ऋग्वेदः सूक्तं २.८

विकिस्रोतः तः
(ऋग्वेद: सूक्तं २.८ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं २.७ ऋग्वेदः - मण्डल २
सूक्तं २.८
गृत्समद (आङ्गिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः
सूक्तं २.९ →
दे. अग्निः। गायत्री, ६ अनुष्टुप्


वाजयन्निव नू रथान्योगाँ अग्नेरुप स्तुहि ।
यशस्तमस्य मीळ्हुषः ॥१॥
यः सुनीथो ददाशुषेऽजुर्यो जरयन्नरिम् ।
चारुप्रतीक आहुतः ॥२॥
य उ श्रिया दमेष्वा दोषोषसि प्रशस्यते ।
यस्य व्रतं न मीयते ॥३॥
आ यः स्वर्ण भानुना चित्रो विभात्यर्चिषा ।
अञ्जानो अजरैरभि ॥४॥
अत्रिमनु स्वराज्यमग्निमुक्थानि वावृधुः ।
विश्वा अधि श्रियो दधे ॥५॥
अग्नेरिन्द्रस्य सोमस्य देवानामूतिभिर्वयम् ।
अरिष्यन्तः सचेमह्यभि ष्याम पृतन्यतः ॥६॥

सायणभाष्यम्

' वाजयन्निव ' इति षडृचमष्टमं सूक्तम् । सोमाहुतेर्हशब्दानुवृत्तस्याभावात् मण्डलद्रष्टा गृत्समद ऋषिः । अग्निर्देवता । हिशब्दाद्गायत्री छन्दः । अन्त्यानुष्टुप् । ' वाजयन्निवान्त्यानुष्टुप् ' इत्यनुक्रान्तम् । प्रातरनुवाकाश्विनशस्त्रयोस्तृतीयसूक्तत्वेन अस्योत्तमावर्जितस्य विनियोग उक्तः ।।


वा॒ज॒यन्नि॑व॒ नू रथा॒न्योगाँ॑ अ॒ग्नेरुप॑ स्तुहि ।

य॒शस्त॑मस्य मी॒ळ्हुषः॑ ॥१

वा॒ज॒यन्ऽइ॑व । नु । रथा॑न् । योगा॑न् । अ॒ग्नेः । उप॑ । स्तु॒हि॒ ।

य॒शःऽत॑मस्य । मी॒ळ्हुषः॑ ॥१

वाजयन्ऽइव।नु। रथान्। योगान् । अग्नेः। उप स्तुहि।

यश:ऽतमस्य। मीळ्हुषः ॥१॥

हे अंतरात्मन् नु क्षिप्रमग्नेर्योगानश्वानुपस्तुहि । कीदृशस्याग्नेः । यशस्तमस्य प्रवृद्धयशसः ॥ मत्वर्थो लुप्यते मीळ्हुषः सेक्तुः फलस्य । ईदृशस्य योगान् स्तुहि । होतरिति वा संबोध्यं । स्तुतौ दृष्टांतः । वाजयन्निव । अन्नमिच्छन् पुरुष इव । स यथाश्वान् गमनाय स्तौति तद्वत् । यद्वोक्तलक्षणस्याग्नेर्गमनसाधनान्रथान् स्तुहि । ।


यः सु॑नी॒थो द॑दा॒शुषे॑ऽजु॒र्यो ज॒रय॑न्न॒रिम् ।

चारु॑प्रतीक॒ आहु॑तः ॥२

यः । सु॒ऽनी॒थः । द॒दा॒शुषे॑ । अ॒जु॒र्यः । ज॒रय॑न् । अ॒रिम् ।

चारु॑ऽप्रतीकः । आऽहु॑तः ॥२

यः । सुऽनीथः । ददाशुषे । अजुर्यः। जरयन् । अरिं।

चारुऽप्रतीकः । आऽहुतः ॥२॥

सुनीथः शोभननयनोऽजुर्योऽजरणीयोऽनभिभाव्यः चारुप्रतीकः शोभनोपक्रमो योऽस्ति सोऽग्निर्ददाशुषे हविर्दत्तवते यजमानाय तदर्थमरिं तस्य शत्रुं जरयन् नाशयन् आहुतः । समंतादाराधितो भवति ।


य उ॑ श्रि॒या दमे॒ष्वा दो॒षोषसि॑ प्रश॒स्यते॑ ।

यस्य॑ व्र॒तं न मीय॑ते ॥३

यः । ऊं॒ इति॑ । श्रि॒या । दमे॑षु । आ । दो॒षा । उ॒षसि॑ । प्र॒ऽश॒स्यते॑ ।

यस्य॑ । व्र॒तम् । न । मीय॑ते ॥३

यः। ऊं इति। श्रिया । दमेषु । आ । दोषा। उषसि । प्रऽशस्यते ।

यस्यं । व्रतं । न।मीयते ॥३॥

योऽग्निरु श्रिया ज्वालया युक्तः सन् दमेषु आ आगत्य दोषा रात्रिषु उषस्यहःसु च प्रशस्यते । स्तूयते । यस्याग्नेर्व्रतं कर्म न मीयते । न हिंस्यते न क्षीयते वा । ।


आ यः स्व१॒॑र्ण भा॒नुना॑ चि॒त्रो वि॒भात्य॒र्चिषा॑ ।

अ॒ञ्जा॒नो अ॒जरै॑र॒भि ॥४

आ । यः । स्वः॑ । न । भा॒नुना॑ । चि॒त्रः । वि॒ऽभाति॑ । अ॒र्चिषा॑ ।

अ॒ञ्जा॒नः । अ॒जरैः॑ । अ॒भि ॥४

आ। यः। स्वः।न। भानुना। चित्रः। विऽभाति।अर्चिषा।

अंजानः। अजरैः। अभि॥४॥

योऽग्निश्चित्रश्चायनीयो नानावर्णो वार्चिषा ज्वालया रश्मिसमूहेनाविभाति । सर्वतो भासते । तत्र दृष्टांतः । स्वर्भानुना । किरणेन सूर्य इव । स यथा विभाति तद्वत् । किं कुर्वन् । अजरैर्नित्यैर्ज्वालासमूहैरभि सर्वतोंऽजानो व्यंजयन् प्रकाशयन् ॥


अत्रि॒मनु॑ स्व॒राज्य॑म॒ग्निमु॒क्थानि॑ वावृधुः ।

विश्वा॒ अधि॒ श्रियो॑ दधे ॥५

अत्रि॑म् । अनु॑ । स्व॒ऽराज्य॑म् । अ॒ग्निम् । उ॒क्थानि॑ । व॒वृ॒धुः॒ ।

विश्वाः॑ । अधि॑ । श्रियः॑ । द॒धे॒ ॥५

अत्रिं। अनु। स्वऽराज्यं । अग्निं । उक्थानि। ववृधुः।

विश्वाः। अधि। श्रियः।दधे ॥५॥

अत्रिं शत्रूणामन्नानां वा भक्षकं स्वराज्यं स्वयमेव राजमानं स्वराज्यमनु अभिलक्ष्य वाग्निमुक्थानि शस्त्राणि ववृधुः । वर्धयंति । स चाभिर्विश्वाः सर्वाः श्रियोऽधि दधे । धारयति । ।


अ॒ग्नेरिन्द्र॑स्य॒ सोम॑स्य दे॒वाना॑मू॒तिभि॑र्व॒यम् ।

अरि॑ष्यन्तः सचेमह्य॒भि ष्या॑म पृतन्य॒तः ॥६

अ॒ग्नेः । इन्द्र॑स्य । सोम॑स्य । दे॒वाना॑म् । ऊ॒तिऽभिः॑ । व॒यम् ।

अरि॑ष्यन्तः । स॒चे॒म॒हि॒ । अ॒भि । स्या॒म॒ । पृ॒त॒न्य॒तः ॥६

अग्नेः । इंद्रस्य । सोमस्य । देवानां । ऊतिऽभिः । वयं ।

अरिष्यंतः । सचेमहि । अभि । स्याम । पृतन्यतः ॥६॥

अरिष्यंतः केनाप्यहिंस्यमाना वयमग्नेरिंद्रस्य सोमस्य देवानामन्येषामप्यूतिभी रक्षणाभिः सचेमहि । युक्ता भवेम । तथा रक्षायुक्ता वयं पृतन्यतः पृतनामात्मन इच्छतः शत्रूनभिष्याम । अभिभवेम ॥ पृतनाशब्दात्क्यचि कव्यध्वरपृतनस्यर्चि लोप इत्यवर्णलोपः ॥ ॥ २९ ॥


वेदार्थस्य प्रकाशेन तमो हार्द निवारयन् ।

पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थाकाशे ऋक्संहिताभाष्ये द्वितीयाष्टके पंचमोऽध्यायः समाप्तः ।।


मण्डल २

सूक्तं २.१

सूक्तं २.२

सूक्तं २.३

सूक्तं २.४

सूक्तं २.५

सूक्तं २.६

सूक्तं २.७

सूक्तं २.८

सूक्तं २.९

सूक्तं २.१०

सूक्तं २.११

सूक्तं २.१२

सूक्तं २.१३

सूक्तं २.१४

सूक्तं २.१५

सूक्तं २.१६

सूक्तं २.१७

सूक्तं २.१८

सूक्तं २.१९

सूक्तं २.२०

सूक्तं २.२१

सूक्तं २.२२

सूक्तं २.२३

सूक्तं २.२४

सूक्तं २.२५

सूक्तं २.२६

सूक्तं २.२७

सूक्तं २.२८

सूक्तं २.२९

सूक्तं २.३०

सूक्तं २.३१

सूक्तं २.३२

सूक्तं २.३३

सूक्तं २.३४

सूक्तं २.३५

सूक्तं २.३६

सूक्तं २.३७

सूक्तं २.३८

सूक्तं २.३९

सूक्तं २.४०

सूक्तं २.४१

सूक्तं २.४२

सूक्तं २.४३


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_२.८&oldid=196907" इत्यस्माद् प्रतिप्राप्तम्