ऋग्वेदः सूक्तं २.७

विकिस्रोतः तः
(ऋग्वेद: सूक्तं २.७ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं २.६ ऋग्वेदः - मण्डल २
सूक्तं २.७
सोमाहुतिर्भार्गवः
सूक्तं २.८ →
दे. अग्निः । गायत्री


श्रेष्ठं यविष्ठ भारताग्ने द्युमन्तमा भर ।
वसो पुरुस्पृहं रयिम् ॥१॥
मा नो अरातिरीशत देवस्य मर्त्यस्य च ।
पर्षि तस्या उत द्विषः ॥२॥
विश्वा उत त्वया वयं धारा उदन्या इव ।
अति गाहेमहि द्विषः ॥३॥
शुचिः पावक वन्द्योऽग्ने बृहद्वि रोचसे ।
त्वं घृतेभिराहुतः ॥४॥
त्वं नो असि भारताग्ने वशाभिरुक्षभिः ।
अष्टापदीभिराहुतः ॥५॥
द्र्वन्नः सर्पिरासुतिः प्रत्नो होता वरेण्यः ।
सहसस्पुत्रो अद्भुतः ॥६॥


सायणभाष्यम्

' श्रेष्ठं यविष्ठ ' इति षडृचं सप्तमं सूक्तं सोमाहुत्यार्षम् आग्नेयं गायत्रम् । प्रातरनुवाकाश्विनशस्त्रयोर्गायत्रे छन्दसि अस्य विनियोगः पूर्वसूक्ते एवोक्तः । श्रावणीकर्मण्याद्या विनियुक्ता ।।


श्रेष्ठं॑ यविष्ठ भार॒ताग्ने॑ द्यु॒मन्त॒मा भ॑र ।

वसो॑ पुरु॒स्पृहं॑ र॒यिम् ॥१

श्रेष्ठ॑म् । य॒वि॒ष्ठ॒ । भा॒र॒त॒ । अग्ने॑ । द्यु॒ऽमन्त॑म् । आ । भ॒र॒ ।

वसो॒ इति॑ । पु॒रु॒ऽस्पृह॑म् । र॒यिम् ॥१

श्रेष्ठं। यविष्ठ । भारत । अग्ने। द्युऽमंतं । आ। भर।

वसो इति । पुरुऽस्पृहं । रयिं ॥१॥

हे अग्ने यविष्ठ युवत्तम हे भारत । भरता ऋत्विजः । तेषां संबंधी भारतः । तेऽध्वर्य्वादिभिर्मंथनहविःस्तोत्रादिना व्याप्रियमाणत्वात् । तादृश हे वसो वासक व्याप्त वा एवंरूपाग्ने श्रेष्ठमतिप्रशस्यं द्युमंतं दीप्तिमंतं पुरुस्पृहं बहुभिरर्थिभिः स्पृहणीयं रयिमाभर । आहर॥


मा नो॒ अरा॑तिरीशत दे॒वस्य॒ मर्त्य॑स्य च ।

पर्षि॒ तस्या॑ उ॒त द्वि॒षः ॥२

मा । नः॒ । अरा॑तिः । ई॒श॒त॒ । दे॒वस्य॑ । मर्त्य॑स्य । च॒ ।

पर्षि॑ । तस्याः॑ । उ॒त । द्वि॒षः ॥२

मा। नः । अरातिः। ईशत । देवस्य । मर्त्यस्य । च।

पर्षि। तस्याः। उत । द्विषः ॥२॥

हे अग्ने त्वदनुग्रहान्नोऽस्मानरातिरदानं शत्रुत्वं । यद्वा छंदस्यरातिशब्दः शत्रुवाची स्त्रीलिंगो भवति । अदाता शत्रुर्मेशत । पराभवितुं शक्तो मा भूत् । मा विषयीकुर्यात् । अरातिर्विशेष्यते । देवस्य च मर्त्यस्य च संबंधिनी तैः कारिता । उत अपि च तस्या उभयविधाया द्विषोऽस्मदरतिः पर्षि । पूरय ॥ ।


विश्वा॑ उ॒त त्वया॑ व॒यं धारा॑ उद॒न्या॑ इव ।

अति॑ गाहेमहि॒ द्विषः॑ ॥३

विश्वाः॑ । उ॒त । त्वया॑ । व॒यम् । धाराः॑ । उ॒द॒न्याः॑ऽइव ।

अति॑ । गा॒हे॒म॒हि॒ । द्विषः॑ ॥३

विश्वाः । उत । त्वया । वयं । धाराः । उदन्याःऽइव।

अति । गाहेमहि । द्विषः ॥३॥

उत अपि च हे अग्ने वयं त्वदनुग्रहाद्विश्वा द्विषः सर्वानपि द्वेष्टॄन् उदन्या धारा इव उदकसंबंधिनीर्धीरा अल्पस्रुतीरिव त्मनात्मनैवान्यनिरपेक्षेणातिगाहेमहि । अतिक्रम्य गच्छेम ॥


शुचिः॑ पावक॒ वन्द्योऽग्ने॑ बृ॒हद्वि रो॑चसे ।

त्वं घृ॒तेभि॒राहु॑तः ॥४

शुचिः॑ । पा॒व॒क॒ । वन्द्यः॑ । अग्ने॑ । बृ॒हत् । वि । रो॒च॒से॒ ।

त्वम् । घृ॒तेभिः॑ । आऽहु॑तः ॥४

शुचिः । पावक। वंद्यः। अग्ने । बृहत्। वि। रोचसे।

त्वं । घृतेभिः । आऽहुतः ॥४॥

हे पावक शोधकाग्ने शुचिः शुद्धो वंद्यो नमस्कार्यः सन् बृहत् महत् अत्यधिकं विरोचसे । विविधं दीप्यसे । यतस्त्वं घृतेभिर्घृतैराहुत । समंतात्सिक्तः । अतो विरोचसे ॥


त्वं नो॑ असि भार॒ताग्ने॑ व॒शाभि॑रु॒क्षभिः॑ ।

अ॒ष्टाप॑दीभि॒राहु॑तः ॥५

त्वम् । नः॒ । अ॒सि॒ । भा॒र॒त॒ । अग्ने॑ । व॒शाभिः॑ । उ॒क्षऽभिः॑ ।

अ॒ष्टाऽप॑दीभिः । आऽहु॑तः ॥५

त्वं । नः। असि । भारत। अग्ने। वशाभिः । उक्षऽभिः।

अष्टाऽपदीभिः । आऽहुतः ॥५॥

हे भारत ऋत्विजां पुत्रस्थानीयाग्ने नोऽस्मदीयस्त्वं वशाभिर्वंध्याभिर्गोभिः उक्षभिः सेक्तृभिर्बलीवर्दैः अष्टापदीभिर्गर्भिणीभिश्चाहुत आराधितोऽसि ॥


द्र्व॑न्नः स॒र्पिरा॑सुतिः प्र॒त्नो होता॒ वरे॑ण्यः ।

सह॑सस्पु॒त्रो अद्भु॑तः ॥६

द्रुऽअ॑न्नः । स॒र्पिःऽआ॑सुतिः । प्र॒त्नः । होता॑ । वरे॑ण्यः ।

सह॑सः । पु॒त्रः । अद्भु॑तः ॥६

द्रुऽअन्नः । सर्पिःऽआसुतिः । प्रत्नः । होता। वरेण्यः।

सहसः । पुत्रः । अद्भुतः ॥६॥

द्र्वन्नः समिद्रूपान्नः सर्पिरासुतिः सर्पिरासूयत आसिच्यते यस्मिन् तादृशः प्रत्नः पुरातनो होता होमनिष्पादको वरेण्यो वरणीयः सहसस्पुत्रः सहसो बलस्य पुत्रस्थानीयः । बलेनोत्पन्नत्वात् । अद्भुत आश्चर्यभूतः । रमणीय इत्यर्थः । एवंमहानुभावोऽग्निर्मामनुजानात्वित्यर्थः ॥ ॥ २८ ॥

मण्डल २

सूक्तं २.१

सूक्तं २.२

सूक्तं २.३

सूक्तं २.४

सूक्तं २.५

सूक्तं २.६

सूक्तं २.७

सूक्तं २.८

सूक्तं २.९

सूक्तं २.१०

सूक्तं २.११

सूक्तं २.१२

सूक्तं २.१३

सूक्तं २.१४

सूक्तं २.१५

सूक्तं २.१६

सूक्तं २.१७

सूक्तं २.१८

सूक्तं २.१९

सूक्तं २.२०

सूक्तं २.२१

सूक्तं २.२२

सूक्तं २.२३

सूक्तं २.२४

सूक्तं २.२५

सूक्तं २.२६

सूक्तं २.२७

सूक्तं २.२८

सूक्तं २.२९

सूक्तं २.३०

सूक्तं २.३१

सूक्तं २.३२

सूक्तं २.३३

सूक्तं २.३४

सूक्तं २.३५

सूक्तं २.३६

सूक्तं २.३७

सूक्तं २.३८

सूक्तं २.३९

सूक्तं २.४०

सूक्तं २.४१

सूक्तं २.४२

सूक्तं २.४३


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_२.७&oldid=196896" इत्यस्माद् प्रतिप्राप्तम्