ब्रह्माण्डपुराणम्/उत्तरभागः/अध्यायः २०

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← उत्तरभागः, अध्यायः १९ ब्रह्माण्डपुराणम्
अध्यायः २०
[[लेखकः :|]]
उत्तरभागः, अध्यायः २१ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४

हयग्रीव उवाच
किरिचक्ररथेन्द्रस्य पञ्चपर्वसमाश्रिताः ।
देवताश्च शृणु प्राज्ञ नाम यच्छृण्वतां जयः ॥ ३,२०.१ ॥

प्रथमं पर्वबिन्द्वाख्यं संप्राप्ता दण्डनायिका ।
सा तत्र जगदुद्दण्डकण्टकव्रातघस्मरी ॥ ३,२०.२ ॥

नानाविधाभिर्ज्वालाभिर्नर्तयन्ती जयश्रियम् ॥ ३,२०.३ ॥

उद्दण्डपोत्रनिर्घातनिर्भिन्नोद्धतदानवाः ।
दंष्ट्राबालमृगाङ्कांशुविभावनविभावरी ॥ ३,२०.४ ॥

प्रावृषेण्यपयोवाहव्यूहनीलवपुर्ल्लता ।
किरिचक्ररथेन्द्रस्य सालङ्कारायते सदा ।
पोत्रिणी पुत्रिताशेषविश्वावर्तकदंबिका ॥ ३,२०.५ ॥

तस्यैव रथनाभस्य द्वितीयं पर्व संश्रिताः ।
जृंभिनी मोहिनी चैव स्तंभिनी तिस्र एव हि ।
उत्फुल्लदाडिमीप्रख्यं सर्वदानवमर्दनाः ॥ ३,२०.६ ॥

मुसलं च हलं हालापात्रं मणिगणर्पितम् ।
ज्वलन्माणिक्यवलयैर्बि भ्राणाः पाणिपल्लवैः ॥ ३,२०.७ ॥

अतितीक्ष्णकरालाक्ष्यो ज्वालाभिर्दैत्यसैनिकान् ।
दहन्त्य इव निःशङ्कं सेवन्ते सूकराननाम् ॥ ३,२०.८ ॥

किरिचक्ररथेन्द्रस्य तृतीयं पर्व संश्रिताः ।
अन्धिन्याद्याः पञ्च देव्यो देवीयन्त्रकृतास्पदाः ॥ ३,२०.९ ॥

कठोरेणाट्टहासेन भिन्दन्त्यो भुवनत्रयम् ।
ज्वाला इव तु कल्पग्नेरङ्गनावेषमाश्रिताः ॥ ३,२०.१० ॥

भण्डासुरस्य सर्वेषां सैन्यानां रुधिरप्लुतिम् ।
लिलिक्षमाणा जिह्वाभिर्लेलिहानाभिरुज्ज्वलाः ॥ ३,२०.११ ॥

सेवन्तें सततं दण्डनाथामुद्दण्डविक्रमाम् ।
किरिचक्ररथेन्द्रस्य चतुर्थं पर्व संश्रिताः ॥ ३,२०.१२ ॥

ब्रह्माद्याः पञ्चमीवर्ज्या अष्टमीरवर्जिता अपि ।
षडेव देव्यः षट्चक्रज्वलज्ज्वालाकलेवराः ॥ ३,२०.१३ ॥

महता विक्रमौघेण विबन्त्य इव दानवान् ।
आज्ञया दण्डनाथायास्तं प्रदेशमुपासते ॥ ३,२०.१४ ॥

तस्यैव पर्वणोऽधस्तात्त्वरिताः स्थानमाश्रिताः ।
यक्षिणी शङ्खिनी चैव लाकिनी हाकिनी तथा ॥ ३,२०.१५ ॥

शाकिनी डाकिनी चैव तासामैक्यस्वरूपिणी ।
हाकिनी सप्तमीत्येताश्चण्डदोर्दण्डविक्रमाः ॥ ३,२०.१६ ॥

पिबन्त्य इव भूतानि पिबन्त्य इव मेदिनीम् ।
त्वचं रक्तं तथा मांसं मेदोऽस्थि च विरोधिनाम् ॥ ३,२०.१७ ॥

मज्जानमथ शुक्रं च पिबन्तयो विकटाननाः ।
निष्ठुरैः सिंहनादैश्च पूरयन्त्यो दिशो दश ॥ ३,२०.१८ ॥

धातुनाथा इति प्रोक्ता अणिमाद्यष्टसिद्धिदाः ।
मोहने मारणे चैव स्तंभने ताडने तथा ॥ ३,२०.१९ ॥

भक्षणे दुष्टदैत्यानामामूलं च निकृन्तने ।
पण्डिताः खण्डिताशेषविपदो भक्तिशालिषु ॥ ३,२०.२० ॥

धातुनाथा इतिप्रोक्ताः सर्वधातुषु संस्थिताः ।
सप्तापि वारिधीनूर्मिमालासंचुंबितांबरान् ॥ ३,२०.२१ ॥

क्षणर्धेनैव निष्पातुं निष्पन्नबहुसाहसाः ।
शकटा कारदन्ताश्च भयङ्करविलोचनाः ॥ ३,२०.२२ ॥

स्वस्वामिनीद्रोहकृतां स्वकीयसमयद्रुहाम् ।
वैदिकद्रोहणादेव द्रोहिणां वीरवैरिणाम् ॥ ३,२०.२३ ॥

यज्ञद्रोहकृतां दुष्टदैत्यानां भक्षणे समाः ।
नित्यमेव च सेवन्ते पोत्रिणीं दण्डनायिकाम् ॥ ३,२०.२४ ॥

तस्यैव पर्वणः पार्श्वे द्वितीये दिव्यमन्दिरे ।
क्रोधिनी स्तंभिनी ख्याते वर्तेते देवते उभे ॥ ३,२०.२५ ॥

चामरे वीजयन्त्यौ च लोलकङ्कणदोर्लते ।
देवद्विषां चमूरक्तहालापानमहोद्धते ॥ ३,२०.२६ ॥

सदा विघूर्णमानाक्ष्यौ सदा प्रहसितानने ।
अथ तस्य रथेन्द्रस्य किरिचक्राश्रितस्य च ॥ ३,२०.२७ ॥

पार्श्वद्वयकृतावासमायुधद्वन्द्वमुत्तमम् ।
हलं च मुसलं चैव देवतारूपमास्थितम् ॥ ३,२०.२८ ॥

स्वकीयमुकुटस्थाने स्वकीयायुधविग्रहम् ।
आबिभ्राणं जग षिघस्मरं विबुधैः स्मृतम् ॥ ३,२०.२९ ॥

एतदायुधयुग्मेन ललिता दडनायिका ।
खण्डयिष्यति संग्रामं विषङ्गं नामदानहम् ॥ ३,२०.३० ॥

तस्यैव पर्वणो दण्डनाथाया अग्रसीमनि ।
वर्त्तमानो महाभीमः सिंहो नादैर्ध्वनन्नभः ॥ ३,२०.३१ ॥

दंष्ट्राकटकटात्कार बधिरीकृतदिङ्मुखः ।
चण्डोच्चण्ड इति ख्यातश्चतुर्हस्तस्त्रिलोचनः ॥ ३,२०.३२ ॥

शूलखड्गप्रेतपाशान्दधानो दीप्तविग्रहः ।
सदा संसेवते देवीं पश्यन्नेव हि पोत्रिणीम् ॥ ३,२०.३३ ॥

किरिचक्ररथेन्द्रस्य षष्टं पर्व समाश्रिताः ।
वार्त्ताल्याद्या अष्ट देव्यो दिक्ष्वष्टासूपविश्रुताः ॥ ३,२०.३४ ॥

अष्टपर्वतनिष्पातघोरनिर्घातनिःस्वनाः ।
अष्टनागस्फुरद्भूषा अनष्टबलतेजसः ॥ ३,२०.३५ ॥

प्रकृष्टदोष्प्रकाण्डोष्महुतदानवकोटयः ।
सेवन्ते ललितां देव्यो दण्डनाथामहर्निशम् ॥ ३,२०.३६ ॥

तासामाख्याश्च विख्याताः समाकर्णय कुंभज ।
वार्ताली चैव वाराहीसा वाराहमुखी परा ॥ ३,२०.३७ ॥

अन्धिनी रोधिनी चैव जृंभिणी चैव मोहिनी ।
स्तंभिनीति रिपुक्षोभस्तंभनोच्चाटनक्षमाः ॥ ३,२०.३८ ॥

तासां च पर्वणो वामभागे सततसंस्थितिः ।
दण्डनाथोपवाह्यस्तु कासरो धूसराकृतिः ॥ ३,२०.३९ ॥

अर्धक्रोशायतः शृङ्गद्वितये क्रोशविग्रहः ।
खड्गवन्निष्ठुरैर्लोमजातैः संवृतविग्रहः ॥ ३,२०.४० ॥

कालदण्डवदुच्चण्डबालकाण्डभयङ्करः ।
नीलाञ्जनाचलप्रख्यो विकटोन्नतरुष्टभूः ॥ ३,२०.४१ ॥

महानीलगिरिश्रेष्ठगरिष्ठस्कन्धमण्डलः ।
प्रभूतोष्मलनिश्वासप्रसराकंपितांबुधिः ॥ ३,२०.४२ ॥

घर्घरध्वनिना कालमहिषं विहसन्निव ।
वर्त्तते खुरविक्षिप्तपुष्कलावर्तवारिदः ॥ ३,२०.४३ ॥

तस्यैव पर्वणोऽधस्ताच्चित्रस्थानकृतालयाः ।
इन्द्रादयोऽनेकभेदा दिशामष्टकदेवताः ॥ ३,२०.४४ ॥

ललितायां कार्यसिद्धिं विज्ञापयितुमागताः ।
इन्द्रश्चाप्सरसश्चैव स चतुष्षष्टिकोटयः ॥ ३,२०.४५ ॥

सिद्ध अग्निश्च साध्याश्च विश्वेदेवास्तथापरे ।
विश्वकर्मा मयश्चैव मातरश्च बलोन्नताः ॥ ३,२०.४६ ॥

रुद्राश्च परिचाराश्च रुद्राश्चैव पिशाचकाः ।
क्रन्दञ्चिरक्षसां नाथा राक्षसा बहवस्तथा ॥ ३,२०.४७ ॥

मित्राश्च तत्र गन्धर्वाः सदा गानविशारदाः ।
विश्वावसुप्रभृतयो विख्यातास्तत्पुरोगमाः ॥ ३,२०.४८ ॥

तथा भूतगणाश्चान्ये वरुणो वासवः परे ।
विद्याधराः किन्नराश्च मारुतेश्वर एव च ॥ ३,२०.४९ ॥

तथा चित्ररथश्चैव रथकारक कारकाः ।
तुंबुरुर्नारदो यक्षः सोमोयक्षेश्वरस्तथा ॥ ३,२०.५० ॥

देवैश्च भगवांस्तत्र गोविन्दः कमलापतिः ।
ईशानश्च जगच्चक्रभक्षकः शूलभीषणः ॥ ३,२०.५१ ॥

ब्रह्मा चैवाश्विनीपुत्रो वैद्यविद्याविशारदौ ।
धन्वन्तरिश्च भगवानथान्ये गणनायकाः ॥ ३,२०.५२ ॥

कटकाण्डगलद्दान संतर्पितमधुव्रताः ।
अनन्तो वासुकिस्तक्षः कर्केटः पद्म एव च ॥ ३,२०.५३ ॥

महापद्मः शङ्खपालो गुलिकः सुबलस्तथा ।
एते नागेश्वराश्चैव नागकोटिभिरावृताः ॥ ३,२०.५४ ॥

एवंप्रकारा बहवो देवतास्तत्र जाग्रति ।
पूर्वादिदिशमारभ्य परितः कृतमन्दिराः ॥ ३,२०.५५ ॥

तत्रैव देवताश्चक्रे चक्राकारा मरुद्दिशः ।
आश्रित्य किल वर्तन्ते तदधिष्ठातृदेवताः ॥ ३,२०.५६ ॥

जृंभिणी स्तंभिनी चैव मोहिनी तिस्र एव च ।
तस्यैव पर्वणः प्रान्ते किरिचक्रस्य भास्वतः ॥ ३,२०.५७ ॥

कपालं च गदां बिभ्रदूर्ध्वकेशो महावपुः ।
पातालतलजंबालबहुला कारकालिमा ॥ ३,२०.५८ ॥

अट्टहासमहावज्रदीर्णब्रह्माण्डमण्डलः ।
भिन्दन्डमरुकध्वानै रोदसीकन्दरोदरम् ॥ ३,२०.५९ ॥

फूत्कारीत्रिपुरायुक्तं फणिपाशं करे वहन् ।
क्षेत्रपालः सदा भाति सेवमानः किटीश्वरीम् ॥ ३,२०.६० ॥

तस्यैव च समीपस्थस्तस्या वाहनकेसरी ।
यमा रुह्य प्रववृते भण्टासुरबधैषिणी ॥ ३,२०.६१ ॥

प्रागुक्तमेव देवेशीवाहसिंहस्य लक्षण्म् ।
तस्यैव पर्वणोऽधस्ताद्दण्डनाथासमत्विषः ॥ ३,२०.६२ ॥

दण्डिनीसदृशाशेषभूषणायुधमण्डिताः ।
शम्याः क्रोडाननाश्चन्द्ररेखोत्तंसितकुन्तलाः ॥ ३,२०.६३ ॥

हलं च मुसलं हस्ते घूर्णयन्त्यो मुहुर्मुहुः ।
ललिताद्रोहिणां श्यामाद्रोहिणां स्वामिनीद्रुहाम् ॥ ३,२०.६४ ॥

रक्तस्रोतोभिरुत्कूलैः पूरयन्त्यः कपालकम् ।
निजभक्तद्रोहकृता मन्त्रमालाविभूषणाः ॥ ३,२०.६५ ॥

स्वगोष्ठीसमायाक्षेपकारिणां मुण्डमण्डलैः ।
अखण्डरक्तविच्छर्दैर्बिभ्रत्यो वक्षसि क्रजः ॥ ३,२०.६६ ॥

सहस्रं देवताः प्रोक्ताः सेवमानाः किटीश्वरीम् ॥ ३,२०.६७ ॥

तासां नामानि सर्वासां दण्डिन्याः कुंभसंभव ।
सहस्रनामाध्याये तु वक्ष्यन्ते नाधुना पुनः ॥ ३,२०.६८ ॥

अथ तासां देवतानां कोलास्यानां समीपतः ।
वाहनं कृष्णसारङ्गो दण्डिन्याः समये स्थितः ॥ ३,२०.६९ ॥

क्रोशार्धार्द्धायतः शृङ्गे तदर्धार्धायतो मुखे ।
क्रोशप्रमाणापादश्च सदा चोद्धृतवालधिः ॥ ३,२०.७० ॥

उदरे धवलच्छायो हुङ्कारेण महीयसा ।
हसन्मारुतवाहस्य हरिणस्य पराक्रमम् ॥ ३,२०.७१ ॥

तस्यैव पर्वणो देशे वर्त्तते वाहनोत्तमम् ।
किरिचक्ररथेन्द्रस्य स्थितस्तत्रैव पर्वणि ॥ ३,२०.७२ ॥

वर्त्तते मदिरासिंधुर्देवतारूपमास्थिता ।
माणिक्यगिरिवच्छोणं हस्ते पिशितपिण्डकम् ॥ ३,२०.७३ ॥

दधाना घूर्णमा नाक्षी हेमांभोजस्रगावृता ।
मदशक्त्या समाश्लिष्टा धृतरक्तसरोजया ॥ ३,२०.७४ ॥

यदायदा भण्डदैत्यः संग्रामे संप्रवर्तते ।
युद्धस्वेद मनुप्राप्ताः शक्तयः स्युः पिपासिताः ॥ ३,२०.७५ ॥

तदातदा सुरासिंधुरात्मानं बहुधा क्षिपन् ।
रणे खेदं देवतानामञ्जसापाकरिष्यति ॥ ३,२०.७६ ॥

तदप्यद्भुतमे वर्षे भविष्यति न संशयः ।
तदा श्रोष्यसि संग्रामे कथ्यमानं मया मुदा ॥ ३,२०.७७ ॥

तस्यैव पर्वणोऽधस्तादष्टदिक्ष्वघ एव हि ।
उपर्यपि कृतावासा हेतुकाद्या दश स्मृताः ॥ ३,२०.७८ ॥

महान्तो भैरवश्रेष्ठाः ख्याता विपुलविक्रमाः ।
उद्दीप्तायुत तेजोभिर्द्दिवा दीपितभानवः ॥ ३,२०.७९ ॥

कल्पान्तकाले दण्डिन्या आज्ञया विश्वघस्मराः ।
अत्युदग्रप्रकृतयो रददष्टौष्ठसंपुटाः ॥ ३,२०.८० ॥

त्रिशूलाग्रविनिर्भिन्नमहावारिदमण्डलाः ।
हेतुकस्त्रिपुरारिश्च तृतीयश्चाग्निभैरवः ॥ ३,२०.८१ ॥

यमजिह्वैकपादौ च तथा कालकरालकौ ।
भीमरूपो हाटकेशस्तथैवाचलनामवान् ॥ ३,२०.८२ ॥

एते दशैव विख्याता दशकोटिभटान्विताः ।
तस्यैव किरिचक्रस्य वर्तन्ते पर्वसीमनि ॥ ३,२०.८३ ॥

एवं हि दण्डनाथायाः किरिचक्रस्य देवताः ।
जृंभिण्याद्यचलेन्द्रान्ताः प्रोक्तास्त्रैलोक्यपावनाः ॥ ३,२०.८४ ॥

तत्रत्यैर्देवतावृन्दैर्बहवस्तत्र संगरे ।
दानवा मारयिष्यन्ते पास्यन्ते रक्तवृष्टयः ॥ ३,२०.८५ ॥

इत्थं बहुविधत्राणं पर्वस्थैर्देवतागणैः ।
किरिचक्रं दण्डनेत्र्या रथरत्नं चचाल ह ॥ ३,२०.८६ ॥

चक्रराजरथो यत्र तत्र गेयरथोत्तमः ।
यत्र गेयरथस्तत्र किरिचक्ररथोत्तमः ॥ ३,२०.८७ ॥

एतद्रथ त्रयं तत्र त्रैलोक्यमिव जङ्गमम् ।
शक्तिसेनासहस्रस्यान्तश्चचार तदा शुभम् ॥ ३,२०.८८ ॥

मेरुमन्दरविन्ध्यानां समवाय इवाभवत् ।
महाघोषः प्रववृते शक्तीनां सैन्यमण्डले ।
चचाल वसुधा सर्वा तच्चक्ररवदारिता ॥ ३,२०.८९ ॥

ललिता चक्रराजाख्या रथनाथस्य कीर्तिताः ।
षट्सारथय उद्दण्डपाशग्रहणकोविदाः ॥ ३,२०.९० ॥

यत्र गेयरथस्तत्र किरिचक्ररथोत्तमम् ।
इति देवी प्रथमतस्तथा त्रिपुरभैरवी ॥ ३,२०.९१ ॥

संहारभैरवश्चान्यो रक्तयोगिनिवल्लभः ।
सारसः पञ्चमश्चैव चामुण्डा च तथा परा ॥ ३,२०.९२ ॥

एतासु देवतास्तत्र रथसारथयः स्मृताः ।
गेयच क्ररथेन्द्रस्य सारथिस्तु हसंतिका ॥ ३,२०.९३ ॥

किरिचक्ररथेन्द्रस्य स्तंभिनी सारथिः स्मृता ।
दशयोजनमुन्नम्रो ललितारथपुङ्गवः ॥ ३,२०.९४ ॥

सप्तयोजनमुच्छ्रायो गीतसक्ररथोत्तमः ।
षड्योजनसमुन्नम्रो किरिचक्ररथो मुने ॥ ३,२०.९५ ॥

महामुक्तातपत्रं तु दशयोजनविस्तृतम् ।
वर्तते ललितेशान्या रथ एव न चान्यतः ॥ ३,२०.९६ ॥

तदेव शक्तिसाम्राज्यसूचकं परिकीर्तितम् ।
सामान्यमातपत्रं तु तथद्वन्द्वेपि वर्तते ॥ ३,२०.९७ ॥

अथ सा ललितेशानी सर्वशक्तिमहेश्वरी ।
महासाम्राज्यपदवीमारूढा परमेश्वरी ॥ ३,२०.९८ ॥

चचाल भण्डदेत्यस्य क्षयसिद्ध्यभिकाङ्क्षिणी ।
शब्दायन्ते दिशः सर्वाः कंपते च वसुंधरा ॥ ३,२०.९९ ॥

क्षुभ्यन्ति सर्वभूतानि ललितेशाविनिर्गमे ।
देवदुन्दुभयो नेदुर्निपेतुः पुष्पवृष्टयः ॥ ३,२०.१०० ॥

विश्वावसुप्रभृतयो गन्धर्वाः सुरगायकाः ।
तुम्बुरुर्नारदश्चैव साक्षादेव सरस्वती ॥ ३,२०.१०१ ॥

जयमङ्गल पद्यानि पठन्तः पटुगीतिभिः ।
हर्षसंफुल्लवदनाः स्फुरत्पुलकभूषणाः ।
मुहुर्जयजयेत्येवं स्तुवाना ललितेश्वरीम् ॥ ३,२०.१०२ ॥

हर्षेणाढ्या मदोन्मत्ताः प्रनृत्यन्तः पदेपदे ।
सप्तर्षयो वशिष्ठाद्या ऋग्यजुः सामरूपिभिः ॥ ३,२०.१०३ ॥

अथर्वरूपैर्मन्त्रैश्च वर्धयन्तो जयश्रियम् ।
हविषेव महावह्निशिखामत्यन्तपाविनीम् ॥ ३,२०.१०४ ॥

आशीर्वादेन महता वर्धयामासुरुत्तमाः ।
तैः स्तूयमाना ललिता राजमाना रथोत्तमे ॥ ३,२०.१०५ ॥

भण्डासुरं विनिर्जेतुमुद्दण्डैः सह सैनिकैः ॥ ३,२०.१०६ ॥

इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने किरिचक्ररथदेवताप्रकाशनं नाम विंशोऽध्यायः