ऋग्वेदः सूक्तं ४.४५

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ४.४५ इत्यस्मात् पुनर्निर्दिष्टम्)
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ४.४४ ऋग्वेदः - मण्डल ४
सूक्तं ४.४५
वामदेवो गौतमः
सूक्तं ४.४६ →
दे. अश्विनौ। जगती, ७ त्रिष्टुप्

एष स्य भानुरुदियर्ति युज्यते रथः परिज्मा दिवो अस्य सानवि ।
पृक्षासो अस्मिन्मिथुना अधि त्रयो दृतिस्तुरीयो मधुनो वि रप्शते ॥१॥
उद्वां पृक्षासो मधुमन्त ईरते रथा अश्वास उषसो व्युष्टिषु ।
अपोर्णुवन्तस्तम आ परीवृतं स्वर्ण शुक्रं तन्वन्त आ रजः ॥२॥
मध्वः पिबतं मधुपेभिरासभिरुत प्रियं मधुने युञ्जाथां रथम् ।
आ वर्तनिं मधुना जिन्वथस्पथो दृतिं वहेथे मधुमन्तमश्विना ॥३॥
हंसासो ये वां मधुमन्तो अस्रिधो हिरण्यपर्णा उहुव उषर्बुधः ।
उदप्रुतो मन्दिनो मन्दिनिस्पृशो मध्वो न मक्षः सवनानि गच्छथः ॥४॥
स्वध्वरासो मधुमन्तो अग्नय उस्रा जरन्ते प्रति वस्तोरश्विना ।
यन्निक्तहस्तस्तरणिर्विचक्षणः सोमं सुषाव मधुमन्तमद्रिभिः ॥५॥
आकेनिपासो अहभिर्दविध्वतः स्वर्ण शुक्रं तन्वन्त आ रजः ।
सूरश्चिदश्वान्युयुजान ईयते विश्वाँ अनु स्वधया चेतथस्पथः ॥६॥
प्र वामवोचमश्विना धियंधा रथः स्वश्वो अजरो यो अस्ति ।
येन सद्यः परि रजांसि याथो हविष्मन्तं तरणिं भोजमच्छ ॥७॥

सायणभाष्यम्

‘एष स्य भानुः' इति सप्तर्चं त्रयोदशं सूक्तम् । आदितः षट् जगत्यः सप्तमी त्रिष्टुप् । मण्डलद्रष्टा वामदेव ऋषिः । अश्विनौ देवता । एष स्य त्रिष्टुबन्तम् ' इति ह्यनुक्रान्तम् । प्रातरनुवाकाश्विनशस्त्रयोर्जागते छन्दसीदं शस्यम् । तथा च सूत्रितम्- अबोध्यग्निर्ज्म एष स्य भानुः' ( आश्व. श्रौ. ४. १५) इति ॥


ए॒ष स्य भा॒नुरुदि॑यर्ति यु॒ज्यते॒ रथः॒ परि॑ज्मा दि॒वो अ॒स्य सान॑वि ।

पृ॒क्षासो॑ अस्मिन्मिथु॒ना अधि॒ त्रयो॒ दृति॑स्तु॒रीयो॒ मधु॑नो॒ वि र॑प्शते ॥१

ए॒षः । स्यः । भा॒नुः । उत् । इ॒य॒र्ति॒ । यु॒ज्यते॑ । रथः॑ । परि॑ऽज्मा । दि॒वः । अ॒स्य । सान॑वि ।

पृ॒क्षासः॑ । अ॒स्मि॒न् । मि॒थु॒नाः । अधि॑ । त्रयः॑ । दृतिः॑ । तु॒रीयः॑ । मधु॑नः । वि । र॒प्श॒ते॒ ॥१

एषः । स्यः । भानुः । उत् । इयर्ति । युज्यते । रथः । परिऽज्मा । दिवः । अस्य । सानवि ।

पृक्षासः । अस्मिन् । मिथुनाः । अधि । त्रयः । दृतिः । तुरीयः । मधुनः । वि । रप्शते ॥१

“एषः पुरतो दृश्यमानः "स्यः सः "भानुः दीप्तिमानादित्यः "उदियर्ति ऊर्ध्वं गच्छति । पुरस्तात् “रथः च युवयोः संबन्धी "परिज्मा परितो गन्ता "अस्य "दिवः द्योतमानस्यादित्यस्य "सानविः सानौ समुच्छ्रितप्रदेशे उदियर्तीति विरप्शते इति वा संबन्धनीयम् । "अस्मिन् रथे “अधि उपरिभागे “मिथुनाः मिथुनीभूताः “त्रयः त्रिविधाः “पृक्षासः अन्नानि । त्रेधा विहितं चान्नम् । इदमन्नमशनं पानं खादश्च ' इति हि श्रुतम् । त्रिष्वपि पदार्थेषु मिथुनशब्दः तैत्तिरीयेषु दृश्यते-- माता पिता पुत्रस्तदेव तन्मिथुनम्' इति । "दृतिस्तुरीयः । रसद्रव्याधारः पदार्थश्चर्ममयो दृतिरित्युच्यते । "मधुनः सोमरसस्य संबन्धी मधुपूर्णश्चतुर्थः “वि “रप्शते विविधं राजते ॥


उद्वां॑ पृ॒क्षासो॒ मधु॑मंत ईरते॒ रथा॒ अश्वा॑स उ॒षसो॒ व्यु॑ष्टिषु ।

अ॒पो॒र्णु॒वंत॒स्तम॒ आ परी॑वृतं॒ स्व१॒॑र्ण शु॒क्रं त॒न्वंत॒ आ रजः॑ ॥२

उत् । वा॒म् । पृ॒क्षासः॑ । मधु॑ऽमन्तः । ई॒र॒ते॒ । रथाः॑ । अश्वा॑सः । उ॒षसः॑ । विऽउ॑ष्टिषु ।

अ॒प॒ऽऊ॒र्णु॒वन्तः॑ । तमः॑ । आ । परि॑ऽवृतम् । स्वः॑ । न । शु॒क्रम् । त॒न्वन्तः॑ । आ । रजः॑ ॥२

उत् । वाम् । पृक्षासः । मधुऽमन्तः । ईरते । रथाः । अश्वासः । उषसः । विऽउष्टिषु ।

अपऽऊर्णुवन्तः । तमः । आ । परिऽवृतम् । स्वः । न । शुक्रम् । तन्वन्तः । आ । रजः ॥२

"पृक्षासः पृक्षास्त्रिविधान्नवन्तः "मधुमन्तः सोमरसोपेताः "अश्वासः अश्वयुक्ताः “वां युवयोः “रथाः । यद्वा । मधुमन्तः पृक्षा रथा अश्वासोऽश्वाः “उषसो “व्युष्टिषु व्युच्छनेषु सत्सु "उत् "ईरते उन्मुखं गच्छन्ति । किं कुर्वन्तः । "परीवृतं परितो व्याप्तं “तमः "आ सर्वतः "अपोर्णुवन्तः अपाकुर्वन्तः “स्वर्न आदित्य इव “शुक्रं दीप्तं "रजः तेजश्च “तन्वन्तः । आकारश्चार्थे । यद्वा । रजोऽन्तरिक्षं शुक्रं दीप्तं तन्वन्तः ॥


मध्वः॑ पिबतं मधु॒पेभि॑रा॒सभि॑रु॒त प्रि॒यं मधु॑ने युंजाथां॒ रथं॑ ।

आ व॑र्त॒निं मधु॑ना जिन्वथस्प॒थो दृतिं॑ वहेथे॒ मधु॑मंतमश्विना ॥३

मध्वः॑ । पि॒ब॒त॒म् । म॒धु॒ऽपेभिः॑ । आ॒सऽभिः॑ । उ॒त । प्रि॒यम् । मधु॑ने । यु॒ञ्जा॒था॒म् । रथ॑म् ।

आ । व॒र्त॒निम् । मधु॑ना । जि॒न्व॒थः॒ । प॒थः । दृति॑म् । व॒हे॒थे॒ इति॑ । मधु॑ऽमन्तम् । अ॒श्वि॒ना॒ ॥३

मध्वः । पिबतम् । मधुऽपेभिः । आसऽभिः । उत । प्रियम् । मधुने । युञ्जाथाम् । रथम् ।

आ । वर्तनिम् । मधुना । जिन्वथः । पथः । दृतिम् । वहेथे इति । मधुऽमन्तम् । अश्विना ॥३

“मध्वः मधुरं सोमरसं “"मधुपेभिः सोमपानार्हैः “आसभिः आस्यैः "पिबतम् । "उत अपि च “प्रियं "रथं "मधुने मधुलाभाय "युञ्जाथाम् अश्वैर्युक्तं कुरुतम् । "वर्तनिं यजमानगृहम् "आ गच्छतमिति शेषः । "पथः गमनमार्गान् "मधुना “जिन्वथः प्रीणयतम् । यद्वैकं वाक्यम् । पथो वर्तनिमाकाशं जिन्वथः । “दृतिं "मधुमन्तं हे "अश्विना “वहेथे धारयथः ॥


हं॒सासो॒ ये वां॒ मधु॑मंतो अ॒स्रिधो॒ हिर॑ण्यपर्णा उ॒हुव॑ उष॒र्बुधः॑ ।

उ॒द॒प्रुतो॑ मं॒दिनो॑ मंदिनि॒स्पृशो॒ मध्वो॒ न मक्षः॒ सव॑नानि गच्छथः ॥४

हं॒सासः॑ । ये । वा॒म् । मधु॑ऽमन्तः । अ॒स्रिधः॑ । हिर॑ण्यऽपर्णाः । उ॒हुवः॑ । उ॒षः॒ऽबुधः॑ ।

उ॒द॒ऽप्रुतः॑ । म॒न्दिनः॑ । म॒न्दि॒ऽनि॒स्पृशः॑ । मध्वः॑ । न । मक्षः॑ । सव॑नानि । ग॒च्छ॒थः॒ ॥४

हंसासः । ये । वाम् । मधुऽमन्तः । अस्रिधः । हिरण्यऽपर्णाः । उहुवः । उषःऽबुधः ।

उदऽप्रुतः । मन्दिनः । मन्दिऽनिस्पृशः । मध्वः । न । मक्षः । सवनानि । गच्छथः ॥४

"हंसासः अध्वनि शीघ्रं गन्तारः "मधुमन्तः माधुर्योपेताः "अस्रिधः अद्रोग्धारः “हिरण्यपर्णाः हितरमणीयपर्णाः “उहुवः वोढारः "उषर्बुधः उषसि बुध्यमानाः “उदप्रुतः उदकस्य प्लावयितारः “मन्दिनः हर्षयितारः “मन्दिनिस्पृशः मन्दिनं सोमं स्पृशन्तः । इत्थंलक्षणा: अश्वा “ये सन्ति तैरश्वैः “मध्वो “न मध्विव "मक्षः मक्षिकाः "सवनानि अस्मदीयानि गच्छथः ॥


स्व॒ध्व॒रासो॒ मधु॑मंतो अ॒ग्नय॑ उ॒स्रा ज॑रंते॒ प्रति॒ वस्तो॑र॒श्विना॑ ।

यन्नि॒क्तह॑स्तस्त॒रणि॑र्विचक्ष॒णः सोमं॑ सु॒षाव॒ मधु॑मंत॒मद्रि॑भिः ॥५

सु॒ऽअ॒ध्व॒रासः॑ । मधु॑ऽमन्तः । अ॒ग्नयः॑ । उ॒स्रा । ज॒र॒न्ते॒ । प्रति॑ । वस्तोः॑ । अ॒श्विना॑ ।

यत् । नि॒क्तऽह॑स्तः । त॒रणिः॑ । वि॒ऽच॒क्ष॒णः । सोम॑म् । सु॒साव॑ । मधु॑ऽमन्तम् । अद्रि॑ऽभिः ॥५

सुऽअध्वरासः । मधुऽमन्तः । अग्नयः । उस्रा । जरन्ते । प्रति । वस्तोः । अश्विना ।

यत् । निक्तऽहस्तः । तरणिः । विऽचक्षणः । सोमम् । सुसाव । मधुऽमन्तम् । अद्रिऽभिः ॥५

“स्वध्वरासः शोभनयागसाधनाः "मधुमन्तः होतव्यसोमवन्तः "अग्नयः गार्हपत्यादयः "उस्रा सह निवसन्तावश्विनौ "प्रति “वस्तोः अन्वहमुषःकाले "जरन्ते स्तुवन्ति । "यत् यदा "निक्तहस्तः समन्त्रेणोदकेन शोधितहस्तः “तरणिः कर्मणस्तारयिता "विचक्षणः विविधं द्रष्टा अध्वर्युः "सोमं "मधुमन्तम् "अद्रिभिः ग्रावभिः "सुषाव अभिषुतवान् । तदा तेऽग्नयः स्तुवन्ति तस्मादागच्छतमित्यर्थः ।


आ॒के॒नि॒पासो॒ अह॑भि॒र्दवि॑ध्वतः॒ स्व१॒॑र्ण शु॒क्रं त॒न्वंत॒ आ रजः॑ ।

सूर॑श्चि॒दश्वा॑न्युयुजा॒न ई॑यते॒ विश्वाँ॒ अनु॑ स्व॒धया॑ चेतथस्प॒थः ॥६

आ॒के॒ऽनि॒पासः॑ । अह॑ऽभिः । दवि॑ध्वतः । स्वः॑ । न । शु॒क्रम् । त॒न्वन्तः॑ । आ । रजः॑ ।

सूरः॑ । चि॒त् । अश्वा॑न् । यु॒यु॒जा॒नः । ई॒य॒ते॒ । विश्वा॑न् । अनु॑ । स्व॒धया॑ । चे॒त॒थः॒ । प॒थः ॥६

आकेऽनिपासः । अहऽभिः । दविध्वतः । स्वः । न । शुक्रम् । तन्वन्तः । आ । रजः ।

सूरः । चित् । अश्वान् । युयुजानः । ईयते । विश्वान् । अनु । स्वधया । चेतथः । पथः ॥६

“आकेनिपासः । आकेऽन्तिके निपतन्तीत्याकेनिपा रश्मयः । ते च “अहभिः अहोभिः “दविध्वतः कम्पयन्तो ध्वंसयन्तः वा तमांसि। "स्वर्न आदित्य इव "शुक्रं दीप्तं “रजः “आ “तन्वन्तः भवन्त्यश्विनोरश्वाः "सूरश्चित् सूर्यश्च "अश्वान्युयुजानः योजयन् “ईयते गच्छति । हे अश्विनौ युवां "विश्वान् "पथः आगमनमार्गाननुक्रमेण 'स्वधया अन्नेन सोमलक्षणेन "चेतथः.चेतयथः प्रज्ञापयथः ॥


प्र वा॑मवोचमश्विना धियं॒धा रथः॒ स्वश्वो॑ अ॒जरो॒ यो अस्ति॑ ।

येन॑ स॒द्यः परि॒ रजां॑सि या॒थो ह॒विष्मं॑तं त॒रणिं॑ भो॒जमच्छ॑ ॥७

प्र । वा॒म् । अ॒वो॒च॒म् । अ॒श्वि॒ना॒ । धि॒य॒म्ऽधाः । रथः॑ । सु॒ऽअश्वः॑ । अ॒जरः॑ । यः । अस्ति॑ ।

येन॑ । स॒द्यः । परि॑ । रजां॑सि । या॒थः । ह॒विष्म॑न्तम् । त॒रणि॑म् । भो॒जम् । अच्छ॑ ॥७

प्र । वाम् । अवोचम् । अश्विना । धियम्ऽधाः । रथः । सुऽअश्वः । अजरः । यः । अस्ति ।

येन । सद्यः । परि । रजांसि । याथः । हविष्मन्तम् । तरणिम् । भोजम् । अच्छ ॥७

“धियंधाः कर्मणां धारकोऽहम् हे "अश्विना “वां “प्र “अवोचं प्रब्रवीमि स्तौमि । "स्वश्व: “अजरः अजीर्णो नित्यनूतनोऽजरयिता वा "रथः "यः अस्ति । "येन रथेन "सद्यः तदानीमेव “रजांसि लोकान् "परि "याथः । तेन रथेन "हविष्मन्तं सोमादिहविर्युक्तं "तरणिं तारकं शीघ्रगामिनं “भोजं भोजयितारमस्मद्यागम् "अच्छ प्राप्तुम्। आगच्छतमिति शेषः ॥ ॥ २१ ॥ ॥ ४ ॥

मण्डल ४

सूक्तं ४.१

सूक्तं ४.२

सूक्तं ४.३

सूक्तं ४.४

सूक्तं ४.५

सूक्तं ४.६

सूक्तं ४.७

सूक्तं ४.८

सूक्तं ४.९

सूक्तं ४.१०

सूक्तं ४.११

सूक्तं ४.१२

सूक्तं ४.१३

सूक्तं ४.१४

सूक्तं ४.१५

सूक्तं ४.१६

सूक्तं ४.१७

सूक्तं ४.१८

सूक्तं ४.१९

सूक्तं ४.२०

सूक्तं ४.२१

सूक्तं ४.२२

सूक्तं ४.२३

सूक्तं ४.२४

सूक्तं ४.२५

सूक्तं ४.२६

सूक्तं ४.२७

सूक्तं ४.२८

सूक्तं ४.२९

सूक्तं ४.३०

सूक्तं ४.३१

सूक्तं ४.३२

सूक्तं ४.३३

सूक्तं ४.३४

सूक्तं ४.३५

सूक्तं ४.३६

सूक्तं ४.३७

सूक्तं ४.३८

सूक्तं ४.३९

सूक्तं ४.४०

सूक्तं ४.४१

सूक्तं ४.४२

सूक्तं ४.४३

सूक्तं ४.४४

सूक्तं ४.४५

सूक्तं ४.४६

सूक्तं ४.४७

सूक्तं ४.४८

सूक्तं ४.४९

सूक्तं ४.५०

सूक्तं ४.५१

सूक्तं ४.५२

सूक्तं ४.५३

सूक्तं ४.५४

सूक्तं ४.५५

सूक्तं ४.५६

सूक्तं ४.५७

सूक्तं ४.५८



"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.४५&oldid=209125" इत्यस्माद् प्रतिप्राप्तम्