ब्रह्माण्डपुराणम्/उत्तरभागः/अध्यायः १६

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← उत्तरभागः, अध्यायः १५ ब्रह्माण्डपुराणम्
अध्यायः १६
[[लेखकः :|]]
उत्तरभागः, अध्यायः १७ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४


अथ सा जगतां माता ललिता परमेश्वरी ।
त्रैलोक्यकण्टकं भण्डं दैत्यं जेतुं विनिर्ययौ ॥ ३,१६.१ ॥
चकार मर्दलाकारानंभोराशींस्तु सप्त ते ।
प्रभूतमर्द्दलध्वानैः पूरयामासुरंबरम् ॥ ३,१६.२ ॥
मृदङ्गमुरजाश्चैव पटहोऽतुकुलीङ्गणाः ।
सेलुकाझल्लरीराङ्घाहुहुकाहुण्डुकाघटाः ॥ ३,१६.३ ॥
आनकाः पणवाश्चैव गोमुखाश्चार्धचन्द्रिकाः ।
यवमध्या मुष्टिमध्या मर्द्दलाडिण्डिमा अपि ॥ ३,१६.४ ॥
झर्झराश्च बरीताश्च इङ्ग्यालिङ्ग्यप्रभेदजाः ।
उद्धकाश्चैतुहुण्डाश्च निःसाणा बर्बराः परे ॥ ३,१६.५ ॥
हुङ्कारा काकतुण्डाश्च वाद्यभेदास्तथापरे ।
दध्वनुः शक्तिसेनाभिराहताः समरोद्यमे ॥ ३,१६.६ ॥
ललितापरमेशान्या अङ्कुशास्त्रान्समुद्गता ।
संपत्करी नाम देवी चचाल सह शक्तिभिः ॥ ३,१६.७ ॥
अनेककोटिमातङ्गतुरङ्गरथपङ्क्तिभिः ।
सेविता तरुणादित्यपाटला संपदीश्वरी ॥ ३,१६.८ ॥
मत्तमुद्दण्डसंग्रामरसिकं शैलसन्निभम् ।
रणकोलाहलं नाम सारुरोह मतङ्गजम् ॥ ३,१६.९ ॥
तामन्वगा ययौ सेना महती धोरराविणी ।
लोलाभिः केतुमालाभिरुल्लिखन्ती धनाधनात् ॥ ३,१६.१० ॥
तस्याश्च संपन्नाथायाः पीनस्तनसुसंकटः ।
कण्टको घनसंनाहो रुरुचे वक्षसिस्थितः ॥ ३,१६.११ ॥
कंपमाना खड्गलता व्यरुचत्तत्करे धृता ।
कुटिला कालनाथस्य भृकुटीव भयङ्करा ॥ ३,१६.१२ ॥
उत्पातवातसंपाताच्चलिता इव पर्वताः ।
तामन्वगा ययुः कोटिसंख्याकाः कुञ्जरोत्तमाः ॥ ३,१६.१३ ॥
अथ श्रीललितादेव्या श्रीपाशायुधसंभवा ।
अतित्वरितविक्रान्तिरश्वारूढाचलत्पुरः ॥ ३,१६.१४ ॥
तया सह हयप्रायं सैन्यं हेषातरङ्गितम् ।
व्यचरत्खुरकुद्दालविदारितमहीतलम् ॥ ३,१६.१५ ॥
वनायुजाश्च कांबोजाः पारदाः सिंधुदेशजाः ।
टङ्कणाः पर्वतीयाश्च पारसीकास्तथा परे ॥ ३,१६.१६ ॥
अजानेया घट्टधरा दरदाः काल वन्दिजाः ।
वाल्मीकयावनोद्भूता गान्धर्वाश्चाथ ये हयाः ॥ ३,१६.१७ ॥
प्राग्देशजाताः कैराता प्रान्तदेशोद्भवास्तथा ।
विनीताः साधुवोढारो वेगिनः स्थिरचेतसः ॥ ३,१६.१८ ॥
स्वामिचित्तविशेषज्ञा महायुद्धसहिष्णवः ।
लक्षणैर्बहुभिर्युक्ता जितक्रोधा जितश्रमाः ॥ ३,१६.१९ ॥
पञ्चधारासु शक्षढ्या विनीताश्च प्लवान्विताः ॥ ३,१६.२० ॥
फलशुक्तिश्रिया युक्ताः श्वेतशुक्तिसमन्विताः ।
देवपद्मं देवमणिं देवस्वस्तिकमेव च ॥ ३,१६.२१ ॥
अथ स्वस्तिकशुक्तिश्च गडुरं पुष्पगण्डिकाम् ।
एतानि शुभलक्ष्माणि ज्यराज्यप्रदानि च ।
वहन्तो वातजवना वाजिनस्तां समन्वयुः ॥ ३,१६.२२ ॥
अपराजितनामानमतितेजस्विनं चलम् ।
अत्यन्तोत्तुङ्गवर्ष्माणं कविकाविलसन्मुखम् ॥ ३,१६.२३ ॥
पार्श्वद्वयेऽपि पतितस्फुरत्केसरमण्डलम् ।
स्थूलवालधिविक्षेपक्षिप्यमाणपयोधरम् ॥ ३,१६.२४ ॥
जङ्घाकाण्डसमुन्नद्धमणिकिङ्किणिभासुरम् ।
वादयन्तमिवोच्चण्डैः खुरनिष्ठुरकुट्टनैः ॥ ३,१६.२५ ॥
भूमण्डलमहावाद्यं विजयस्य समृद्धये ।
घोषमाणं प्रति मुहुः संदर्शितगतिक्रमम् ॥ ३,१६.२६ ॥
आलोलचामरव्याजाद्वहन्तं पक्षती इव ।
भाण्डैर्मनोहरैर्युक्तं घर्घरीजालमण्डितम् ॥ ३,१६.२७ ॥
एषां घोषस्य कपटाद्धुङ्कुर्वतीमि वासुरान् ।
अश्वारूढा महादेवी समारूढा हयं ययौ ॥ ३,१६.२८ ॥
चतुर्भिर्वाहुभिः पाशमङ्कुशं वेत्रमेव च ।
हयवल्गां च दधती बहुविक्रमशोभिनी ॥ ३,१६.२९ ॥
तरुणादित्यसङ्काशा ज्वलत्काञ्चीतरङ्गिणी ।
सञ्चचाल हयारूढा नर्तयन्तीव वाजिनम् ॥ ३,१६.३० ॥
अथ श्रीदण्डनाथाया निर्याणपटहध्वनिः ।
उद्दण्डसिन्धुनिस्वानश्चकार बधिरं जगत् ॥ ३,१६.३१ ॥
वज्रबाणैः कठोरैश्चभिन्दन्त्यः ककुभो दश ।
अन्युद्धतभुजाश्मानः शक्तयः काश्चिदुच्छ्रिताः ॥ ३,१६.३२ ॥
काश्चिच्छ्रीदण्डनाथायाः सेनानासीरसङ्गताः ।
खड्गं फलकमादाय पुप्लुवुश्चण्डसक्तयः ॥ ३,१६.३३ ॥
अत्यन्तसैन्यसम्बाधं वेत्रसंताडनैः शतैः ।
निवारयन्त्यो वेत्रिण्यो व्युच्छलन्ति स्मशक्तयः ॥ ३,१६.३४ ॥
अथ तुङ्गध्वजश्रेणीर्महिषाङ्का मृगाङ्किकाम् ।
सिहाङ्काश्चैव बिभ्राणाः शक्तयो व्यचलन्पुरा ॥ ३,१६.३५ ॥
ततः श्रीदण्डनाथायाः श्वेतच्छत्रं सहस्रशः ।
स्फुरत्कराः प्रचलिताः शक्तयः काश्चिदाददुः ॥ ३,१६.३६ ॥
इति श्रीब्रह्माण्डे महापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने ससेनविजययात्रा नाम षोडशोऽध्यायः