ऋग्वेदः सूक्तं ४.३७

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ४.३७ इत्यस्मात् पुनर्निर्दिष्टम्)
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ४.३६ ऋग्वेदः - मण्डल ४
सूक्तं ४.३७
वामदेवो गौतमः।
सूक्तं ४.३८ →
दे. ऋभवः। त्रिष्टुप्, ५-८ अनुष्टुप् ।


उप नो वाजा अध्वरमृभुक्षा देवा यात पथिभिर्देवयानैः ।
यथा यज्ञं मनुषो विक्ष्वासु दधिध्वे रण्वाः सुदिनेष्वह्नाम् ॥१॥
ते वो हृदे मनसे सन्तु यज्ञा जुष्टासो अद्य घृतनिर्णिजो गुः ।
प्र वः सुतासो हरयन्त पूर्णाः क्रत्वे दक्षाय हर्षयन्त पीताः ॥२॥
त्र्युदायं देवहितं यथा व स्तोमो वाजा ऋभुक्षणो ददे वः ।
जुह्वे मनुष्वदुपरासु विक्षु युष्मे सचा बृहद्दिवेषु सोमम् ॥३॥
पीवोअश्वाः शुचद्रथा हि भूतायःशिप्रा वाजिनः सुनिष्काः ।
इन्द्रस्य सूनो शवसो नपातोऽनु वश्चेत्यग्रियं मदाय ॥४॥
ऋभुमृभुक्षणो रयिं वाजे वाजिन्तमं युजम् ।
इन्द्रस्वन्तं हवामहे सदासातममश्विनम् ॥५॥
सेदृभवो यमवथ यूयमिन्द्रश्च मर्त्यम् ।
स धीभिरस्तु सनिता मेधसाता सो अर्वता ॥६॥
वि नो वाजा ऋभुक्षणः पथश्चितन यष्टवे ।
अस्मभ्यं सूरय स्तुता विश्वा आशास्तरीषणि ॥७॥
तं नो वाजा ऋभुक्षण इन्द्र नासत्या रयिम् ।
समश्वं चर्षणिभ्य आ पुरु शस्त मघत्तये ॥८॥


सायणभाष्यम्

‘उप नो वाजाः' इत्यष्टर्चं पञ्चमं सूक्तं वामदेवस्यार्षमार्भवं त्रैष्टुभम्। पञ्चम्याद्याश्चतस्रोऽनुष्टुभः । तथा चानुक्रान्तम्- उप नोऽष्टौ चतुरनुष्टुबन्तम्' इति । व्यूढे दशरात्रे षष्ठेऽहनि वैश्वदेवशस्त्रे आद्याः चतस्रः शस्याः । ‘ उप नो वाजा इति त्रयोदशार्भवं चतस्रश्च' (आश्व. श्रौ. ८. ८) इति हि सूत्रितम् ॥


उप॑ नो वाजा अध्व॒रमृ॑भुक्षा॒ देवा॑ या॒त प॒थिभि॑र्देव॒यानै॑ः ।

यथा॑ य॒ज्ञं मनु॑षो वि॒क्ष्वा॒३॒॑सु द॑धि॒ध्वे र॑ण्वाः सु॒दिने॒ष्वह्ना॑म् ॥१

उप॑ । नः॒ । वा॒जाः॒ । अ॒ध्व॒रम् । ऋ॒भु॒क्षाः॒ । देवाः॑ । या॒त । प॒थिऽभिः॑ । दे॒व॒ऽयानैः॑ ।

यथा॑ । य॒ज्ञम् । मनु॑षः । वि॒क्षु । आ॒सु । द॒धि॒ध्वे । र॒ण्वाः॒ । सु॒ऽदिने॑षु । अह्ना॑म् ॥१

उप । नः । वाजाः । अध्वरम् । ऋभुक्षाः । देवाः । यात । पथिऽभिः । देवऽयानैः ।

यथा । यज्ञम् । मनुषः । विक्षु । आसु । दधिध्वे । रण्वाः । सुऽदिनेषु । अह्नाम् ॥१

हे “वाजाः' हे “ऋभुक्षाः ऋभवो हे “देवाः “नः “अध्वरं यागम् “उप “यात उपगच्छत । “देवयानैः देवैर्गन्तव्यैः “पथिभिः मार्गैः । “यथा येन प्रकारेण “मनुषः मनोः संबन्धिनीषु “आसु “विक्षु प्रजासु यजमानेषु मध्ये हे “रण्वाः रमणीया ऋभवः "अह्नां “सुदिनेषु सुदिनत्वनिमित्तेषु “यज्ञम् अस्मदीयं “दधिध्वे धारयथ । यथा येन प्रकारेण यज्ञमागत्य सुदिनत्वं कुरुथ तथा यज्ञमायातेति ॥


ते वो॑ हृ॒दे मन॑से सन्तु य॒ज्ञा जुष्टा॑सो अ॒द्य घृ॒तनि॑र्णिजो गुः ।

प्र व॑ः सु॒तासो॑ हरयन्त पू॒र्णाः क्रत्वे॒ दक्षा॑य हर्षयन्त पी॒ताः ॥२

ते । वः॒ । हृ॒दे । मन॑से । स॒न्तु॒ । य॒ज्ञाः । जुष्टा॑सः । अ॒द्य । घृ॒तऽनि॑र्निजः । गुः॒ ।

प्र । वः॒ । सु॒तासः॑ । ह॒र॒य॒न्त॒ । पू॒र्णाः । क्रत्वे॑ । दक्षा॑य । ह॒र्ष॒य॒न्त॒ । पी॒ताः ॥२

ते । वः । हृदे । मनसे । सन्तु । यज्ञाः । जुष्टासः । अद्य । घृतऽनिर्निजः । गुः ।

प्र । वः । सुतासः । हरयन्त । पूर्णाः । क्रत्वे । दक्षाय । हर्षयन्त । पीताः ॥२

“अद्य अस्मिन् यागदिने “ते एते “यज्ञाः यागसाधनाः सोमाः "वो “हृदे युष्मद्धृदयाय “मनसे तत्प्रीतये “सन्तु भवन्तु । अद्यास्मिन् दिने “जुष्टासः पर्याप्ताः सोमाः “घृतनिर्णिजः मिश्रणद्रव्येण दीप्तरूपाः “गुः गच्छन्तु युष्मद्धृदयम् । “सुतासः अभिषुताः सोमाः चमसेषु “पूर्णाः “वः युष्मदर्थं "प्र “हरयन्त प्रह्रियन्ते । यद्वा । हर्यंतेः कान्तिकर्मण इदं रूपम् । प्रकर्षेण वः युष्मान् कामयन्ते । “क्रत्वे क्रतवे कर्मणे “दक्षाय उत्साहाय “पीताः "हर्षयन्त हर्षयन्तु ॥


त्र्यु॒दा॒यं दे॒वहि॑तं॒ यथा॑ व॒ः स्तोमो॑ वाजा ऋभुक्षणो द॒दे व॑ः ।

जु॒ह्वे म॑नु॒ष्वदुप॑रासु वि॒क्षु यु॒ष्मे सचा॑ बृ॒हद्दि॑वेषु॒ सोम॑म् ॥३

त्रि॒ऽउ॒दा॒यम् । दे॒वऽहि॑तम् । यथा॑ । वः॒ । स्तोमः॑ । वा॒जाः॒ । ऋ॒भु॒क्ष॒णः॒ । द॒दे । वः॒ ।

जु॒ह्वे । म॒नु॒ष्वत् । उप॑रासु । वि॒क्षु । यु॒ष्मे इति॑ । सचा॑ । बृ॒हत्ऽदि॑वेषु । सोम॑म् ॥३

त्रिऽउदायम् । देवऽहितम् । यथा । वः । स्तोमः । वाजाः । ऋभुक्षणः । ददे । वः ।

जुह्वे । मनुष्वत् । उपरासु । विक्षु । युष्मे इति । सचा । बृहत्ऽदिवेषु । सोमम् ॥३

“त्र्युदायं त्र्युदयं सवनत्रयगमनोपेतं “देवहितं सोमाख्यमन्नं देवेभ्यो हितं देवैर्वा विहितम् । तृतीयसवनस्थम् इत्यर्थः । तत् "यथा “वः युष्मान् “ददे धारयति । हे "वाजाः हे “ऋभुक्षणः ऋभवो यथा “स्तोमः स्तोत्रं “वः ददे धारयति । “उपरासु । उप देवयजनसमीपे रमन्ते इत्युपराः । तासु “विक्षु प्रजासु "बृहद्दिवेषु प्रभूतदीप्तिषु देवेषु मध्ये "मनुष्वत् मनुरिव "युष्मे युष्मदर्थं “सचा सह अनेकग्रहेषु प्रस्थितं "जुह्वे जुहोमि "सोमम् ॥


पीवो॑अश्वाः शु॒चद्र॑था॒ हि भू॒ताय॑ःशिप्रा वाजिनः सुनि॒ष्काः ।

इन्द्र॑स्य सूनो शवसो नपा॒तोऽनु॑ वश्चेत्यग्रि॒यं मदा॑य ॥४

पीवः॑ऽअश्वाः । शु॒चत्ऽर॑थाः । हि । भू॒त । अयः॑ऽशिप्राः । वा॒जि॒नः॒ । सु॒ऽनि॒ष्काः ।

इन्द्र॑स्य । सू॒नो॒ इति॑ । श॒व॒सः॒ । न॒पा॒तः॒ । अनु॑ । वः॒ । चे॒ति॒ । अ॒ग्रि॒यम् । मदा॑य ॥४

पीवःऽअश्वाः । शुचत्ऽरथाः । हि । भूत । अयःऽशिप्राः । वाजिनः । सुऽनिष्काः ।

इन्द्रस्य । सूनो इति । शवसः । नपातः । अनु । वः । चेति । अग्रियम् । मदाय ॥४

हे “वाजिनः ऋभवः “पीवोअश्वाः पीवानोऽश्वा येषां ते तादृशाः । तथा “शुचद्रथाः दीप्तरथाः "अयःशिप्राः। शिप्रे हनू नासिके वा '। अयोवत्सारभूतशिप्राः “सुनिष्काः शोभनधनाश्च “भूत भवत । हे “इन्द्रस्य "सूनो सूनवः पुत्रवद्रक्षणीया हे “शवसो “नपातः बलस्य पुत्रा बलिनः “वः युष्मभ्यं “मदाय “अनु “चेति अन्वज्ञायि । देवेषु “अग्रियम् अग्रे भवं तृतीयसवनम् ।।


ऋ॒भुमृ॑भुक्षणो र॒यिं वाजे॑ वा॒जिन्त॑मं॒ युज॑म् ।

इन्द्र॑स्वन्तं हवामहे सदा॒सात॑मम॒श्विन॑म् ॥५

ऋ॒भुम् । ऋ॒भु॒क्ष॒णः॒ । र॒यिम् । वाजे॑ । वा॒जिन्ऽत॑मम् । युज॑म् ।

इन्द्र॑स्वन्तम् । ह॒वा॒म॒हे॒ । स॒दा॒ऽसात॑मम् । अ॒श्विन॑म् ॥५

ऋभुम् । ऋभुक्षणः । रयिम् । वाजे । वाजिन्ऽतमम् । युजम् ।

इन्द्रस्वन्तम् । हवामहे । सदाऽसातमम् । अश्विनम् ॥५

हे “ऋभुक्षणः ऋभवः “ऋभुम् उरुभासमानं “रयिं धनरूपम् । तद्धेतुभूतत्वात् ताच्छब्द्यम् । “वाजे संग्रामे “वाजिन्तमम् अत्यन्तबलवन्तं "युजं परस्परयोगोपेतम् “इन्द्रस्वन्तम् इन्द्रवन्तमिन्द्रियवन्तं “सदासातमं सर्वदा दातृतमम् “अश्विनम् अश्ववन्तं भवतां गणं “हवामहे आह्वयामि ॥ ॥९॥


सेदृ॑भवो॒ यमव॑थ यू॒यमिन्द्र॑श्च॒ मर्त्य॑म् ।

स धी॒भिर॑स्तु॒ सनि॑ता मे॒धसा॑ता॒ सो अर्व॑ता ॥६

सः । इत् । ऋ॒भ॒वः॒ । यम् । अव॑थ । यू॒यम् । इन्द्रः॑ । च॒ । मर्त्य॑म् ।

सः । धी॒भिः । अ॒स्तु॒ । सनि॑ता । मे॒धऽसा॑ता । सः । अर्व॑ता ॥६

सः । इत् । ऋभवः । यम् । अवथ । यूयम् । इन्द्रः । च । मर्त्यम् ।

सः । धीभिः । अस्तु । सनिता । मेधऽसाता । सः । अर्वता ॥६

हे “ऋभवः "यूयमिन्द्रश्च “यं “मर्त्यम् “अवथ रक्षथ । “सेत् स एव “अस्तु भवतु । नान्यः श्रेष्ठो भवत्वित्यर्थः । “सः एव “धीभिः कर्मभिः “सनिता संभक्ता भवतु । “मेधसाता मेधसातौ यज्ञे “सः एव “अर्वता अरणवताश्वेन युक्तो भवतु ॥


वि नो॑ वाजा ऋभुक्षणः प॒थश्चि॑तन॒ यष्ट॑वे ।

अ॒स्मभ्यं॑ सूरयः स्तु॒ता विश्वा॒ आशा॑स्तरी॒षणि॑ ॥७

वि । नः॒ । वा॒जाः॒ । ऋ॒भु॒क्ष॒णः॒ । प॒थः । चि॒त॒न॒ । यष्ट॑वे ।

अ॒स्मभ्य॑म् । सू॒र॒यः॒ । स्तु॒ताः । विश्वाः॑ । आशाः॑ । त॒री॒षणि॑ ॥७

वि । नः । वाजाः । ऋभुक्षणः । पथः । चितन । यष्टवे ।

अस्मभ्यम् । सूरयः । स्तुताः । विश्वाः । आशाः । तरीषणि ॥७

हे "वाजाः हे “ऋभुक्षणः ऋभवः “नः अस्माकं “पथः मार्गान् “यष्टवे यष्टुं यज्ञमार्गान् “वि “चितन विचेतयत । प्रज्ञापयतेत्यर्थः । “अस्मभ्यं हे "सूरयः मेधाविनो यूयं “स्तुताः सन्तः “विश्वा “आशाः सर्वा दिशः “तरीषणि तरीतुम् । सामर्थ्यं वितरतेति शेषः ॥


तं नो॑ वाजा ऋभुक्षण॒ इन्द्र॒ नास॑त्या र॒यिम् ।

समश्वं॑ चर्ष॒णिभ्य॒ आ पु॒रु श॑स्त म॒घत्त॑ये ॥८

तम् । नः॒ । वा॒जाः॒ । ऋ॒भु॒क्ष॒णः॒ । इन्द्र॑ । नास॑त्या । र॒यिम् ।

सम् । अश्व॑म् । च॒र्ष॒णिऽभ्यः॑ । आ । पु॒रु । श॒स्त॒ । म॒घत्त॑ये ॥८

तम् । नः । वाजाः । ऋभुक्षणः । इन्द्र । नासत्या । रयिम् ।

सम् । अश्वम् । चर्षणिऽभ्यः । आ । पुरु । शस्त । मघत्तये ॥८

अनया स्तुतिमुपसंहृत्य अभिमतमाशास्ते । हे “वाजाः हे “ऋभुक्षणः ऋभवो हे “इन्द्र हे “नासत्या अश्विनौ ते यूयं “नः अस्मभ्यं “चर्षणिभ्यः मनुष्येभ्यः स्तोतृभ्यः “तं “पुरु प्रभूतं “रयिं धनम् “अश्वं च पुरु प्रभूतं “मघत्तये धनदानाय “सम् “आ “शस्त सम्यगाशासनं कुरुत ॥ ॥ १० ॥

मण्डल ४

सूक्तं ४.१

सूक्तं ४.२

सूक्तं ४.३

सूक्तं ४.४

सूक्तं ४.५

सूक्तं ४.६

सूक्तं ४.७

सूक्तं ४.८

सूक्तं ४.९

सूक्तं ४.१०

सूक्तं ४.११

सूक्तं ४.१२

सूक्तं ४.१३

सूक्तं ४.१४

सूक्तं ४.१५

सूक्तं ४.१६

सूक्तं ४.१७

सूक्तं ४.१८

सूक्तं ४.१९

सूक्तं ४.२०

सूक्तं ४.२१

सूक्तं ४.२२

सूक्तं ४.२३

सूक्तं ४.२४

सूक्तं ४.२५

सूक्तं ४.२६

सूक्तं ४.२७

सूक्तं ४.२८

सूक्तं ४.२९

सूक्तं ४.३०

सूक्तं ४.३१

सूक्तं ४.३२

सूक्तं ४.३३

सूक्तं ४.३४

सूक्तं ४.३५

सूक्तं ४.३६

सूक्तं ४.३७

सूक्तं ४.३८

सूक्तं ४.३९

सूक्तं ४.४०

सूक्तं ४.४१

सूक्तं ४.४२

सूक्तं ४.४३

सूक्तं ४.४४

सूक्तं ४.४५

सूक्तं ४.४६

सूक्तं ४.४७

सूक्तं ४.४८

सूक्तं ४.४९

सूक्तं ४.५०

सूक्तं ४.५१

सूक्तं ४.५२

सूक्तं ४.५३

सूक्तं ४.५४

सूक्तं ४.५५

सूक्तं ४.५६

सूक्तं ४.५७

सूक्तं ४.५८



"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.३७&oldid=198663" इत्यस्माद् प्रतिप्राप्तम्