ऋग्वेदः सूक्तं २.६

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं २.५ ऋग्वेदः - मण्डल २
सूक्तं २.६
सोमाहुतिर्भार्गवः
सूक्तं २.७ →
दे. अग्निः ।गायत्री


इमां मे अग्ने समिधमिमामुपसदं वनेः ।
इमा उ षु श्रुधी गिरः ॥१॥
अया ते अग्ने विधेमोर्जो नपादश्वमिष्टे ।
एना सूक्तेन सुजात ॥२॥
तं त्वा गीर्भिर्गिर्वणसं द्रविणस्युं द्रविणोदः ।
सपर्येम सपर्यवः ॥३॥
स बोधि सूरिर्मघवा वसुपते वसुदावन् ।
युयोध्यस्मद्द्वेषांसि ॥४॥
स नो वृष्टिं दिवस्परि स नो वाजमनर्वाणम् ।
स नः सहस्रिणीरिषः ॥५॥
ईळानायावस्यवे यविष्ठ दूत नो गिरा ।
यजिष्ठ होतरा गहि ॥६॥
अन्तर्ह्यग्न ईयसे विद्वाञ्जन्मोभया कवे ।
दूतो जन्येव मित्र्यः ॥७॥
स विद्वाँ आ च पिप्रयो यक्षि चिकित्व आनुषक् ।
आ चास्मिन्सत्सि बर्हिषि ॥८॥

सायणभाष्यम्

' इमा मे ' इत्यष्टर्चं षष्ठं सूक्तं सोमाहुत्यार्षमाग्नेयं गायत्रम् । ' इमां मे गायत्रं हि ' इत्यनुक्रान्तम् । प्रातरनुवाकाश्विनशस्त्रयोर्गायत्रे छन्दस्यस्य विनियोगः । सूत्रितं च - ' इमां मे अग्ने समिधमिमामिति त्रयाणामुत्तमामुद्धरेत् ' (आश्व श्रौ. ४. १३) इति । अपराह्णिक्यामुपसदि 'इमां मे अग्ने समिधम्' इति तिस्र ऋचस्त्रिरभ्यस्ता नव सामिधेन्यः कृत्वा विनियोक्तव्याः । ' अथोपसत् ' इति खण्डे सूत्रितम्- ' इमां मे अग्ने समिधमिमामिति तु सामिधेन्यः ' ( आश्व श्रौ. ४. ८) इति ।।


इ॒मां मे॑ अग्ने स॒मिध॑मि॒मामु॑प॒सदं॑ वनेः ।

इ॒मा उ॒ षु श्रु॑धी॒ गिरः॑ ॥१

इ॒माम् । मे॒ । अ॒ग्ने॒ । स॒म्ऽइध॑म् । इ॒माम् । उ॒प॒ऽसद॑म् । व॒ने॒रिति॑ वनेः ।

इ॒माः । ऊं॒ इति॑ । सु । श्रु॒धि॒ । गिरः॑ ॥१

इमां । मे। अग्ने। संऽइधं । इमां। उपऽसदं। वनेरिति वनेः ।

इमाः । ॐ इति । सु।श्रुधि। गिरः ॥१॥

हे अग्ने मे मदीयामिमामाधीयमानां समिधं इमामुपसदमुपसदनसाधनामाहुतिमुपसद्यागे क्रियमाणां वा वनेः । संभजेथाः । तथेमा उ इमा अपि गिरः स्तुतीः सु सुष्ठु श्रुधि। शृणु ॥१।।


अ॒या ते॑ अग्ने विधे॒मोर्जो॑ नपा॒दश्व॑मिष्टे ।

ए॒ना सू॒क्तेन॑ सुजात ॥२

अ॒या । ते॒ । अ॒ग्ने॒ । वि॒धे॒म॒ । ऊर्जः॑ । न॒पा॒त् । अश्व॑म्ऽइष्टे ।

ए॒ना । सु॒ऽउ॒क्तेन॑ । सु॒ऽजा॒त॒ ॥२

अया।ते। अग्ने। विधेम। ऊर्जः। नपात्। अश्वंऽइष्टे।

एना। सुऽउक्तेन। सुऽजात ॥२॥

हे अग्ने ते त्वामयानयाहुत्या विधेम । परिचरेम । हे ऊर्जो नपात् बलस्य नप्तः तस्य नपातयितर्वा हे अश्वमिष्टे व्यापकयज्ञ। यद्वा आशु क्रियमाणं कर्माश्वं । तदिच्छतीत्यश्वमिष्टिः । संत्वरमाणा ह्युपसदमाचरंति । ते कर्मभिः समत्वरंत ते तिस्रः सामिधेनीरनूच्य तिस्रो देवता अयजन्निति ब्राह्मणं । ऐ०ब्रा०३.४५। तादृशाग्रे ते त्वामयानयाहुत्या विधेम । परिचरेम । तथा हे सुजात शोभनजनन एना एतेन सूक्तेन स्तोत्रेण प्रीणयेमेति शेषः । यद्वा स्तुत्युपबृंहितेन विधेम ॥


तं त्वा॑ गी॒र्भिर्गिर्व॑णसं द्रविण॒स्युं द्र॑विणोदः ।

स॒प॒र्येम॑ सप॒र्यवः॑ ॥३

तम् । त्वा॒ । गीः॒ऽभिः । गिर्व॑णसम् । द्र॒वि॒ण॒स्युम् । द्र॒वि॒णः॒ऽदः॒ ।

स॒प॒र्येम॑ । स॒प॒र्यवः॑ ॥३

तं । त्वा । गीःऽभिः । गिर्वणसं । द्रविणस्युं । द्रविणःऽदः ।

सपर्येम । सपर्यवः ॥३॥

हे द्रविणोदो धनस्य दातरग्ने तं तादृशं गिर्वणसं गीर्भिः स्तुतिभिर्वननीयं द्रविणस्युं हविर्लक्षणधनेच्छुं त्वा त्वां सपर्यवः परिचरणकर्तारो वयं गीर्भिः स्तुतिभिः सपर्येम । परिचरेम ॥


स बो॑धि सू॒रिर्म॒घवा॒ वसु॑पते॒ वसु॑दावन् ।

यु॒यो॒ध्य१॒॑स्मद्द्वेषां॑सि ॥४

सः । बो॒धि॒ । सू॒रिः । म॒घवा॑ । वसु॑ऽपते । वसु॑ऽदावन् ।

यु॒यो॒धि । अ॒स्मत् । द्वेषां॑सि ॥४

सः। बोधि।सूरिः। मघऽवा। वसुऽपते । वसुऽदावन्।

युयोधि। अस्मत्।द्वेषांसि॥४॥

मघवान्नवान् सूरिर्विद्वान् प्रेरको वा स उक्तलक्षणकस्त्वं बोधि । बुध्यस्वास्मदीयं स्तोत्रं । किंच हे अग्ने द्वेषांसि द्वेष्टॄनस्मदस्मत्तो युयोधि । पृथक्कुरु ॥


स नो॑ वृ॒ष्टिं दि॒वस्परि॒ स नो॒ वाज॑मन॒र्वाण॑म् ।

स नः॑ सह॒स्रिणी॒रिषः॑ ॥५

सः । नः॒ । वृ॒ष्टिम् । दि॒वः । परि॑ । सः । नः॒ । वाज॑म् । अ॒न॒र्वाण॑म् ।

सः । नः॒ । स॒ह॒स्रिणीः॑ । इषः॑ ॥५

सः।नः। वृष्टिं । दिवः। परि। सः।नः। वाजं। अनवार्णं ।

सः।नः। सहस्रिणीः। इषः॥५॥

सः स एवाग्निर्नोऽस्मदर्थं दिवस्परि द्युलोकादंतरिक्षात् ॥ परीति पंचम्यर्थानुवादी ॥ वृष्टिं करोतीति च शेषः । स एव नोऽस्मदर्थमनर्वाणमविचलमनल्पं वाजं बलं ददातु । तथा सहस्रिणीरपरिमितप्रकाराणीषोऽन्नानि स एवाग्निर्ददातु ॥


ईळा॑नायाव॒स्यवे॒ यवि॑ष्ठ दूत नो गि॒रा ।

यजि॑ष्ठ होत॒रा ग॑हि ॥६

ईळा॑नाय । अ॒व॒स्यवे॑ । यवि॑ष्ठ । दू॒त॒ । नः॒ । गि॒रा ।

यजि॑ष्ठ । हो॒तः॒ । आ । ग॒हि॒ ॥६

ईळानाय । अवस्यवे । यविष्ठ । दूत । नः। गिरा।

यजिष्ठ। होतः। आ। गहि ॥६॥

हे यविष्ठ युवत्तम दूत देवानां यज्ञादिसूचक यजिष्ठातिशयेन यष्टव्य होतर्देवानामाह्वातरग्ने नो गिरा स्मदीयया स्तुत्येळानाय पूजयित्रेऽवस्यवे स्वरक्षणमिच्छते मदर्थमागहि । आगच्छ ॥


अ॒न्तर्ह्य॑ग्न॒ ईय॑से वि॒द्वाञ्जन्मो॒भया॑ कवे ।

दू॒तो जन्ये॑व॒ मित्र्यः॑ ॥७

अ॒न्तः । हि । अ॒ग्ने॒ । ईय॑से । वि॒द्वान् । जन्म॑ । उ॒भया॑ । क॒वे॒ ।

दू॒तः । जन्या॑ऽइव । मित्र्यः॑ ॥७

अंतः। हि।अग्ने। ईयसे। विद्वान् । जन्म। उभया। कवे।

दूतः। जन्यऽइव। मित्र्यः ॥७॥

हे कवे मेधाविन्नग्ने अंतर्जनानां हृदय ईयसे हि । गच्छसि जानासि वा। हिः स होता सेदु दूत्यं चिकित्वाँ अंतरीयते । ४. ८. ४. । इत्यादिमंत्रांतरप्रसिद्धिद्योतनार्थः । कीदृशस्त्वं । उभया उभयविधानि जन्म जन्मानि यष्टॄणां यजमानानां यष्टव्यानां देवानां च संबंधीनि विद्वान् जानन् सन् । ईयस इति संबंधः । तत्र दृष्टांतः । जन्यो जनेभ्यो हितो मित्र्यो विशेषेण मित्रेभ्यो हितो दूत इव। स यथा प्रजानां चित्तवृत्तिज्ञानाय राज्ञा प्रेरितस्तासां मनो जानाति तद्वत् त्वमप्यस्माकमंतरीयस इत्यर्थः । ।


स वि॒द्वाँ आ च॑ पिप्रयो॒ यक्षि॑ चिकित्व आनु॒षक् ।

आ चा॒स्मिन्स॑त्सि ब॒र्हिषि॑ ॥८

सः । वि॒द्वान् । आ । च॒ । पि॒प्र॒यः॒ । यक्षि॑ । चि॒कि॒त्वः॒ । आ॒नु॒षक् ।

आ । च॒ । अ॒स्मिन् । स॒त्सि॒ । ब॒र्हिषि॑ ॥८

सः। विद्वान् । आ। च। पिप्रयः। यक्षि। चिकित्वः । आनुषक्।

आ। च। अस्मिन् । सत्सि । बर्हिषि ॥८॥

हे अग्ने स त्वं विद्वान् विशेषाभिज्ञः सन् आ च पिप्रयः । सर्वतोऽस्मान्पूरय च कामैः । हे चिकित्वश्चेतनावन् आनुषक् अनुक्रमेण यक्षि । यज देवान् । आसत्सि । आसीद चास्मिन् स्तीर्णं बर्हिषि ॥ ॥२७॥


मण्डल २

सूक्तं २.१

सूक्तं २.२

सूक्तं २.३

सूक्तं २.४

सूक्तं २.५

सूक्तं २.६

सूक्तं २.७

सूक्तं २.८

सूक्तं २.९

सूक्तं २.१०

सूक्तं २.११

सूक्तं २.१२

सूक्तं २.१३

सूक्तं २.१४

सूक्तं २.१५

सूक्तं २.१६

सूक्तं २.१७

सूक्तं २.१८

सूक्तं २.१९

सूक्तं २.२०

सूक्तं २.२१

सूक्तं २.२२

सूक्तं २.२३

सूक्तं २.२४

सूक्तं २.२५

सूक्तं २.२६

सूक्तं २.२७

सूक्तं २.२८

सूक्तं २.२९

सूक्तं २.३०

सूक्तं २.३१

सूक्तं २.३२

सूक्तं २.३३

सूक्तं २.३४

सूक्तं २.३५

सूक्तं २.३६

सूक्तं २.३७

सूक्तं २.३८

सूक्तं २.३९

सूक्तं २.४०

सूक्तं २.४१

सूक्तं २.४२

सूक्तं २.४३


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_२.६&oldid=196891" इत्यस्माद् प्रतिप्राप्तम्