ब्रह्माण्डपुराणम्/उत्तरभागः/अध्यायः ४

विकिस्रोतः तः
← उत्तरभागः, अध्यायः ३ ब्रह्माण्डपुराणम्
अध्यायः ४
[[लेखकः :|]]
उत्तरभागः, अध्यायः ५ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४

ऋषय ऊचुः
श्रुतं सुमहदाख्यानं भवता परिकीर्त्तितम् ।
प्रजानां मनुभिः सार्द्धं देवानामृषिभिः सह ॥ ३,४.१ ॥

पितृगन्धर्वभूतानां पिशाचोरगरक्षसाम् ।
दैत्यानां दानवानां च यक्षाणामेव पक्षिणाम् ॥ ३,४.२ ॥

अत्यद्भुतानि कर्माणि विविधा धर्मनिश्चयाः ।
विचित्राश्च कथायोगा जन्म चाग्र्यमनुत्तमम् ॥ ३,४.३ ॥

तत्कथ्यमानमस्माकं भवता श्लक्ष्णया गिरा ।
मनः कर्णसुखं सौते प्रीणात्यमृतसन्निभम् ॥ ३,४.४ ॥

एवमाराध्य ते सूतं सत्कृत्य च महर्षयः ।
पप्रच्छुः सत्त्रिणः सर्वे पुनः सर्गप्रवर्त्तनम् ॥ ३,४.५ ॥

कथं सुत महाप्राज्ञ पुनः सर्गः प्रपत्स्यते ।
बन्धेषु संप्रलीनेषु गुणसाम्ये तमोमये ॥ ३,४.६ ॥

विकारेष्वविसृष्टेषु ह्यव्यक्ते चात्मनि स्थिते ।
अप्रवृत्ते ब्रह्मणा तु सहसा योज्यगैस्तदा ॥ ३,४.७ ॥

कथं प्रपत्स्यते सर्गस्तन्नः प्रब्रूहि पृच्छताम् ।
एवमुक्तस्ततः सूतस्तदासौ लोमहर्षणः ॥ ३,४.८ ॥

व्याख्यातुमुपचक्राम पुनः सर्गप्रवर्त्तनम् ।
अत्र वो वर्त्तयिष्यामि यथा सर्गः प्रपत्स्यते ॥ ३,४.९ ॥

पूर्ववत्स तु विज्ञेयः समासात्तन्निबोधत ।
दृष्टेनैवानुमेयं च तर्कं वक्ष्यामि युक्तितः ॥ ३,४.१० ॥

यस्माद्वाचो निवर्त्तन्ते त्वप्राप्य मनसा सह ।
अव्यक्त वत्परोक्षत्वाद्गहनं तद्दुरासदम् ॥ ३,४.११ ॥

विकारैः प्रतिसंसृष्टो गुणः साम्येन वर्त्तते ।
प्रधानं पुरुषाणां च साधर्म्येणैव तिष्ठति ॥ ३,४.१२ ॥

धर्माधर्मौं प्रलीयेते ह्यव्यक्ते प्राणिनां सदा ।
सत्त्वमात्रात्मको धर्मो गुणे सत्त्वे प्रतिष्ठितः ॥ ३,४.१३ ॥

तमोमात्रात्मको धर्मो गुणे तमसि तिष्ठति ।
अविभागेन तावेतौ गुणसाम्ये स्थितावुभौ ॥ ३,४.१४ ॥

सर्वं कार्यं बुद्धिपूर्वं प्रधानस्य प्रपत्स्यते ।
बुद्धिपूर्वं क्षेत्रज्ञ अधिष्ठास्यति तान्गुणान् ॥ ३,४.१५ ॥

एवं तानभिमानेन प्रपत्स्यति पुनस्तदा ।
यदा प्रवर्त्तितव्यं तु क्षेत्रक्षेत्रज्ञयोर्द्वयोः ॥ ३,४.१६ ॥

भोज्यभोक्तृत्वसंबन्धाः प्रपत्स्यन्ते च तावुभौ ।
तस्मादक्षरमव्यक्तं साम्ये स्थित्वा गुणात्मकम् ॥ ३,४.१७ ॥

क्षेत्रज्ञाधिष्ठितं तत्र वैपम्यं भजते तु तत् ।
ततः प्रपत्स्यते व्यक्तं क्षेत्रक्षेत्रज्ञयोर्द्वयोः ॥ ३,४.१८ ॥

क्षेत्रज्ञाधिष्ठितं सत्त्वं विकारं जनयिष्यति ।
महदाद्यं विशेषान्तं चतुर्विंशगुणात्मकम् ॥ ३,४.१९ ॥

क्षेत्रज्ञस्य प्रधानस्य पुरुषस्य प्रवर्त्स्यतः ।
आदिदेवः प्रधानस्यानुग्रहाय प्रजक्षते ॥ ३,४.२० ॥

अनाद्यौ वरमुत्पादौ उभौ सूक्ष्मौ तु तौ स्मृतौ ।
अनादिसंयोगयुतौ सर्वं क्षेत्रज्ञमेव च ॥ ३,४.२१ ॥

अबुद्धिपूर्वकं युक्तमाशक्तौ तु वरौ तदा ।
अप्रत्ययममोघं च स्थितावुदकमत्स्यवत् ॥ ३,४.२२ ॥

प्रवृत्तपूर्वौं तौ पूर्वं पुनः सर्वं प्रपत्स्यते ।
अज्ञा गुणैः प्रवर्त्तन्ते रजःसत्त्वतमोऽभिधैः ॥ ३,४.२३ ॥

प्रवृत्तिकाले रजसाभिपन्नो महत्त्वभूतादिविशेषतां च ।
विशेषतां चेन्द्रियतां च याति गुणावसानौषधिभिर्मनुष्यः ॥ ३,४.२४ ॥

सत्याभिध्यायिनस्तस्य ध्यायिनः सन्निमित्तकम् ।
रजः सत्त्वतमोव्यक्ता विधर्माणः परस्परम् ॥ ३,४.२५ ॥

आद्यन्तं वै प्रवत्स्यन्ते क्षेत्रमज्ञाम्वु सर्वशः ।
संसिद्धकार्यकरणा उत्पद्यन्तेऽभिमानिनः ॥ ३,४.२६ ॥

सर्वे सत्त्वाः प्रपद्यन्ते ह्यव्यक्तात्पूर्वमेव च ।
प्राक्सृतौ ये त्वसुवहाः साधकाश्चाप्यसाधकाः ॥ ३,४.२७ ॥

असंशान्तास्तु ते सर्वे स्थानप्रकरणैः सह ।
कार्याणि प्रतिपत्स्यन्ते उत्पत्स्यन्ते पुनः पुनः ॥ ३,४.२८ ॥

गुणमात्रात्मकावेव धर्माधर्मौं परस्परम् ।
आरप्संते हि चान्योन्यं वरेणानुग्रहेण वा ॥ ३,४.२९ ॥

शर्वस्तुल्यप्रसृष्ट्यर्थ सर्गादौ याति विक्रियाम् ।
गुणास्तं प्रतिधीयन्ते तस्मात्तत्तस्य रोचते ॥ ३,४.३० ॥

गुणास्ते यानि कर्माणि प्राक्सृष्ट्यां प्रतिपेदिरे ।
तान्येव प्रतिपद्यन्ते सृज्यमानाः पुनः पुनः ॥ ३,४.३१ ॥

हिंस्राहिंस्रे मृदुकूरे धर्माधर्मावृतानृते ।
तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचते ॥ ३,४.३२ ॥

महाभूतेषु नानात्वमिन्द्रियार्थेषु मूर्त्तिषु ।
विप्रयोगश्च भूतानां गुणेभ्यः संप्रवर्त्तते ॥ ३,४.३३ ॥

इत्येष वो मया ख्यातः पुनः सर्गः समासतः ।
समासादेव वक्ष्यामि ब्रह्मणोऽथ समुद्भवम् ॥ ३,४.३४ ॥

अव्यक्तात्कारणात्तस्मान्नित्यात्सदसदात्मकात् ।
प्रधानपुरुषाभ्यां तु जायते च महेश्वरः ॥ ३,४.३५ ॥

स पुनः संभावयिता जायते ब्रह्मसंज्ञितः ।
सृजते स पुनर्लोकानभिमान गुणात्मकान् ॥ ३,४.३६ ॥

अहङ्कारस्तु महतस्तस्माद्भूतानि चात्मनः ।
युगपत्संप्रवर्त्तन्ते भूतान्येवेन्द्रियाणि च ॥ ३,४.३७ ॥

भूतभेदाश्च भूतेभ्य इति सर्गः प्रवर्त्तते ।
विस्तरावयवस्तेषां यथाप्रज्ञं यथाश्रुतम् ।
कीर्त्त्यतो वो यथापूर्वं तथैवाप्युपधार्यताम् ॥ ३,४.३८ ॥

एतच्छ्रुत्वा नैमिषेया स्तदानीं लोकोत्पत्तिं सुस्थितिं चाप्ययं च ।
तस्मिन्सत्रेऽवभृथं प्राप्य शुद्धाः पुण्यं लोकमृषयः प्राप्नुवन्ति ॥ ३,४.३९ ॥

यथा यूयं विधिना देवातादीनिष्ट्वा चैवावभृथं प्राप्य शुद्धाः ।
त्यक्त्वा देहानायुषोंऽते कृतार्थाः पुण्यं लोकं प्राप्य मोदध्वमेवम् ॥ ३,४.४० ॥

एते ते नैमिषेया वै दृष्ट्वा स्पृष्ट्वा च वै तदा ।
जग्मुश्चावभृथस्नाताः स्वर्गं सर्वे तु सत्रिणः ॥ ३,४.४१ ॥

विप्रास्तथा यूयमपि इष्टा बहुविधैर्मखैः ।
आयुषोंऽते ततः स्वर्गं गन्तारः स्थ द्विजोत्तमाः ॥ ३,४.४२ ॥

प्रक्रिया प्रथमः पादः कथायास्तु परिग्रहः ।
अनुषङ्ग उपोद्धात उपसंहार एव च ॥ ३,४.४३ ॥

एवमेव चतुःपादं पुराणं लोकसम्मतम् ।
उवाच भागवान्सक्षाद्वायुलोकहिते रतः ॥ ३,४.४४ ॥

नैमिषे सत्रमा साद्य मुनिभ्यो मुनिसत्तम ।
तत्प्रसादं च संसिद्धं भूतोत्पत्तिलयान्वितम् ॥ ३,४.४५ ॥

प्राधानिकीमिमां सृष्टिं तथैवेश्वरकारिताम् ।
सम्यग्विदित्वा मेधावी न मोहमधिगच्छति ॥ ३,४.४६ ॥

इदं यो ब्राह्मणो विद्वानितिहासं पुरातनम् ।
शृणुयाच्छ्रावयेद्वापि तथाध्यापयतेऽपि च ॥ ३,४.४७ ॥

स्थानेषु स महेन्द्रस्य मोदते शाश्वतीः समाः ।
ब्रह्मसायुज्यगो भूत्वा ब्रह्मणा सह मोदते ॥ ३,४.४८ ॥

तेषां कीर्तिमतां कीर्तिं प्रजेशानां महात्मनाम् ।
प्रथयन्पृथिवीशानां ब्रह्मभूयाय गच्छति ॥ ३,४.४९ ॥

धन्यं यशस्यमायुष्यं पुण्यं वेदैश्च संमितम् ।
कृष्णद्वैपायनेनोक्तं पुराण ब्रह्मवादिना ॥ ३,४.५० ॥

मन्वन्तरेश्वराणां च यः कीर्तिं प्रथयेदिमाम् ।
देवतानामृषीणां च भूरिद्रविमतेजसाम् ॥ ३,४.५१ ॥

स सर्वैर्मुच्यते पापैः पुण्यं च महदाप्नुयात् ।
यश्चेदं श्रावयेद्विद्वान्सदा पर्वणि पर्वणि ॥ ३,४.५२ ॥

धूतपाप्मा जितस्वर्गो ब्रह्मभूयाय कल्पते ।
यश्चेदं श्रावयेच्छ्राद्धे ब्राह्मणान् पादमन्ततः ॥ ३,४.५३ ॥

अक्षेयं सर्वकामीयं पितॄंस्तच्छोपतिष्ठते ।
यस्मात्पुरा ह्यणन्तीदं पुराणं तेन चोच्यते ॥ ३,४.५४ ॥

निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते ।
तथैव त्रिषु वर्णेषु ये मनुष्या अधीयते ॥ ३,४.५५ ॥

इतिहासमिमं श्रुत्वा धर्माय विदधे मतिम् ।
यावन्त्यस्य शरीरेषु रोमकूपानि सर्वशः ॥ ३,४.५६ ॥

तावत्कोटिसहस्राणि वर्षाणि दिवि मोदते ।
ब्रह्मसायुज्यगो भूत्वा दैवतैः सह मोदते ॥ ३,४.५७ ॥

सर्वपापहरं पुण्यं पवित्रं च यशस्वि च ।
ब्रह्मा ददौ शास्त्रमिदं पुराणं मातरिश्वने ॥ ३,४.५८ ॥

तस्माच्चोशनसा प्राप्तं तस्माच्चापि बृहस्पतिः ।
बृहस्पतिस्तु प्रोवाच सवित्रे तदनन्तरम् ॥ ३,४.५९ ॥

सविता मृत्यवे प्राह मृत्युश्चेन्द्राय वै पुनः ।
इन्द्रश्चापि वसिष्ठाय सोऽपि सारस्वताय च ॥ ३,४.६० ॥

सारस्वतस्त्रिधाम्नेऽथ त्रिधामा च शरद्वते ।
शरद्वांस्तु त्रिविष्टाय सोंऽतरिक्षाय दत्तवान् ॥ ३,४.६१ ॥

चर्षिणे चान्तरिक्षो वै सोऽपि त्रय्यारुणाय च ।
त्रय्यारुणाद्धनञ्जयः स वै प्रादात्कृतञ्जये ॥ ३,४.६२ ॥

कृतञ्जयात्तृणञ्जयो भरद्वाजाय सोऽप्यथ ।
गौतमाय भरद्वाजः सोऽपि निर्य्यन्तरे पुनः ॥ ३,४.६३ ॥

निर्य्यन्तरस्तु प्रोवाच तथा वाजश्रवाय वै ।
स ददौ सोमशुष्माय स चादात्तृणबिन्दवे ॥ ३,४.६४ ॥

तृणबिन्दुस्तु दक्षाय दक्षः प्रोवाच शक्तये ।
शक्तेः पराशरश्चापि गर्भस्थः श्रुतवानिदम् ॥ ३,४.६५ ॥

पराशराज्जातुकर्ण्यस्तस्माद्द्वैपायनः प्रभुः ।
द्वैपायना त्पुनश्चापि मया प्राप्तं द्विजोत्तम ॥ ३,४.६६ ॥

मया चैतत्पुनः प्रोक्तं पुत्रायामितबुद्धये ।
इत्येव वाक्यं ब्रह्मादिगुरुणां समुदात्दृतम् ॥ ३,४.६७ ॥

नमस्कार्याश्च गुरवः प्रयत्नेन मनीषिभिः ।
धन्यं यशस्यमायुष्यं पुण्यं सर्वार्थसाधकम् ॥ ३,४.६८ ॥

पापघ्नं नियमेनेदं श्रोतव्यं ब्राह्मणैः सदा ।
नाशुचौ नापि पापाय नाप्यसंवत्सरोषिते ॥ ३,४.६९ ॥

नाश्रद्दधानेऽविदुषे नापुत्राय कथञ्चन ।
नाहिताय प्रदातव्यं पवित्रमिदमुत्तमम् ॥ ३,४.७० ॥

अव्यक्तं वै यस्य योनिं वदन्ति व्यक्तं देहं कालमेतं गतिं च ।
वह्निर्वक्त्रं चन्द्रसूर्यौं च नेत्रेदिशः श्रोत्रे घ्राणमाहुश्च वायुम् ॥ ३,४.७१ ॥

वाचो वेदा अन्तरिक्षं शरीरं क्षितिः पादास्तारका रोमकूपाः ।
सर्वाणि द्यौर्मस्तकानि त्वथो वै विद्याश्चैवोपनिषद्यस्य पुच्छम् ॥ ३,४.७२ ॥

तं देवदेवं जननं जनानां यज्ञात्मकं सत्यलोकप्रतिष्ठम् ।
वरं वराणां वरदं महेश्वरं ब्रह्माणमादिं प्रयतो नमस्ये ॥ ३,४.७३ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते द्वादशसाहर्स्यां संहितायां उत्तरभागे चतुर्थं उपसंहारपादे ब्रह्माण्डावर्त्तं नाम चतुर्थोऽध्यायः