कालजिह्वा च शक्तयः ।
ग्रहन्यासं ततः कुर्याद्ध्यानपूर्वं समाहितः ॥ ३,४४.७६ ॥
वरदाभयहस्ताढ्याञ्छक्त्यालिङ्गितविग्रहान् ।
कुङ्कुमक्षीररुधिरकुन्दकाञ्चनकंबुभिः ॥ ३,४४.७७ ॥
अम्भोदधूमतिमिरैः सूर्यादीन्सदृशान्स्मरेत् ।
हृदयाधो रविं न्यस्य शीर्ष्णि सोमं दृशोः कुजम् ॥ ३,४४.७८ ॥
हृदि शुक्रं च हृन्मध्ये बुधं कण्ठे बृहस्पतिम् ।
नाभौ शनैश्चरं वक्त्रे राहुं केतुं पदद्वये ॥ ३,४४.७९ ॥
ज्वलत्कालानलप्रख्या वरदाभयपाणयः ।
तारा न्यसेत्ततो ध्यायन्सर्वाभरणभूषिताः ॥ ३,४४.८० ॥
भाले नयनयोः कर्णद्वये नासापुडद्वये ।
कण्ठे स्कन्धद्वये पश्चात्कूर्पयोर्मणिबन्धयोः ॥ ३,४४.८१ ॥
स्तनयोर्नाभिकट्यूरुजानुजङ्घापदद्वये ।
योगिनीन्यासमादध्या द्विशुद्धो हृदये तथा ॥ ३,४४.८२ ॥
नाभौ स्वाधिष्ठिते मूले भ्रूमध्ये मूर्धनि क्रमात् ।
पद्मेन्दुकर्णिकामध्ये वर्णशक्तीर्दलेष्वथ ॥ ३,४४.८३ ॥
दलाग्रेषु तु पद्मस्य मूर्ध्नि सर्वाश्च विन्यसेत् ।
अमृता नन्दिनीन्द्राणी त्वीशानी चात्युमा तथा ॥ ३,४४.८४ ॥
ऊर्ध्वकेशी ऋद्विदुषी ळकारिका तथैव च ।
एकपादात्मिकैश्वर्यकारिणी चौषधात्मिका ॥ ३,४४.८५ ॥
ततोंबिकाथो रक्षात्मिकेति षोडश शक्तयः ।
कालिका खेचरी गायत्री घण्टाधारिणी तथा ॥ ३,४४.८६ ॥
नादात्मिका च चामुण्डा छत्रिका च जया तथा ।
झङ्कारिणी च संज्ञा च टङ्कहस्ता ततः परम् ॥ ३,४४.८७ ॥
टङ्कारिणी च विज्ञेयाः शक्तयो द्वादश क्रमात् ।
डङ्कारी टङ्कारिणी च णामिनी तामसी तथा ॥ ३,४४.८८ ॥
थङ्कारिणी दया धात्री नादिनी पार्वती तथा ।
फट्कारिणी च विज्ञेयाः शक्तयो द्वयपन्नगाः ॥ ३,४४.८९ ॥
वर्धिनी च तथा भद्रा मज्जा चैव यशस्विनी ।
रमा च लामिनी चेति षडेताः शक्तयः क्रमात् ॥ ३,४४.९० ॥
नारदा श्रीस्तथा षण्ढाशश्वत्यपि च शक्तयः ।
चतस्रोऽपि तथैव द्वे हाकिनी च क्षमा तथा ॥ ३,४४.९१ ॥
ततः पादे च लिङ्गे च कुक्षौ हृद्दोःशिरस्मु च ।
दक्षा दिवामपादान्तं राशीन्मेषादिकान्न्यसेत् ॥ ३,४४.९२ ॥
ततः पीठानि पञ्चाशदेकं चक्रं मनो न्यसेत् ।
वाराणसी कामरूपं नेपालं पौण्ड्रवर्धनम् ॥ ३,४४.९३ ॥
वरस्थिरं कान्यकुब्जं पूर्णशैलं तथार्बुदम् ।
आम्रातकेश्वरैकाम्रं त्रिस्रोतः कामकोष्ठकम् ॥ ३,४४.९४ ॥
कैलासं भृगुनगरं केदारं चन्द्रपुष्करम् ।
श्रीपीठं चैकवीरां च जालन्ध्रं मालवं तथा ॥ ३,४४.९५ ॥
कुलान्नं देविकोटं च गोकर्णं मारुतेश्वरम् ।
अट्टहासं च विरजं राजवेश्म महापथम् ॥ ३,४४.९६ ॥
कोलापुरकैलापुरकालेश्वरजयन्तिकाः ।
उज्ज्यिन्यपि चित्रा च क्षीरकं हस्तिनापुरम् ॥ ३,४४.९७ ॥
उडीरां च प्रयागं च षष्टिमायापुरं तथा ।
गौरीशं सलयं चैव श्रीशैलं मरुमेव च ॥ ३,४४.९८ ॥
पुनर्गिरिवरं पश्चान्महेन्द्रं वामनं गिरिम् ।
स्याद्धिरण्यपुरं पश्चान्महालक्ष्मीपुरं तथा ॥ ३,४४.९९ ॥
पुरोद्यानं तथा छायाक्षेत्रमाहुर्मनीषिणः ।
लिपिक्रमसमायुक्तांल्लिपिस्थानेषु विन्यसेत् ॥ ३,४४.१०० ॥
अन्यान्यथीक्तस्थानेषु संयुक्तांल्लिपिसङ्कमात् ।
षोढा न्यासो मयाख्यातः साक्षादीश्वरभाषितः ॥ ३,४४.१०१ ॥
एवं विन्यस्तदेहस्तु देवताविग्रहो भवेत् ।
ततः षोढा पुरः कृत्वा श्रीचक्रन्यासमाचरेत् ॥ ३,४४.१०२ ॥
अंशाद्यानन्द्यमूर्त्यन्तं मन्त्रैस्तु व्यापकं चरेत् ।
चक्रेश्वरीं चक्रसमर्पणमन्त्रान्हृदि न्यसेत् ॥ ३,४४.१०३ ॥
अन्यान्यथोक्तस्थानेषु गणपत्यादिकान्न्यसेत् ।
दक्षिणोरुसमं वामं सर्वांश्च क्रमशो न्यसेत् ॥ ३,४४.१०४ ॥
गणेशं क्षेत्रपालं च योगिनीं बटुकं तथा ।
आदाविन्द्रादयो न्यस्याः पदाङ्गुष्ठद्वयाग्रके ॥ ३,४४.१०५ ॥
जानुपार्श्वंसमूर्धास्यपार्श्वजानुषु मूर्धनि ।
मूलाधारेऽणिमादीनां सिद्धीनां दशकं ततः ॥ ३,४४.१०६ ॥
न्यस्तव्यमंसदोः पृष्ठवक्षस्सु प्रपदोः स्फिजि ।
दोर्देशपृष्ठयोर्मूर्धपादद्वितययोः क्रमात् ॥ ३,४४.१०७ ॥
अणिमा चैव लघिमा तृतीया महिमा तथा ।
ईशित्वं च वशित्वं च प्राकाम्यं प्राप्तिरेव च ।
इच्छासिद्धी रससिद्धिर्मोक्षसिद्धिरिति स्मृताः ॥ ३,४४.१०८ ॥
ततो विप्र न्यसेद्धीमान्मातृणामष्टकं क्रमात् ।
पादाङ्गुष्ठयुगे दक्षपार्श्वे मूर्द्धनि वामतः ॥ ३,४४.१०९ ॥
वामजनौ दक्षजानौ दक्षवामांसयोस्तथा ॥ ३,४४.११० ॥
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ।
वाराही च तथेन्द्राणी चामुण्डा चैव सप्तमी ॥ ३,४४.११ ॥
महालक्ष्मीश्च विज्ञेया मातरो वै क्रमाद्बुधैः ।
मुद्रादेवीर्न्यसेदष्टावेष्वेव द्वे च ते पुनः ॥ ३,४४.१२ ॥
मूर्द्धार्न्ध्योरपि मुद्रास्तु सर्वसंक्षोभिणी तथा ।
सर्वविद्राविणी पश्चात्सर्वार्थाकर्षणी तथा ॥ ३,४४.१३ ॥
सर्वाद्या वशकरिणी सर्वाद्या प्रियकारिणी ।
महाङ्कुशी च सर्वाद्या सर्वाद्या खेचरी तथा ॥ ३,४४.१४ ॥
त्रिखण्डा सर्वबीजा च मूद्रा सर्वप्रपीरिका ।
योनिमुद्रेति विज्ञेयास्तत्र चक्रेश्वरीं न्यसेत् ॥ ३,४४.१५ ॥
त्रैलोक्य मोहनं चक्रं समर्प्य व्याप्य वर्ष्मणि ।
ततः कलानां नित्यानां क्रमात्षोडशकं न्यसेत् ॥ ३,४४.१६ ॥
कामाकर्षणरूपा च शब्दाकर्षणरूपिणी ।
अहङ्काराकर्षिणी च शब्दाकर्षणरूपिणी ॥ ३,४४.१७ ॥
स्पर्शाकर्षणरूपा च रूपाकर्षणरूपिणी ।
रसाकर्षणरूपा च गन्धाकर्षणरूपिणी ॥ ३,४४.१८ ॥
चित्ताकर्षणरूपा च धैर्याकर्षणरूपिणी ।
स्मृत्याकर्षणरूपा च हृदाकर्षणरूपिणी ॥ ३,४४.१९ ॥
श्रद्धाकर्षणरूपा च ह्यात्माकर्षणरूपिणी ।
अमृताकर्षिणी प्रोक्ता शरीराकर्षणी तथा ॥ ३,४४.१२० ॥
स्थानानि दक्षिणं श्रोत्रं पृष्ठमंसश्च कूर्परः ।
दक्षहस्त तलस्याथ पृष्ठं तत्स्फिक्च जानुनी ॥ ३,४४.२१ ॥
तज्जङ्घाप्रपदे वामप्रपदादिविलोमतः ।
चक्रेशीं न्यस्य चक्रं च समर्च्य व्याप्य वर्ष्मणि ॥ ३,४४.२२ ॥
न्यसेदनङ्गकुसुमदेव्यादीनामथाष्टकम् ।
शङ्खजत्रूरुजङ्घासु वामे तु प्रतिलोमतः ॥ ३,४४.२३ ॥
अनङ्गकुसुमा पश्चाद्द्वितीयानङ्ग मेखला ।
अनङ्गमदना पश्चादनङ्गमदनातुरा ॥ ३,४४.२४ ॥
अनङ्गरेखा तत्पश्चाद्वेगाख्यानङ्गपूर्विका ।
ततोऽनङ्गाङ्कुशा पश्चादनङ्गाधारमालिनी ॥ ३,४४.२५ ॥
चक्रेशीं न्यस्य चक्रं च समर्प्य व्याप्य वर्ष्मणि ।
शक्तिदेवीर्न्यसेत्सर्वसंक्षोभिण्यादिका अथ ॥ ३,४४.२६ ॥
ललाटगण्डयोरं से पादमूले च जानुनि ।
उपर्यधश्च जङ्घायां तथा वामे विलोमतः ॥ ३,४४.२७ ॥
सर्वसंक्षोभिणी शक्तिः सर्वविद्राविणी तथा ।
सर्वाद्याकर्षणी शक्तिः सर्वप्रह्लादिनी तथा ॥ ३,४४.२८ ॥
सर्वसंमोहिनी शक्तिः सर्वाद्या स्तंभिनी तथा ।
सर्वाद्या जृंभिणी शक्तिः सर्वाद्या वशकारिणी ॥ ३,४४.२९ ॥
सर्वाद्या रञ्जिनी शक्तिः सर्वाद्योन्मादिनी तथा ।
सर्वार्थसाधिनी शक्तिस्सर्वाशापूरिणी तथा ॥ ३,४४.१३० ॥
सर्वमन्त्रमयी शक्तिः सर्वद्वन्द्वक्षयङ्करा ।
चक्रेशीं न्यस्य चक्रं च समर्प्य व्याप्य वर्ष्मणि ॥ ३,४४.३१ ॥
सर्वसिद्धिप्रदादीनां दशकं चाथ विन्यसेत् ।
दक्षनासापुटे दन्तमूले दक्षस्तने तथा ॥ ३,४४.३२ ॥
कूर्परे मणिबन्धे च न्यस्येद्वामे विलोमतः ।
सर्वसिद्धिप्रदा नित्यं सर्वसंपत्प्रदा तथा ॥ ३,४४.३३ ॥
सर्वप्रियङ्करा देवी सर्वमङ्गलकारिणी ।
सर्वाघमोचिनी शक्तिः सर्वदुःखविमोचिनी ॥ ३,४४.३४ ॥
सर्व मृत्युप्रशमिनी सर्वविघ्नविनाशिनी ।
सर्वाङ्गसुन्दरी चैव सर्वसौभाग्यदायिनी ॥ ३,४४.३५ ॥
चक्रेशीं न्यस्य चक्रं च समर्प्य व्याप्य वर्ष्मणि ।
सर्वज्ञाद्यान्न्यसेद्वक्षस्यपि दन्तस्थलेष्वथ ॥ ३,४४.३६ ॥
सर्वज्ञा सर्वशक्तिश्च सर्वज्ञानप्रदा तथा ।
सर्वज्ञानमयी देवी सर्वव्याधिविनाशिनी ॥ ३,४४.३७ ॥
सर्वाधारस्वरूपा च सर्वपापहरा तथा ।
सर्वानन्दमयी देवी सर्वरक्षास्वरूपिणी ।
विज्ञेया दशमी चैव सर्वेप्सितफलप्रदा ॥ ३,४४.३८ ॥
चक्रेशीं न्यस्य चक्रं च समर्प्य व्याप्य वर्ष्मणि ।
प्राग्वामाद्याश्च विन्यस्य पक्षिण्याद्यास्ततः सुधीः ॥ ३,४४.३९ ॥
दक्षे तु चिबुके कण्ठे स्तने नाभौ च पार्श्वयोः ।
वामा विनोदिनी विद्या वशिता कामिकी मता ॥ ३,४४.१४० ॥
कामेश्वरी परा ज्ञेया मोहिनी विमला तथा ।
अरुणा जयिनी पश्चात्तथा सर्वेश्वरी मता ।
कौलिनीति समुक्तानि तासां नामानि सूरिभिः ॥ ३,४४.४१ ॥
चक्रेश्वरीं न्यसेच्चक्रं समर्प्य व्याप्य वर्ष्मणि ।
हृदि त्रिकोणं संभाव्य दिक्षु प्रागादितः क्रमात् ॥ ३,४४.४२ ॥
तद्बहिर्विन्न्यसेद्धीमानायुधानां चतुष्टयम् ।
न्यसेदग्न्यादिकोणेषु मध्ये पीठचतुष्टयम् ॥ ३,४४.४३ ॥
मध्यवृत्तंन्यसित्वा च नित्याषोडशकं न्यसेत् ।
कामेश्वरी तथा नित्या नित्या च भगमालिनी ॥ ३,४४.४४ ॥
नित्यक्लिन्ना तथा नित्या नित्या भेरुण्डिनी मता ।
वह्निवासिनिका नित्या महावज्रेश्वरी तथा ॥ ३,४४.४५ ॥
नित्या च दूती नित्या च त्वरिता तु ततः परम् ।
कुलसुन्दरिका नित्या कुल्या नित्या ततः परम् ॥ ३,४४.४६ ॥
नित्या नीलपताका च नित्या तु विजया परा ।
ततस्तु मङ्गला चैव नित्यपूर्वा प्रचक्ष्यते ॥ ३,४४.४७ ॥
प्रभामालिनिका नित्या चित्रा नित्या तथैव च ।
एतास्त्रिकोणान्तरेण पादतो हृदि विन्यसेत् ॥ ३,४४.४८ ॥
नित्या प्रमोदिनी चैव नित्या त्रिपुरसुन्दरी ।
तन्मध्ये विन्यसेद्देवीमखण्डजगदात्मिकाम् ॥ ३,४४.४९ ॥
चक्रेश्वरीं हृदि न्यस्य कृत्वा चक्रं समुद्धृतम् ।
प्रदर्श्य मुद्रां योन्याख्यां सर्वानन्दमनुं जपेत् ॥ ३,४४.१५० ॥
इत्यात्मनस्तु चक्रस्य चक्रदेवी भविष्यति ॥ ३,४४.१५१ ॥
इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने चतुश्चत्वारिंशोऽध्यायः
समाप्तं ललितोपाख्यानम् ।
श्रीमत्प्रतापगढपत्तनमध्यवर्त्तिश्रीरामपूर्वकगढाभिधवासिनेदम् ।
संशोधितं निखिलमान्यपुराणकं यद्ब्रह्माण्डसंज्ञमिह तद्विदुषां मुदेऽस्तु
रघुनाथेनेदं यत्क्वचिदस्ती हाप्यसंशुद्धम् ।
संशोधितमपि दयया तत्क्षन्तव्यं ह्यशेषेण
ओं नमो भगवते वासुदेवाय ।
रामाय नमः
समाप्तमिदं ब्रह्माण्डमहापुराणम् ।