ऋग्वेदः सूक्तं ४.६

विकिस्रोतः तः
← सूक्तं ४.५ ऋग्वेदः - मण्डल ४
सूक्तं ४.६
वामदेवो गौतमः
सूक्तं ४.७ →
दे. अग्निः। त्रिष्टुप्


ऊर्ध्व ऊ षु णो अध्वरस्य होतरग्ने तिष्ठ देवताता यजीयान् ।
त्वं हि विश्वमभ्यसि मन्म प्र वेधसश्चित्तिरसि मनीषाम् ॥१॥
अमूरो होता न्यसादि विक्ष्वग्निर्मन्द्रो विदथेषु प्रचेताः ।
ऊर्ध्वं भानुं सवितेवाश्रेन्मेतेव धूमं स्तभायदुप द्याम् ॥२॥
यता सुजूर्णी रातिनी घृताची प्रदक्षिणिद्देवतातिमुराणः ।
उदु स्वरुर्नवजा नाक्रः पश्वो अनक्ति सुधितः सुमेकः ॥३॥
स्तीर्णे बर्हिषि समिधाने अग्ना ऊर्ध्वो अध्वर्युर्जुजुषाणो अस्थात् ।
पर्यग्निः पशुपा न होता त्रिविष्ट्येति प्रदिव उराणः ॥४॥
परि त्मना मितद्रुरेति होताग्निर्मन्द्रो मधुवचा ऋतावा ।
द्रवन्त्यस्य वाजिनो न शोका भयन्ते विश्वा भुवना यदभ्राट् ॥५॥
भद्रा ते अग्ने स्वनीक संदृग्घोरस्य सतो विषुणस्य चारुः ।
न यत्ते शोचिस्तमसा वरन्त न ध्वस्मानस्तन्वी रेप आ धुः ॥६॥
न यस्य सातुर्जनितोरवारि न मातरापितरा नू चिदिष्टौ ।
अधा मित्रो न सुधितः पावकोऽग्निर्दीदाय मानुषीषु विक्षु ॥७॥
द्विर्यं पञ्च जीजनन्संवसानाः स्वसारो अग्निं मानुषीषु विक्षु ।
उषर्बुधमथर्यो न दन्तं शुक्रं स्वासं परशुं न तिग्मम् ॥८॥
तव त्ये अग्ने हरितो घृतस्ना रोहितास ऋज्वञ्चः स्वञ्चः ।
अरुषासो वृषण ऋजुमुष्का आ देवतातिमह्वन्त दस्माः ॥९॥
ये ह त्ये ते सहमाना अयासस्त्वेषासो अग्ने अर्चयश्चरन्ति ।
श्येनासो न दुवसनासो अर्थं तुविष्वणसो मारुतं न शर्धः ॥१०॥
अकारि ब्रह्म समिधान तुभ्यं शंसात्युक्थं यजते व्यू धाः ।
होतारमग्निं मनुषो नि षेदुर्नमस्यन्त उशिजः शंसमायोः ॥११॥


सायणभाष्यम्

‘ ऊर्ध्व ऊ षु णः' इत्येकादशर्चं षष्ठं सूक्तं वामदेवस्यार्षं त्रैष्टुभमाग्नेयम् । ‘ ऊर्ध्व ऊ ष्वेकादश ' इत्यनुकान्तम् । प्रातरनुवाकाश्विनशस्त्रयोराग्नेये क्रतौ त्रैष्टुभे छन्दसीदम् । सूत्रितं च --- उर्ध्व ऊ षु णः ससस्य यद्वियुतेति पञ्च ' ( आश्व. श्रौ. ४. १३ ) इति ।।


ऊ॒र्ध्व ऊ॒ षु णो॑ अध्वरस्य होत॒रग्ने॒ तिष्ठ॑ दे॒वता॑ता॒ यजी॑यान् ।

त्वं हि विश्व॑म॒भ्यसि॒ मन्म॒ प्र वे॒धस॑श्चित्तिरसि मनी॒षाम् ॥१

ऊ॒र्ध्वः । ऊं॒ इति॑ । सु । नः॒ । अ॒ध्व॒र॒स्य॒ । हो॒तः॒ । अग्ने॑ । तिष्ठ॑ । दे॒वऽता॑ता । यजी॑यान् ।

त्वम् । हि । विश्व॑म् । अ॒भि । असि॑ । मन्म॑ । प्र । वे॒धसः॑ । चि॒त् । ति॒र॒सि॒ । म॒नी॒षाम् ॥१

ऊर्ध्वः । ऊं इति । सु । नः । अध्वरस्य । होतः । अग्ने । तिष्ठ । देवऽताता । यजीयान् ।

त्वम् । हि । विश्वम् । अभि । असि । मन्म । प्र । वेधसः । चित् । तिरसि । मनीषाम् ॥१

हे “अध्वरस्य “होतः यागसंबन्धिनां देवानामाह्वातः । यद्वा । होतरित्यत्र प्रकृत्यंशोऽनुवादः। हे होमनिष्पादक “अग्ने “यजीयान् यष्टृतमस्त्वं "नः अस्माकम् “ऊर्ध्व “ऊ “षु “तिष्ठ उन्नत एव तिष्ठ। नित्यमुन्नतो भवेत्यर्थः । कुत्रेति तदुच्यते । "देवताता देवतातौ । देवास्तायन्ते विस्तीर्यन्ते अत्रेति देवतातिर्यज्ञः । तस्मिन् । “त्वं “हि त्वं खलु "विश्वं सर्वं “मन्म मननीयं शत्रूणां धनम् “अभ्यसि अभिभवसि । किंच “वेधसश्चित् । चित् पूजायाम् । स्तोतुर्यजमानादेः “मनीषां मतिं स्तुतिं “प्र “तिरसि प्रवर्धयसि । प्रपूर्वस्तिरतिर्वर्धनार्थः ॥


अमू॑रो॒ होता॒ न्य॑सादि वि॒क्ष्व१॒॑ग्निर्म॒न्द्रो वि॒दथे॑षु॒ प्रचे॑ताः ।

ऊ॒र्ध्वं भा॒नुं स॑वि॒तेवा॑श्रे॒न्मेते॑व धू॒मं स्त॑भाय॒दुप॒ द्याम् ॥२

अमू॑रः । होता॑ । नि । अ॒सा॒दि॒ । वि॒क्षु । अ॒ग्निः । म॒न्द्रः । वि॒दथे॑षु । प्रऽचे॑ताः ।

ऊ॒र्ध्वम् । भा॒नुम् । स॒वि॒ताऽइ॑व । अ॒श्रे॒त् । मेता॑ऽइव । धू॒मम् । स्त॒भा॒य॒त् । उप॑ । द्याम् ॥२

अमूरः । होता । नि । असादि । विक्षु । अग्निः । मन्द्रः । विदथेषु । प्रऽचेताः ।

ऊर्ध्वम् । भानुम् । सविताऽइव । अश्रेत् । मेताऽइव । धूमम् । स्तभायत् । उप । द्याम् ॥२

"अमूरः अमूढः । प्रगल्भ इत्यर्थः । “होता होमनिष्पादकः “मन्द्रः मदनीयः मादयिता वा “प्रचेताः प्रकृष्टज्ञानः “अग्निः देवः “विक्षु ऋत्विग्रूपासु प्रजासु मध्ये “विदथेषु यागेषु निमित्तभूतेषु “न्यसादि नितरां स्थापितः । अथ तथाभूतोऽग्निः “भानुं दीप्तिं “सवितेव उदितः सूर्य इव “ऊर्ध्वम् “अश्रेत् ऊर्ध्वमुखमाश्रयति । किंच “मेतेव स्थूणेव । सा यथा स्वाधिष्ठितं वंशादिकं स्तभ्नाति तद्वदयमग्निः “धूमं स्वोत्थितं “द्याम् “उप द्युलोकस्योपरि “स्तभायत् स्तभ्नाति ॥


य॒ता सु॑जू॒र्णी रा॒तिनी॑ घृ॒ताची॑ प्रदक्षि॒णिद्दे॒वता॑तिमुरा॒णः ।

उदु॒ स्वरु॑र्नव॒जा नाक्रः प॒श्वो अ॑नक्ति॒ सुधि॑तः सु॒मेक॑ः ॥३

य॒ता । सु॒ऽजू॒र्णिः । रा॒तिनी॑ । घृ॒ताची॑ । प्र॒ऽद॒क्षि॒णित् । दे॒वऽता॑तिम् । उ॒रा॒णः ।

उत् । ऊं॒ इति॑ । स्वरुः॑ । न॒व॒ऽजाः । न । अ॒क्रः । प॒श्वः । अ॒न॒क्ति॒ । सुऽधि॑तः । सु॒ऽमेकः॑ ॥३

यता । सुऽजूर्णिः । रातिनी । घृताची । प्रऽदक्षिणित् । देवऽतातिम् । उराणः ।

उत् । ऊं इति । स्वरुः । नवऽजाः । न । अक्रः । पश्वः । अनक्ति । सुऽधितः । सुऽमेकः ॥३

“यता संयता “सुजूर्णिः शोभनजवा सुष्ठु जीर्णा पुराणी वा “घृताची । घृतमञ्चतीति घृताची जुहूः । “रातिनी । रातिर्धनम् । हविर्लक्षणधनवती । आज्यपूर्णा भवतीत्यर्थः । “देवतातिं यज्ञं तथा “उराणः उरु कुर्वाणोऽध्वर्युरग्निर्वा “प्रदक्षिणित् प्रदक्षिणमेतीति प्रदक्षिणित् । प्रदक्षिणगमनो भवति । अकारलोपश्छान्दसः । “नवजाः नवजातस्तदानीमेवोत्पादितः “स्वरुः “न । यूपशकलवाची स्वरुरत्र यूपं लक्षयति । ' चषालवन्तः स्वरवः पृथिव्याम् ' ( ऋ. सं. ३. ८. १० ) इत्यादिषु स्वरुशब्देन यूपाभिधानाच्च । नकारः समुच्चये। यूपोऽपि “उदु । उपसर्गश्रुतेर्योग्यक्रियाध्याहारः। उन्नतो भवति । किंच “अक्रः आक्रमिता “सुमेकः सुदीप्तः “सुधितः स्वधितिरित्यर्थः । सोऽपि “पश्वः पशून् “अनक्ति गच्छति । यद्वा । सुधितः स्वरुरेव उदु उत्कृष्टः पश्वः पशूननक्ति । ‘ स्वरुणा पशुमनक्ति' इति श्रुतेः ॥


स्ती॒र्णे ब॒र्हिषि॑ समिधा॒ने अ॒ग्ना ऊ॒र्ध्वो अ॑ध्व॒र्युर्जु॑जुषा॒णो अ॑स्थात् ।

पर्य॒ग्निः प॑शु॒पा न होता॑ त्रिवि॒ष्ट्ये॑ति प्र॒दिव॑ उरा॒णः ॥४

स्ती॒र्णे । ब॒र्हिषि॑ । स॒म्ऽइ॒धा॒ने । अ॒ग्नौ । ऊ॒र्ध्वः । अ॒ध्व॒र्युः । जु॒जु॒षा॒णः । अ॒स्था॒त् ।

परि॑ । अ॒ग्निः । प॒शु॒ऽपाः । न । होता॑ । त्रि॒ऽवि॒ष्टि । ए॒ति॒ । प्र॒ऽदिवः॑ । उ॒रा॒णः ॥४

स्तीर्णे । बर्हिषि । सम्ऽइधाने । अग्नौ । ऊर्ध्वः । अध्वर्युः । जुजुषाणः । अस्थात् ।

परि । अग्निः । पशुऽपाः । न । होता । त्रिऽविष्टि । एति । प्रऽदिवः । उराणः ॥४

“बर्हिषि वेद्यां “स्तीर्णे आस्तृते सति “अग्नौ आहवनीयादिके "समिधाने सम्यगिध्यमाने च सति “अध्वर्युः अध्वरस्य नेता “जुजुषाणः देवान् प्रीणयन “ऊर्ध्वः "अस्थात् तिष्ठति । “होता होमनिष्पादकः “प्रदिवः। पुराणनामैतत् । पुरातनः “उराणः स्वल्पमपि हविर्देवयोग्यत्वसंपादनेन उरु कुर्वाणः । ‘ उराण उरु कुर्वाणः' इति निरुक्तम् । यद्वै देवैर्जोष्यते हविस्तद्गिरिमात्रं वर्धते । इति श्रुतेः अग्नेरुरुकरणमुचितम् । ईदृशः "अग्निः “पशुपा “न पशूनां पालक इव पशून् “त्रिविष्टि त्रिरावृत्य “परि “एति । त्रिर्हि पर्यग्निः क्रियते ॥


परि॒ त्मना॑ मि॒तद्रु॑रेति॒ होता॒ग्निर्म॒न्द्रो मधु॑वचा ऋ॒तावा॑ ।

द्रव॑न्त्यस्य वा॒जिनो॒ न शोका॒ भय॑न्ते॒ विश्वा॒ भुव॑ना॒ यदभ्रा॑ट् ॥५

परि॑ । त्मना॑ । मि॒तऽद्रुः॑ । ए॒ति॒ । होता॑ । अ॒ग्निः । म॒न्द्रः । मधु॑ऽवचाः । ऋ॒तऽवा॑ ।

द्रव॑न्ति । अ॒स्य॒ । वा॒जिनः॑ । न । शोकाः॑ । भय॑न्ते । विश्वा॑ । भुव॑ना । यत् । अभ्रा॑ट् ॥५

परि । त्मना । मितऽद्रुः । एति । होता । अग्निः । मन्द्रः । मधुऽवचाः । ऋतऽवा ।

द्रवन्ति । अस्य । वाजिनः । न । शोकाः । भयन्ते । विश्वा । भुवना । यत् । अभ्राट् ॥५

उक्तमेवार्थं स्पष्टयति । अयं “होता होमनिष्पादकः “अग्निः “त्मना आत्मना स्वरूपेणैव “मितद्रुः परिमितगतिः सन् 'परि “एति परितो गच्छति पशुम् । कीदृशोऽयम् । “मन्द्रः मादनीयो मोदयिता वा "मधुवचाः मधुरवचनः “ऋतावा यज्ञवान्। “वाजिनः हविष्मतः “अस्य अग्नेः “शोकाः “न दीप्तयोऽपि । नशब्दोऽप्यर्थे । “द्रवन्ति गच्छन्ति परितः । यद्वा नकार उपमार्थीयः । वाजिनो न अश्वा इव द्रवन्तीति योज्यम् । “यत् यस्मात् अयम् “अभ्राट् भ्राजते तस्मात् “विश्वा “भुवना सर्वाणि भूतजातानि “भयन्ते भीतानि भवन्ति ॥ ॥ ४ ॥


भ॒द्रा ते॑ अग्ने स्वनीक सं॒दृग्घो॒रस्य॑ स॒तो विषु॑णस्य॒ चारु॑ः ।

न यत्ते॑ शो॒चिस्तम॑सा॒ वर॑न्त॒ न ध्व॒स्मान॑स्त॒न्वी॒३॒॑ रेप॒ आ धु॑ः ॥६

भ॒द्रा । ते॒ । अ॒ग्ने॒ । सु॒ऽअ॒नी॒क॒ । स॒म्ऽदृक् । घो॒रस्य॑ । स॒तः । विषु॑णस्य । चारुः॑ ।

न । यत् । ते॒ । शो॒चिः । तम॑सा । वर॑न्त । न । ध्व॒स्मानः॑ । त॒न्वि॑ । रेपः॑ । आ । धु॒रिति॑ धुः ॥६

भद्रा । ते । अग्ने । सुऽअनीक । सम्ऽदृक् । घोरस्य । सतः । विषुणस्य । चारुः ।

न । यत् । ते । शोचिः । तमसा । वरन्त । न । ध्वस्मानः । तन्वि । रेपः । आ । धुरिति धुः ॥६

हे “स्वनीक शोभनज्वाल “अग्ने “घोरस्य भीतिजनकस्यापि "सतः “विषुणस्य विष्वक् सर्वतो व्याप्तस्य “ते तव “चारुः रमणीया “भद्रा स्तुत्या कल्याणी वा मूर्तिः “संदृक् संदृष्टिः । सम्यक् दृश्या भवतीत्यर्थः। “यत् यस्मात् “ते "शोचिः दीप्तिं “तमसा अन्धकारेण “न “वरन्त न वारयन्ति निशाः ॥ यस्माच्च “ध्वस्मानः ध्वंसका राक्षसादयः ते "तन्वि तव शरीरे "रेपः पापं ध्वंसनादिरूपं “न “आ “धुः न दधति । न कुर्वन्ति । अतः संदृगिति संबन्धः ॥


न यस्य॒ सातु॒र्जनि॑तो॒रवा॑रि॒ न मा॒तरा॑पि॒तरा॒ नू चि॑दि॒ष्टौ ।

अधा॑ मि॒त्रो न सुधि॑तः पाव॒को॒३॒॑ऽग्निर्दी॑दाय॒ मानु॑षीषु वि॒क्षु ॥७

न । यस्य॑ । सातुः॑ । जनि॑तोः । अवा॑रि । न । मा॒तरा॑पि॒तरा॑ । नु । चि॒त् । इ॒ष्टौ ।

अध॑ । मि॒त्रः । न । सुऽधि॑तः । पा॒व॒कः । अ॒ग्निः । दी॒दा॒य॒ । मानु॑षीषु । वि॒क्षु ॥७

न । यस्य । सातुः । जनितोः । अवारि । न । मातरापितरा । नु । चित् । इष्टौ ।

अध । मित्रः । न । सुऽधितः । पावकः । अग्निः । दीदाय । मानुषीषु । विक्षु ॥७

"जनितोः जनयितुर्वृष्ट्युत्पादकस्य “यस्य वैश्वानरस्य "सातुः सनिः पश्वादिलक्षणं दानं दीप्तिर्वा “न “अवारि केनापि न वार्यते । किंच “मातापितरा मातापितरौ द्यावापृथिव्यौ यस्य “इष्टौ प्रेषणे “नू "चित् क्षिप्रमेव “न प्रभवतः । “अध अपि च "मित्रो °न सखेव “सुधितः सुतृप्तः “पावकः शोधकः “अग्निः “मानुषीषु मनोः संबन्धिनीषु "विक्षु प्रजासु "दीदाय दीप्यते ॥ ' दीपी दीप्तौ । पकारलोपश्छान्दसः । व्यत्ययेन परस्मैपदम् । लिट्यभ्यासस्य ह्रस्वे कृते तुजादित्वाद्दीर्घत्वम् ॥


द्विर्यं पञ्च॒ जीज॑नन्सं॒वसा॑ना॒ः स्वसा॑रो अ॒ग्निं मानु॑षीषु वि॒क्षु ।

उ॒ष॒र्बुध॑मथ॒र्यो॒३॒॑ न दन्तं॑ शु॒क्रं स्वासं॑ पर॒शुं न ति॒ग्मम् ॥८

द्विः । यम् । पञ्च॑ । जीज॑नन् । स॒म्ऽवसा॑नाः । स्वसा॑रः । अ॒ग्निम् । मानु॑षीषु । वि॒क्षु ।

उ॒षः॒ऽबुध॑म् । अ॒थ॒र्यः॑ । न । दन्त॑म् । शु॒क्रम् । सु॒ऽआस॑म् । प॒र॒शुम् । न । ति॒ग्मम् ॥८

द्विः । यम् । पञ्च । जीजनन् । सम्ऽवसानाः । स्वसारः । अग्निम् । मानुषीषु । विक्षु ।

उषःऽबुधम् । अथर्यः । न । दन्तम् । शुक्रम् । सुऽआसम् । परशुम् । न । तिग्मम् ॥८

“मानुषीषु मनोः संबन्धिनीषु “विक्षु प्रजासु "संवसानाः संगच्छमानाः “द्विः “पञ्च दश “स्वसारः अङ्गुलयः “यम् “अग्निं “जीजनन् मथनेन उदपादयन् ॥ ‘ जनी प्रादुर्भावे'। लुङि छान्दसत्वादडभावः ॥ कीदृश्य अङ्गुलयः । “अथर्यो "न स्त्रिय इव । कीदृशमग्निम् । “उषर्बुधम् उषसि बुध्यमानं "दन्तम् अदन्तं हविषां भक्षकं “शुक्रं रश्मिभिर्दीप्यमानं “स्वासं शोभनास्यं “तिग्मं तीक्ष्णं “परशुं “न परशुमिव रक्षसां हन्तारमिति शेषः ॥


तव॒ त्ये अ॑ग्ने ह॒रितो॑ घृत॒स्ना रोहि॑तास ऋ॒ज्वञ्च॒ः स्वञ्च॑ः ।

अ॒रु॒षासो॒ वृष॑ण ऋजुमु॒ष्का आ दे॒वता॑तिमह्वन्त द॒स्माः ॥९

तव॑ । त्ये । अ॒ग्ने॒ । ह॒रितः॑ । घृ॒त॒ऽस्नाः । रोहि॑तासः । ऋ॒जु॒ऽअञ्चः॑ । सु॒ऽअञ्चः॑ ।

अ॒रु॒षासः॑ । वृष॑णः । ऋ॒जु॒ऽमु॒ष्काः । आ । दे॒वऽता॑तिम् । अ॒ह्व॒न्त॒ । द॒स्माः ॥९

तव । त्ये । अग्ने । हरितः । घृतऽस्नाः । रोहितासः । ऋजुऽअञ्चः । सुऽअञ्चः ।

अरुषासः । वृषणः । ऋजुऽमुष्काः । आ । देवऽतातिम् । अह्वन्त । दस्माः ॥९

हे “अग्ने “त्ये ते प्रसिद्धाः “तव "हरितः त्वत्संबन्धिनोऽश्वाः "देवतातिम् अस्मदीयं यागं प्रति “आ “अह्वन्त ऋत्विग्भिराहूयन्ते ॥ लुङि : लिपिसिचिह्वश्च ' इत्यादेशः ॥ कीदृशाः। “घृतस्नाः घृतस्नुवः बलातिशयान्नासापुटादिस्थानेभ्य उदकं क्षरन्तः “रोहितासः रोहिता लोहितवर्णाः “ऋज्वञ्चः । ऋजु अकुटिलमञ्चन्ति गच्छन्तीत्यृज्वञ्चः । “स्वञ्चः सुष्ठु गच्छन्तः "अरुषासः आरोचमानाः “वृषणः युवानो वर्षितारः वा ॥ ‘ वा षपूर्वस्य निगमे ' इति विकल्पेन दीर्घविधानादत्र दीर्घाभावः ॥ “ऋजुमुष्काः ऋजुवृषणाः “दस्माः दर्शनीयाः ।।


ये ह॒ त्ये ते॒ सह॑माना अ॒यास॑स्त्वे॒षासो॑ अग्ने अ॒र्चय॒श्चर॑न्ति ।

श्ये॒नासो॒ न दु॑वस॒नासो॒ अर्थं॑ तुविष्व॒णसो॒ मारु॑तं॒ न शर्ध॑ः ॥१०

ये । ह॒ । त्ये । ते॒ । सह॑मानाः । अ॒यासः॑ । त्वे॒षासः॑ । अ॒ग्ने॒ । अ॒र्चयः॑ । चर॑न्ति ।

श्ये॒नासः॑ । न । दु॒व॒स॒नासः॑ । अर्थ॑म् । तु॒वि॒ऽस्व॒नसः॑ । मारु॑तम् । न । शर्धः॑ ॥१०

ये । ह । त्ये । ते । सहमानाः । अयासः । त्वेषासः । अग्ने । अर्चयः । चरन्ति ।

श्येनासः । न । दुवसनासः । अर्थम् । तुविऽस्वनसः । मारुतम् । न । शर्धः ॥१०

हे “अग्ने “ये “ह खलु “त्ये ते प्रसिद्धाः “सहमानाः शत्रूनभिभवन्तः “अयासः गमनशीलाः “त्वेषासः दीप्ताः "दुवसनासः परिचरणीयाः “ते त्वदीयाः “अर्चयः रश्मयः “श्येनासो “न अश्वा इव “अर्थं गन्तव्यं “चरन्ति गच्छन्ति । कीदृशाः। “मारुतं "शर्धः “न मरुत्संबन्धी गण इव “तुविष्वणसः तुविस्वना अधिकध्वनयो भवन्ति ॥


अका॑रि॒ ब्रह्म॑ समिधान॒ तुभ्यं॒ शंसा॑त्यु॒क्थं यज॑ते॒ व्यू॑ धाः ।

होता॑रम॒ग्निं मनु॑षो॒ नि षे॑दुर्नम॒स्यन्त॑ उ॒शिज॒ः शंस॑मा॒योः ॥११

अका॑रि । ब्रह्म॑ । स॒म्ऽइ॒धा॒न॒ । तुभ्य॑म् । शंसा॑ति । उ॒क्थम् । यज॑ते । वि । ऊं॒ इति॑ । धाः॒ ।

होता॑रम् । अ॒ग्निम् । मनु॑षः । नि । से॒दुः॒ । न॒म॒स्यन्तः॑ । उ॒शिजः॑ । शंस॑म् । आ॒योः ॥११

अकारि । ब्रह्म । सम्ऽइधान । तुभ्यम् । शंसाति । उक्थम् । यजते । वि । ऊं इति । धाः ।

होतारम् । अग्निम् । मनुषः । नि । सेदुः । नमस्यन्तः । उशिजः । शंसम् । आयोः ॥११

हे “समिधान समिध्यमानाग्ने "तुभ्यं त्वदर्थं “ब्रह्म स्तोत्रम् “अकारि अस्माभिः कृतम् । होता “उक्थं शस्त्ररूपं स्तोत्रं “शंसाति शंसति ॥ ‘ शंसु स्तुतौ ' । 'लेटोऽडाटौ ' इत्याडागमः ॥ त्वां यजमानः “यजते । अतः कारणात् अस्मभ्यं धनं “वि “धाः विधेहि ॥ दधातेश्छान्दसे लुङि ‘ बहुलं छन्दसि ' इत्यडभावः ॥ “उ इति पादपूरणः । किंच “आयोः मनुष्यस्य "शंसं शंसनीयं “होतारं देवानामाह्वातारम् “अग्निं त्वां “नमस्यन्तः पूजयन्तः “उशिजः पश्वादिलक्षणं धनं कामयमानाः "मनुषः मनुष्या ऋत्विजः “नि “षेदुः उपाविशन् । सेवन्ते इत्यर्थः ॥ ॥ ५ ॥

[सम्पाद्यताम्]

टिप्पणी

४.६.७ न यस्य सातुर्जनितोरवारि इति

पुराणेषु पावकः अवभृथाग्निरूपेण, वरुणरूपेण व्याख्यातमस्ति, न मित्ररूपेण।


मण्डल ४

सूक्तं ४.१

सूक्तं ४.२

सूक्तं ४.३

सूक्तं ४.४

सूक्तं ४.५

सूक्तं ४.६

सूक्तं ४.७

सूक्तं ४.८

सूक्तं ४.९

सूक्तं ४.१०

सूक्तं ४.११

सूक्तं ४.१२

सूक्तं ४.१३

सूक्तं ४.१४

सूक्तं ४.१५

सूक्तं ४.१६

सूक्तं ४.१७

सूक्तं ४.१८

सूक्तं ४.१९

सूक्तं ४.२०

सूक्तं ४.२१

सूक्तं ४.२२

सूक्तं ४.२३

सूक्तं ४.२४

सूक्तं ४.२५

सूक्तं ४.२६

सूक्तं ४.२७

सूक्तं ४.२८

सूक्तं ४.२९

सूक्तं ४.३०

सूक्तं ४.३१

सूक्तं ४.३२

सूक्तं ४.३३

सूक्तं ४.३४

सूक्तं ४.३५

सूक्तं ४.३६

सूक्तं ४.३७

सूक्तं ४.३८

सूक्तं ४.३९

सूक्तं ४.४०

सूक्तं ४.४१

सूक्तं ४.४२

सूक्तं ४.४३

सूक्तं ४.४४

सूक्तं ४.४५

सूक्तं ४.४६

सूक्तं ४.४७

सूक्तं ४.४८

सूक्तं ४.४९

सूक्तं ४.५०

सूक्तं ४.५१

सूक्तं ४.५२

सूक्तं ४.५३

सूक्तं ४.५४

सूक्तं ४.५५

सूक्तं ४.५६

सूक्तं ४.५७

सूक्तं ४.५८



"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.६&oldid=303813" इत्यस्माद् प्रतिप्राप्तम्