वायुपुराणम्/उत्तरार्धम्/अध्यायः ३९

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ


← उत्तरार्धम्, अध्यायः ३८ वायुपुराणम्
अध्यायः ३९
वेदव्यासः
उत्तरार्धम्, अध्यायः ४० →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०

वायुरुवाच।।
असाधारणवृत्तैस्तु हुतशेषादिभिर्द्विजैः।
धर्म्मवैशेषिकैश्चैव ह्याचूर्णसूक्ष्मदर्शिभिः ।। ३९.१ ।।
ते देवैः सह तिष्ठन्ति महर्लोकनिवासिनः।
चतुर्द्दशैते मनवः कीर्त्तिताः कीर्त्तिवर्धनाः ।। ३९.२ ।।
अतीता वर्त्तमानाश्च तथैवानागताश्च ये।
ऋषिभि र्दैवतैश्चैव सह गन्धर्वराक्षसैः ।। ३९.३ ।।
सर्व्वे ह्यपि क्रमातीता महर्लोकं समाश्रिताः।
ब्राह्मणैः क्षत्रियैर्वैश्यैर्धार्मिकैः सहितैः सुराः ।। ३९.४ ।।
सर्व्वे ह्यपि क्रमातीता महर्लोकं समाश्रिताः।
ब्राह्मणैः क्षत्रियैर्वैश्यैर्धार्मिकैः सहितैः सुराः ।। ३९.५ ।।
तैस्तथ्यकारिभिर्युक्तैः श्रद्धावद्भिरदर्पितैः।
वर्णाश्रमाणां धर्म्मेषु श्रौतस्मार्त्तेषु संस्थितैः।
विनिवृत्ताधिकारास्ते यावन्मन्वन्तरक्षयः ।। ३९.६ ।।
          ।.ऋषय ऊचुः।।
महर्लोकेति यत्प्रोक्तं मातरिश्वंस्त्वया विभो।
प्रतिलोके च कर्त्तव्यमनेकैः समधिष्ठिताः ।। ३९.७ ।।
यावन्तश्चैव ते लोका दह्यन्ते ये न तेप्रभो।
एतन्नः कथय प्रीत्या त्वं हि वेत्थ यथा तथम् ।। ३९.८ ।।
एवमुक्तस्ततो वायुर्मुनिभिर्विनयात्मभिः।
प्रोवाच मधुरं वाक्यं यथातत्त्वेन तत्त्ववित् ।। ३९.९ ।।
          वायुरुवाच।।
चतुर्द्दशैव स्थानानि वर्णितानि महर्षिभिः।
लोकाख्यानि तु यानि स्युर्येषु तिष्ठन्ति मानवाः ।। ३९.१० ।।
सप्त तेषु कृतान्याहुरकृतानि तु सप्त वै।
भूरादयस्तु सङ्ख्याताः सप्त लोकाः कृतास्त्विह ।। ३९.११ ।।
अकृतानि तु सप्तैव प्राकृतानि तु यानि वै।
स्थानानि स्थानिभिः सार्द्धं कृतानि तु निबन्धनम् ।। ३९.१२ ।।
पृथिवीं चान्तरिक्षं च दिव्यं यच्च महः स्मृतम्।
स्थानान्येतानि चत्वारि स्मृतान्यार्णवकानि च ।। ३९.१३ ।।
क्षयातिशययुक्तानि तथा युक्तानि वक्ष्यते।
यानि नैमित्तिकानि स्युस्तिष्ठन्त्याभूतसंप्लवम् ।। ३९.१४ ।।
जनस्तपश्च सत्यञ्च स्थानान्येतानि त्रीणि तु।
ऐकान्तिकानि सत्त्वानि तिष्ठन्तीहाप्रसंयमात् ।। ३९.१५ ।।
व्यक्तानि तु प्रवक्ष्यामि स्थानान्येतानि सप्त वै।
भूर्लोकः प्रथमस्तेषां द्वितीयस्तु भुवः स्मृतः ।। ३९.१६ ।।
स्वस्तृतीयस्तु विज्ञेयश्चतुर्थो वै महः स्मृतः।
जनस्तु पञ्चमो लोकस्तपः षष्ठो विभाव्यते ।। ३९.१७ ।।
सत्यन्तु सप्तमो लोको निरालोकस्ततः परम्।
भूरिति व्याहृते पूर्वं भूर्लोकश्च ततोऽभवत् ।। ३९.१८ ।।
द्वितीयं भुव इत्युक्त अन्तरिक्षं ततोऽभवत्।
तृतीयं स्वरितीत्युक्ते दिवं प्रादुर्बभूव ह ।। ३९.१९ ।।
व्याहारैस्त्रिभिरेतैस्तु ब्रह्मलोकमकल्पयत्।
ततो भूः पार्थिवो लोक अन्तरिक्षं ततोऽभवत्।
तृतीयं स्वरितीत्युक्ते दिवं प्रादुर्बभूव ह ।। ३९.२० ।।
स्वर्लोको वै दिवं ह्येतत्पुराणे निश्चयं गतम्।
भूतस्याधिपतिश्चाग्निस्ततो भूतपतिः स्मृतः ।। ३९.२१ ।।
वायुर्भुवस्याधिपतिस्तेन वायुर्भुवपतिः।
भव्यस्य सूर्योऽधिपतिस्तेन सूर्यो दिवस्पतिः ।। ३९.२२ ।।
महेति व्याहृतेनैवं महर्लोकस्ततोऽभवत्।
विनिवृत्ताधिकाराणां देवानां तत्र वै क्षयः ।। ३९.२३ ।।
जनस्तु पञ्चमो लोकस्तस्माज्जायन्ति वै जनाः ।
तासां स्वायंभुवाद्यानां प्रजानां जननाज्जनः ।। ३९.२४ ।।
यास्ताः स्वायम्भुवाद्या हि पुरस्तात्परिकीर्त्तिताः।
कल्पदग्धे तदा लोके प्रतिष्ठन्ति तदा तपः ।। ३९.२५ ।।
ऋभुः सनत्कुमाराद्या यत्र सन्त्यूर्द्ध्वरेतसः ।
तपसा भावितात्मानस्तत्र सन्तीति वा तपः ।। ३९.२६ ।।
सत्येति ब्रह्मणः शब्दः सत्तामात्रस्तु सः स्मृतः।
ब्रह्मलोकस्ततः सत्यं सप्तमः स तु भास्करः ।। ३९.२७ ।।
गन्धर्वाप्सरसो यक्षा गुह्यकास्तु सराक्षसाः।
सर्वभूतपिशाचाश्च नागाश्च सह मानुषैः।
स्वर्लोकवासिनः सर्वे देवा भुविनिवासिनः ।। ३९.२८ ।।
मरुतो मातरिश्वानो रुद्रा देवास्तथाश्विनौ।
अनिकेतान्तरिक्षास्ते भुवर्लौक्या दिवौकसः ।। ३९.२९ ।।
आदित्या ऋभवो विश्वे साध्याश्च पितरस्तथा।
ऋषयोऽङ्गिरसश्चैव भुवर्ल्लोकं समाश्रिताः ।। ३९.३० ।।
एते वैमानिका देवास्ताराग्रहनिवासिनः।
इत्येते क्रमशः प्रोक्ता ब्रह्मव्याहारसम्भवाः ।। ३९.३१ ।।
भूर्लोकप्रथमा लोका महदन्ताश्च ते स्मृताः।
आरभ्यन्ते तु तन्मात्रैः शुद्धास्तेषां परस्परम् ।। ३९.३२ ।।
शुक्राद्याश्चाक्षुषान्ताश्च ये व्यतीता भुवं श्रिताः।
महर्लोकश्चतुर्थस्तु तस्मिंस्ते कल्पवासिनः ।। ३९.३३ ।।
भूर्लोकप्रथमा लोका महदन्ताश्च ये स्मृताः।
तान् सर्वान् सप्त सूर्यास्ते अर्च्चिर्भिर्निदहन्ति वै ।। ३९.३४ ।।
मरीचिः कश्यपो दक्षस्तथा स्वायम्भुवोऽङ्गिराः ।
भृगुः पुलस्त्यः पुलहः क्रतुरित्येवमादयः ।। ३९.३५ ।।
प्रजानां पतयः सर्वे वर्त्तन्ते तत्र तैः सह।
निःसत्त्वा निर्ममाश्चैव तत्र ते ह्यूर्द्ध्वरेतसः ।। ३९.३६ ।।
ऋभुः सनत्कुमाराद्या वैराज्यास्ते तपोधनाः।
मन्वन्तराणां सर्वेषां सावर्णानां ततः स्मृताः ।
चतुर्द्दशानां सर्वेषां पुनरावृत्तिहेतवः ।। ३९.३७ ।।
योगं तपश्च सत्यञ्च समाधाय तदात्मनि।
षष्ठे काले निवर्त्तन्ते तत्तदाहर्विपर्यये ।। ३९.३८ ।।
सत्यन्तु सप्तमो लोको ह्यपुनर्मार्गगामिनाम्।
ब्रह्मलोकः समाख्यातो ह्यप्रतीघातलक्षणः ।। ३९.३९ ।।
पर्यासपारिमाण्येन भूर्लोकः समितिः स्मृतः ।
भूम्यन्तरं यदादित्यादन्तरिक्षं भुवः स्मृतम् ।। ३९.४० ।।
सूर्यध्रुवान्तरं यच्च स्वर्गलोको दिवः स्मृतः।
ध्रुवाज्जनान्तरं यच्च महर्लोकस्तदुच्यते ।। ३९.४१ ।।
विख्याताः सप्तलोकास्तु तेषां वक्ष्यामि सिद्धयः।
भूर्लोकवासिनः सर्वे ह्यन्नादास्तु रमात्मकाः ।। ३९.४२ ।।
भुवे स्वर्गे च ये सर्वे सोमपा आज्यपाश्च ते।
चतुर्थे येऽपि वर्त्तन्ते मह र्लोकं समाश्रिताः ।। ३९.४३ ।।
विज्ञेया मानसी तेषां सिद्धिर्वै पञ्चलक्षणा।
सद्यश्चोत्पद्यते तेषां मनसा सर्व्वमीप्सितम् ।। ३९.४४ ।।
एते दैवा यजन्ते वै यज्ञैः सर्वैः परस्परम्।
अतीतान् वर्तमानांश्च वर्त्तमानाननागतान् ।। ३९.४५ ।।
प्रथमानन्तरैरिष्ट्वा ह्यन्तराः साम्प्रतैः पुनः।
निवर्त्ततीत्यासम्बन्धोऽतीते देवगणे ततः ।। ३९.४६ ।।
विनिवृत्ताधिकाराणां सिद्धिस्तेषान्तु मानसी।
तेषान्तु मानसी ज्ञेया शुद्धा सिद्धिपरम्परा ।। ३९.४७ ।।
उक्ता लोकाश्च चत्वारो जनस्यानुविधिस्तथा।
समासेन मया विप्रा भूयस्तं वर्त्तयामि वः ।। ३९.४८ ।।
          वायुरुवाच।।
मरीचिः कश्यपो दक्षो वसिष्ठश्चाङ्गिरा भृगुः।
पुलस्त्यः पुलहश्चैव क्रतुरित्येवमादयः ।। ३९.४९ ।।
पूर्वं ते संप्रसूयन्ते ब्रह्मणो मनसा इह।
ततः प्रजाः प्रतिष्ठाप्य जनमेवाश्रयन्ति ते ।। ३९.५० ।।
कल्पदाहप्रदीप्तेषु तदा कालेषु तेषु वै।
भूरा दिषु महान्तेषु भृशं व्याप्तेष्वथाग्निना ।। ३९.५१ ।।
शिखा संवर्त्तका ज्ञेया प्राप्नुवन्ति सदा जनाः।
यामादयो गणाः सर्वे महर्लोकनिवासिनः ।। ३९.५२ ।।
महर्लोकेषु दीप्तेषु जनमेवाश्रयन्ति ते।
सर्वे सूक्ष्मशरीरास्ते तत्रस्थास्तु भवन्ति ते ।। ३९.५३ ।।
तेषां ते तुल्यसामर्थ्यास्तुल्यमूर्त्तिधरास्तथा ।
जन लोके विवर्त्तन्ते यावत्संप्लवते जगत् ।। ३९.५४ ।।
व्युष्टायान्तु रजन्यां वै ब्रह्मणोऽव्यक्तयोनिनः।
अहरादौ प्रसूयन्ते पूर्ववत्क्रमशास्त्विह ।। ३९.५५ ।।
स्वायम्भुवादयः सर्वे मरीच्यन्तास्तु साधकाः।
देवास्ते वै पुनस्तेषां जायन्ते निधनेष्विह ।। ३९.५६ ।।
यामादयः क्रमेणैव कनिष्ठाद्याः प्रजापतेः।
पूर्वं पूर्वं प्रसूयन्ते पश्चिमे पश्चचिमास्तथा।
देवान्वये देवता हि सप्त सम्भूतयः स्मृताः।
व्यतीताः कल्यजास्तेषां तिस्रः शिष्टास्तथा परे ।। ३९.५८ ।।
आवर्त्तमाना देवास्ते क्रमेणैते न सर्व्वशः।
गत्वा जवन्तवीभावन्दशकृत्वः पुनः पुनः ।। ३९.५९ ।।
ततस्ते वै गणाः सर्व्वे दृष्ट्वा भावेष्वनित्यताम्।
भाविनोऽर्थस्य च बलात् पुण्याख्यातिबलेन च ।। ३९.६० ।।
निवृत्तवृत्तयः सर्वे स्वस्थाः सुमनसस्तथा।
वैराजे तूपपद्यन्ते लोकमुत्सृज्य तज्जनम् ।। ३९.६१ ।।
ततोऽन्येनैव कालेन नित्ययुक्तास्तपस्विनः।
कथनाच्चैव धर्मस्य तेषां ते जज्ञिरेऽन्वये ।। ३९.६२ ।।
ईहोत्पन्नास्ततस्ते वै स्थाना आपूरयन्त्युत।
देवत्वे च ऋषित्वे च मनुष्यन्वे च सर्वशः ।। ३९.६३ ।।
एवं देवगणाः सर्वे दशकृत्वो निवर्त्त्य वै।
वैराजेषूपपन्नास्ते दश तिष्ठन्त्युपप्लवान् ।। ३९.६४ ।।
पूर्णे पूर्णे ततः कल्पे स्थित्वा वैराजके पुनः।
ब्रह्मलोके विवर्त्तंते पूर्व्वपूर्व्वक्रमेण तु ।। ३९.६५ ।।
एतस्मिन् ब्रह्मलोके तु कल्पे वैराजके गते।
वैराजं पुनरप्येके कल्पस्थानमकल्पयन् ।। ३९.६६ ।।
एवं पूर्व्वानुपूर्व्येण ब्रह्मलोकगतेन वै।
एवं तेषु व्यतीतेषु तपसा परिकल्पिते।
वैराजे तूपपद्यन्ते दशकृत्वो निवर्त्तते ।। ३९.६७ ।।
एवं देवयुगानीह व्यतीतानि सहस्रशः।
निधनं ब्रह्मलोके तु गतानामृषिभिः सह ।। ३९.६८ ।।
           ।।सूत उवाच।.
न शक्यमानुपूर्वेण तेषां वक्तुं प्रविस्तरम्।
अनादित्वाच्च कालस्य ह्यसं ख्यानाच्च सर्वशः।
एवमेव न सन्देहो यथावत्कथितं मया ।। ३९.६९ ।।
तदुपश्रुत्य वाक्यार्थमृषयः संशयान्विताः।
सूतमाहुः पुराणज्ञं व्यासशिष्यं महा मतिम् ।। ३९.७० ।।
            ऋषय ऊचुः।।
वैराजास्ते यदाहारा यत्सत्त्वाश्च यदाश्रयाः।
तिष्ठन्ति चैव यत्कालं तन्नो ब्रूहि यथातथम् ।। ३९.७१ ।।
तदुक्तमृषिभिर्वाक्यं श्रुत्वा लोकार्थतत्त्ववित्।
सूतः पौराणिको वाक्यं विनयेनेदमब्रवीत् ।। ३९.७२ ।।
ततः प्राप्यन्त ते सर्व्वे शुद्धिशुद्धतमाश्च ये।
आभूत संप्लवास्तत्र दश तिष्ठन्ति तेजनाः ।। ३९.७३ ।।
सर्वे सूक्ष्मशरीरास्ते विद्वांसो घनमूर्त्तयः।
स्थितलोकास्थितत्वाच्च तेषां भूतं न विद्यते ।। ३९.७४ ।।
ऊचुः सनत्कुमाराद्याः सिद्धास्ते थोगधर्मिणः।
ख्यातिं नैमित्तिकीं तेषां पर्य्याये समुपस्थिते ।। ३९.७५ ।।
स्थानत्यागे मनश्चापि युगपत्संप्रवर्त्तते।
ऊचुः सर्व्वे तदान्योऽन्यं वैराजाञ्छुद्धबुद्धयः ।। ३९.७६ ।।
एवमेव महाभागाः प्रणवं सम्प्रविश्य ह।
ब्रह्मलोके प्रवर्त्तानस्तन्नः श्रेयो भविष्यति ।। ३९.७७ ।।
एवमुक्त्वा तदा सर्वे ब्रह्मान्ते व्यवसायिनः।
योजयित्वा तदा सर्व्वे वर्त्तन्ते योगधर्म्मिणः ।। ३९.७८ ।।
तत्रैव सम्प्रलीयन्ते शान्ता दीपार्चिषो यथा।
ब्रह्मकायमवर्त्तन्त पुनरावृत्तिदुर्ल्लभम् ।।. ३९.७९ ।।
लोकं तं समनुप्राप्य सर्व्वे ते भावनामयम्।
आनन्दं ब्रह्मणः प्राप्य ह्यमृतत्वाय ते गताः ।। ३९.८० ।।
वैराजेभ्यस्तथैवोर्द्ध्वमन्तरे षड्गुणे ततः।
ब्रह्मलोकः समाख्यातो यत्र ब्रह्मा पुरोहितः ।। ३९.८१ ।।
ते सर्वे प्रणवात्मानो बुद्धशुद्धतपास्तथा।
आनन्दं ब्रह्मणः प्राप्यामृतत्वञ्च भजन्त्युत ।। ३९.८२ ।।
द्वन्द्वैस्ते नाभिभूयन्ते भावत्रयविवर्ज्जिताः।
आधिपत्यं विना तुल्या ब्रह्मणस्ते महौजसः ।। ३९.८३ ।।
प्रभावविजयैश्वर्य्यस्थितिवैराग्यदर्शनैः।
तेब्रह्मलौकिकाः सर्वे गतिं प्राप्य विवर्त्तनीम् ।। ३९.८४ ।।
ब्रह्मणा सह देवैश्च सम्प्राप्ते प्रतिसञ्चरे।
तपसोऽन्ते क्रियात्मानो बुद्धावस्था मनीषिणः।
अव्यक्ते संप्रलीयन्ते सर्वे ते क्षणदर्शिनः ।। ३९.८५ ।।
इत्येतदमृतं शुक्रं नित्यमक्षयमव्ययम्।
देवर्षयो ब्रह्मसत्रं सनातनमुपासते ।। ३९.८६ ।।
अपुनर्मार्गगादीनां तेषां चैवोर्द्ध्वरेतसाम् ।
कर्माभ्यासकृता शुद्धिर्वेदान्तेषूपलक्ष्यते ।। ३९.८७ ।।
तत्र तेऽभ्यासिनो युक्ताः परां काष्ठामुपासते।
हित्वा शरीरं पाप्मानममृतत्वाय ते गताः ।। ३९.८८ ।।
वीतरागा जितक्रोधाः निर्मोहाः सत्यवादिनः।
शान्ताः प्रणिहितात्मानो दयावन्तो जितेन्द्रियाः ।। ३९.८९ ।।
निःसङ्गाः शुचयश्चैव ब्रह्मसायुज्यगाः स्मृताः ।
अकामयुक्तैर्ये वीरास्तपोभिर्द्दग्धकिल्बिषाः।
तेषामभ्रंशिनो लोका अप्रमेयसुखाः स्मृताः ।। ३९.९० ।।
एतद्ब्रह्मपदं दिव्यं परमं व्योम्नि भास्वरम्।
गत्वा न यत्र शोचन्ति ह्यमरा ब्रह्मणा सह ।। ३९.९१ ।।
           ऋषय ऊचुः।।
कस्मादेष परार्द्धश्च कश्चैष पर उच्यते।
एतद्वेदितुमिच्छामस्तन्नो निगद सत्तम ।। ३९.९२ ।।
          सूत उवाच।।
श्रृणुध्वं मे परार्द्धञ्च परिसंख्यां परस्य च।
एवं दश शतञ्चैव सहस्रञ्चैव सङ्ख्यया ।। ३९.९३ ।।
विज्ञेयमासहस्रन्तु सहस्राणि दशायुतम्।
एकं शतसहस्रन्तु नियुतं प्रोच्यते बुधैः ।। ३९.९४ ।।
तथा शतसहस्राणामर्बुदं कोटिरुच्यते।
अर्बुदं दशकोट्यस्तु ह्यब्जं कोटिशतं विदुः ।। ३९.९५ ।।
सहस्रमपि कोटीनां खर्वमाहुर्मनीषिणः।
दशकोटिसहस्राणि निखर्वमिति तं विदुः ।। ३९.९६ ।।
शतं कोटिसहस्राणां सङ्कुरित्यभिधीयते।
कोटि सहस्र स्राणां कोटीनां दशधा पुनः।
गुणितानि समुद्रं वै प्राहुः संख्याविदो जनाः ।। ३९.९७ ।।
कोटीनां सहस्रमयुतमित्ययं मध्य उच्यते।
कोटि सहस्र नियुता स चान्त इति संज्ञितः ।। ३९.९८ ।।
कोटिकोटिसहस्राणिं परार्द्ध इति कीर्त्यते ।
परार्द्धद्विगुणञ्चापि परमाहुर्मनीषिणः ।। ३९.९९ ।।
शतमाहुः परिदृढं सहस्रं परिपद्मकम्।
विज्ञेयमयुतं तस्मान्नियुतं प्रयुतं ततः ।। ३९.१०० ।।
अर्बुदं निर्बुदञ्चैव खर्बुदञ्च ततः स्मृतम्।
खर्वञ्चैव निखर्वञ्च शङ्कुः पद्मं तथैव च ।। ३९.१०१ ।।
समुद्रं मध्यमञ्चैव परार्द्धमपरं ततः।
एवमष्टादशैतानि स्थानानि गणनाविधौ ।। ३९.१०२ ।।
शतानीति विजानीयात् संज्ञितानि महर्षिभिः।
कल्पसंख्या प्रवृत्तस्य परार्द्धं ब्रह्मणः स्मृतम् ।। ३९.१०३ ।।
तावच्छेषोऽपि कालोऽस्य तस्यान्ते प्रतिसृज्यते।
पर एष परार्द्धञ्च संख्यातः संख्यया मया ।। ३९.१०४ ।।
यस्मादस्य परं वीर्यं परमायुः परन्तपः।
परा शक्तिः परो धर्म्मः परा विद्या परा धृतिः ।। ३९.१०५ ।।
परं ब्रह्म परं ज्ञानं परमैश्वर्यमेव च।
तस्मात्परतरं भूतं ब्रह्मणोऽन्यन्न विद्यते ।। ३९.१०६ ।।
परे स्थितो ह्येष परः सर्वार्थेषु ततः परः।
संख्यातस्तु परो ब्रह्मा तस्यार्द्धं तु परार्द्धता ।। ३९.१०७ ।।
संख्येयं चाप्यसंख्येयं सततं चापि तं त्रिकम्।
संख्येयं संख्यया दृष्टमपारार्द्धाद्विभाष्यते ।। ३९.१०८ ।।
राशौ दृष्टे न संख्यास्ति तदसंख्यस्य लक्षणम्।
आनन्त्यं सिकताख्येषु दृष्टवान् पञ्चलक्षणम् ।। ३९.१०९ ।।
ईश्वरैस्तत्प्रसंख्यातं शुद्धत्वाद्दिव्यदृष्टिभिः।
एवं ज्ञानप्रतिष्ठत्वात् सर्व्वं ब्रह्मानुपश्यति ।। ३९.११० ।।
एतच्छ्रुत्वा तु ते सर्वे नैमिषेयास्तपस्विनः।
बाष्पपर्य्याकुलाक्षास्तु प्रहर्षाद्घद्घदस्वराः ।। ३९.१११ ।।
पप्रच्छुर्मातरिश्वानं सर्व्वे ते ब्रह्मवादिनः।
ब्रह्मलोकस्तु भगवन् यावन्मात्रान्तरः प्रभो ।। ३९.११२ ।।
योजनाग्रेण संख्यातः साधनं योजनस्य तु।
क्रोशस्य च परीमाणं श्रोतुमिच्छामि तत्त्वतः ।। ३९.११३ ।।
तेषां तद्वचनं श्रुत्वा मातरिश्वा विनीतवाक्।
उवाच मधुरं वाक्यं यथादृष्टं यथाक्रमम् ।। ३९.११४ ।।
           वायुरुवाच।।
एतद्वोऽहं प्रवक्ष्यामि श्रृणुध्वं मे विवक्षितम्।
अव्यक्ताद्व्यक्तभागो वै महास्थूलो विभाष्यते ।। ३९.११५ ।।
दशैव महतां भागा भूतादिः स्थूल उच्यते।
दशभागाधिकं चापि भूतादिः परमाणुकः ।। ३९.११६ ।।
परमाणुः सुसूक्ष्मस्तु बावग्राह्यो न चक्षुषा।
यदभेद्यतमं लोके विज्ञेयं परमाणु तत् ।। ३९.११७ ।।
जालान्तरगतं भानोर्यत्सूक्ष्मं दृश्यते रजः।
प्रथमं तत्प्रमाणानां परमाणुं प्रचक्षते ।। ३९.११८ ।।
अष्टानां परमाणूनां समवायो यदा भवेत् ।
त्रसरेणुः समाख्यातस्तत्पद्मरज उच्यते ।। ३९.११९ ।।
त्रसरेणवश्च येऽप्यष्टौ रथरेणुस्तु स स्मृतः ।
तेऽप्यष्टौ समवायस्था बालाग्रं तत्स्मृतं बुधैः ।। ३९.१२० ।।
बालाग्राण्यष्ट लिक्षा स्याद्यूका तच्चाष्टकं भवेत्।
यूकाष्टकं यवं प्राहुरङ्गुलन्तु यवाष्टकम् ।। ३९.१२१ ।।
द्वादशाङ्गुलपर्व्वाणि वितस्तिस्थानमुच्यते।
रत्निश्चाङ्गुलपर्वाणि विज्ञेयो ह्येकविंशतिः ।। ३९.१२२ ।।
चत्वारि विंशतिश्चैव हस्तः स्यादङ्गुलानि तु।
किष्कुर्द्विरत्निर्विज्ञेयो द्विचत्वारिंशदङ्गुलः ।। ३९.१२३ ।।
षण्णवत्यङ्गुलञ्चैव धनुराहुर्मनीषिणः।
एतद्गव्यूतिसंख्यायां पादानां धनुषः स्मृतः ।। ३९.१२४ ।।
धनुर्दण्डो युगं नाली तुल्यान्येतान्यथाङ्गुलैः।
धनुषस्त्रिशतं नल्वमाहुः संख्याविदो जनाः ।। ३९.१२५ ।।
धनुःसहस्रे द्वे चापि गव्यूतिरुपदिश्यते।
अष्टौ धनुःसहस्राणि योजनन्तु विधीयते ।। ३९.१२६ ।।
एतेन धनुषा चैव योजनं तु समाप्यते।
एतत्सहस्रं विज्ञेयं शक्रक्रोशान्तरन्तथा ।। ३९.१२७ ।।
योजनानान्तु संख्यातं संख्याज्ञानविशारदैः।
एतेन योजनाग्रेण श्रृणुध्वं ब्रह्मणोऽन्तरम् ।। ३९.१२८ ।।
महीतलात्सहस्राणां शतादूर्द्ध्वं दिवाकरः।
दिवाकरात्सहस्रेण तावदूर्द्ध्वं निशाकरः ।। ३९.१२९ ।।
पूर्णं शतसहस्रन्तु योजनानां निशाकरात्।
नक्षत्रमण्डलं कृत्स्नमुपरिष्टात्प्रकाशते ।। ३९.१३० ।।
शतं सहस्रं संख्यातो मेरुर्द्विगुणितं पुनः।
ग्रहान्तरमथैकैकमूर्द्ध्वं नक्षत्रमण्डलात् ।। ३९.१३१ ।।
ताराग्रहाणां सर्व्वेषामधस्ताच्चरते बुधः।
तस्योर्द्ध्वञ्चरते शुक्रस्तस्मादूर्द्ध्वं च लोहितः ।। ३९.१३२ ।।
ततो बृहस्पतिश्चोर्द्ध्वं तस्मादूर्द्ध्वं शनैश्चरः।
ऊर्द्ध्वं शतसहस्रन्तु योजनानां शनैश्चरात् ।। ३९.१३३ ।।
सप्तर्षिमण्डलं कृत्स्नमुपरिष्टात्प्रकाशते।
ऋषिभिस्तु सहस्राणां शतादूर्द्ध्वं विभाव्यते ।। ३९.१३४ ।।
योऽसौ तारामये दिव्ये विमाने ह्रस्वरूपके।
उत्तानपादपुत्रोऽसौ मेढिभूतो ध्रुवो दिवि ।। ३९.१३५ ।।
त्रैलोक्यस्यैष उत्सेधो व्याख्यातो योजनैर्मया।
मन्वन्तरेषु देवानामिज्या यत्रैव लौकिकी ।। ३९.१३६ ।।
वर्णाश्रमेभ्य इज्या तु लोकेऽस्मिन्या प्रवर्त्तते।
सर्वेषां देवयोनीनां स्थितिहेतुः सवै स्मृतः ।। ३९.१३७ ।।
त्रैलोक्यमेतद्वयाख्यातमत ऊर्द्ध्वं निबोधत।
ध्रुवा दूर्द्ध्वं महर्लोको यस्मिस्ते कल्पवासिनः।
एकयोजनकोटी सा इत्येवं निश्चयं गतम् ।। ३९.१३८ ।।
द्वे कोट्यौ तु महर्लोकाद्यस्मिंस्ते कल्पवासिनः।
यत्र ते ब्रह्मणः पुत्रा दक्षाद्याः साधकाः स्मृताः ।। ३९.१३९ ।।
चतुर्गुणोत्तरादूर्द्ध्वं जनलोकात्तपः स्मृतम्।
वैराजा यत्र ते देवा भूतदाहविवर्जिताः ।। ३९.१४० ।।
षड्गुणन्तु तपोलोकात्सत्यलोकान्तरं स्मृतम्।
अपुनर्मारकामानां ब्रह्मलोकः स उच्यते ।। ३९.१४१ ।।
यस्मान्न च्यवते भूयो ब्रह्माणं स उपासते ।
एककोटिर्योजनानां पञ्चाशन्नियुतानि तु ।। ३९.१४२ ।।
ऊर्द्ध्वं भागस्ततोऽण्डस्य ब्रह्मलोकात्परः स्मृतः।
चतुरश्चैव कोट्यस्तु नियुताः पञ्चषष्टि च ।। ३९.१४३ ।।
एषोऽर्द्धंशप्रचारोऽस्य गत्यन्तश्चापरः स्मृतः।
ध्रवाग्रमेतद्वयाख्यातं योजनाग्राद्यथाश्रुतम् ।। ३९.१४४ ।।
अधोगतीनां वक्ष्यामि भूतानां स्थानकल्पनाम्।
गच्छन्ति घोरकर्म्माणः प्राणिनो यत्र कर्म्मभिः ।। ३९.१४५ ।।
नरको रौरवो रोधः सूकरस्ताल एव च।
तप्तकुम्भो महाज्वालः शबलोऽथ विमोचनः ।। ३९.१४६ ।।
कृमी च कृमिभक्षश्च लालाभक्षो विशंसनः ।
अधःशिराः पूयवहो रुधिरान्धस्तथैव च ।। ३९.१४७ ।।
तथा वैतरणं कृष्णमसिपत्रवनं तथा।
अग्निज्वालो महाघोरः संदंशोऽथ श्वभोजनः ।।३९.१४८ ।।
तमश्च कृष्णसूत्रश्च लोहश्चाप्यसिजस्तथा।
अप्रतिष्ठोऽथ वीच्यश्वनरका ह्येवमादयः ।। ३९.१४९ ।।
तामसा नरकाः सर्वे यमस्य विषये स्थिताः।
येषु दुष्कृतकर्माणः पतन्तीह पृथक्पृथक् ।। ३९.१५०
भूमेरधस्तात्ते सर्वे रौरवाद्याः प्रकीर्त्तिताः।
रौरवे कूटसाक्षी तु मिथ्या यश्चाभिशंसति।
क्रूरग्रहे पक्षवादी ह्यसत्यः पतते नरः ।। ३९.१५१ ।।
रोधे गोघ्नो ब्रूणहा च ह्यग्निदाता पुरस्य च।
सूकरे ब्रह्महा मज्जेत्सुरापः स्वर्णतस्करः ।। ३९.१५२ ।।
ताले पतेत्क्षत्रियहा हत्वा वैश्यञ्च दुर्गतिम्।
ब्रहमहत्याञ्च यः कुर्याद्यश्च स्याद्गुरुतल्पगः ।। ३९.१५३ ।।
तप्तकुम्भी स्वसागामी तथा राजभटश्च यः।
तप्तलोहे चाश्ववणिक्तथा बन्धनरक्षिता ।। ३९.१५४ ।।
साध्वीविक्रयकर्त्ता च यस्तु भक्तं परित्यजेत्।
महाज्वाले दुहितरं स्नुषां गच्छति यस्तु वै ।। ३९.१५५ ।।
वेदो विक्रीयते येन वेदं दूषयते च यः।
गुरूंश्चैवावमन्यन्ते वाक्क्रोशैस्ताडयन्ति च ।। ३९.१५६ ।।
अगम्यगामीच नरो नरकं शबलं व्रजेत्।
विमोहे पतिते चौरे मर्यादां यो भिनत्ति वै ।। ३९.१५७ ।।
दुरध्वं कुरुते यस्तु कीटलोहं प्रपद्यते।
देवब्राह्मणविद्वेष्टा गुरूणाञ्चाप्यपूजकः।
रत्नं दूषयते यस्तु कृमिभक्ष्यं प्रपद्यते ।। ३९.१५८ ।।
पर्य्यश्नाति य एकोऽन्यो ब्राह्मणीं सुहृदः सुताम्।
लालाभक्षे स पतति दुर्गन्धे नरके गतः ।। ३९.१५९ ।।
काण्डकर्त्ता कुलालश्च निष्कहर्त्ता चिकित्सकः।
आरा मेष्वग्निदाता यः पतते स विशंसने ।। ३९.१६० ।।
असत्प्रतिग्रही यश्च तथैवायाज्ययाजकः।
नक्षत्रैर्जीवितो यश्च नरो गच्छत्यधोमुखम् ।। ३९.१६१ ।।
क्षीरं सुरां च मांसं च लाक्षां गन्धं रसन्तिलान्।
एवमादीनि विक्रीणन्घोरो पूयवहे पतेत् ।। ३९.१६२ ।।
यः कुक्कुटानि बध्नाति मार्जारान्सूकरांश्च तान्।
पक्षिणश्च मृगाञ्छागान्सोऽप्येनं नरकं व्रजेत् ।। ३९.१६३ ।।
आजीविको माहिषकस्तथा चक्रध्वजी च यः।
रङ्गोपजीविको विप्रः शाकुनिग्राम याजकः ।। ३९.१६४ ।।
अगारदाही गरदः कुण्डाशी सोमविक्रयी।
सुरापो मांसभक्षश्च तथा च पशुघातकः ।। ३९.१६५ ।।
विश(श्व)स्ता महिषादीनां मृग हन्ता तथैव च।
पर्वकारश्च सूची च यश्च स्यान्मित्रघातकः।
रुधिरान्धे पतन्त्येते एवमाहुर्मनीषिणः ।। ३९.१६६ ।।
उपविष्टमेकपङ्क्त्यां विषमं भोजयन्ति ये।
पतन्ति नरके घोरे विङ्‌भुजे नात्र संशयः ।। ३९.१६७ ।।
मृषावादी नरो यश्च तथा प्राक्रोशकोऽशुभः।
पतेत्तु नरके घोरो मूत्राकीर्णे स पापकृत् ।। ३९.१६८ ।।
मधुग्राहाबिहन्तारो यन्ति वैतरणीं नराः।
उन्मत्ताश्चित्तभग्नाश्च शौचाचारविवर्ज्जिताः ।। ३९.१६९ ।।
क्रोधना दुःखदाश्चैव कुहकाः कृष्टगामिनः।
असि पत्रवने छेदी तथा ह्यौरभ्रिकाश्च ये।
कर्त्तनैश्च निकृष्यन्ते मृगव्याधाः सुदारुणैः ।। ३९.१७० ।।
आश्रमप्रत्यवसिता अग्निज्वाले पतन्ति वै।
भौज्यन्ते श्याम शबलैरयस्तुण्डैश्च वायसैः ।। ३९.१७१ ।।
इज्यायां व्रतमालोपात्सन्दंशे नरके पतेत्।
स्कन्दन्ते यदि वा स्वप्ने व्रतिनो ब्रह्मचारिणः ।। ३९.१७२ ।।
पुत्रैरध्यापिता ये च पुत्रैराज्ञापिताश्च ये।
तेसर्वे नरकं यान्ति नियतन्तु श्वभोजने ।। ३९.१७३ ।।
वर्णाश्रमविरूद्धानि क्रोधहर्षसमन्विताः।
कर्माणि ये तु कुर्वन्ति सर्वे निरयगामिनः ।। ३९.१७४ ।।
उपरिष्टात्सितो घोर उष्णात्मा रौरवो महान्।
सुदारुणस्तु शीतात्मा तस्याधस्तात्तपः स्मृतः ।। ३९.१७५ ।।
एवमादि क्रमेणैव वर्ण्यमानान्निबोधत।
भूमेरधस्तात्सप्तैव नरकाः परिकीर्तिताः ।। ३९.१७६ ।।
अधर्मसूनवस्ते स्युरन्धतामिस्रकादयः।
रौरवः प्रथमस्तेषां महा रौरव एव च ।। ३९.१७७ ।।
अस्याधः पुनरप्यन्यः शीतस्तप इति स्मृतः।
तृतीयः कालसूत्रः स्यान्महाहविविधिः स्मृतः ।। ३९.१७८ ।।
अप्रतिष्ठ श्चतुर्थः स्यादवीची पञ्चमः स्मृतः।
लोहपृष्ठस्तमस्तेषामविधेयस्तु सप्तमः ।। ३९.१७९ ।।
घोरत्वाद्रौरवः प्रोक्तः साम्भको दहनः स्मृतः।
सुदारुणस्तु शीतात्मा तस्याधस्तात्तपोऽधमः ।। ३९.१८० ।।
सर्पो निकृन्तनः प्रोक्तः कालसूत्रेति दारुणः।
अप्रतिष्ठे स्थितिर्नास्ति भ्रमस्तस्मिन्सुदारुणः ।। ३९.१८१ ।।
अवीचिर्दारुणः प्रोक्तो यन्त्रसंपीडनाच्च सः।
तस्मात्सुदारुणो लोहः कर्म्मणां क्षयणाच्च सः ।। ३९.१८२ ।।
तथाभूतो शरीरत्वादविधिभ्यस्तु स स्मृतः।
पीडबन्धवधासङ्गादप्रतीकारलक्षणः ।। ३९.१८३ ।।
ऊर्द्ध्वं सैलमितास्ते तु निरालोकाश्च ते स्मृताः।
दुःखोत्कर्षस्तु सर्वेषु ह्यधर्मस्य निमित्ततः ।। ३९.१८४ ।।
ऊर्द्ध्वं लोकैः समावेतौ निरालोकौ च तावुभौ।
कूटाङ्गारप्रमाणैश्च शरीरी मूत्रनायकः ।। ३९.१८५ ।।
उपभोगसमर्थैस्तु सद्यो जायन्ति कर्मभिः।
दुःख प्रकर्षश्चोग्रत्वं तेषु सर्वेषु वै स्मृतः ।। ३९.१८६ ।।
यातनाश्चाप्यसंख्येया नारकाणां तथा स्मृताः।
दुःखोत्कर्षस्तु सर्वेषु ह्यधर्मस्य निमित्ततः ।। ३९.१८७ ।।
तिर्यग्योनौ प्रसूयन्ते कर्मशेषे गते ततः।
देवाश्च नारकाश्चैव ह्यूर्द्ध्वं चाधश्च संस्थिताः ।। ३९.१८८ ।।
धर्माधर्मनिमित्तेन सद्यो जायन्ति मूर्त्तयः।
उपभोगार्थमुत्पत्तिरौपपत्तिककर्मतः ।। ३९.१८९ ।।
पश्यन्ति नारकान्देवा ह्यधोवक्रान् ह्यधोगतान्।
नारकाश्च तथा देवान् सर्वान्पश्यन्त्यधो मुखान् ।। ३९.१९० ।।
अनग्रमूलता यस्माद्धारणाश्च स्वभावतः।
तस्मादूर्द्ध्वमधोभावो लोकालोके न विद्यते ।। ३९.१९१ ।।
एषा स्वाभाविकी संज्ञा लोकालोके प्रवर्त्तते।
अथाब्रुवन्पुनर्वायुं ब्राह्मणाः सत्रिणस्तदा ।। ३९.१९२ ।।
        ऋषय ऊचुः।।
सर्वेषामेव भूतानां लोकालोकनिवासिनाम्।
संसारे संसरन्तीह यावन्तः प्राणिनश्च तान् ।। ३९.१९३ ।।
सह्ख्यया परिसङ्ख्याय ततः प्रब्रूहि कृत्स्नशः।
ऋषीणां तद्वचः श्रुत्वा मारुतो वाक्यमब्रवीत् ।। ३९.१९४ ।।
            वायुरुवाच।।
न शक्या जन्तवः कृत्स्नाः प्रसंख्यातुं कथञ्चन।
अनाद्यन्ताश्च संकीर्णा ह्यप्यूहेन व्यवस्थिताः।
गणना विनिवृत्तैषामानन्त्येन प्रकीर्त्तिताः ।। ३९.१९५ ।।
न दिव्यचक्षुषा ज्ञातुं शक्या ज्ञानेन वा पुनः।
चक्षुषा वै प्रसंख्यातुमतो ह्यन्ते नराधिपः ।। ३९.१९६ ।।
अनाध्यानादवेद्यत्वान्नैव प्रश्नो विधीयते।
ब्रह्मणा संज्ञितं यत्तु संख्यया तन्निबोधत ।। ३९.१९७ ।।
यः सहस्रतमो भागः स्थावराणां भवेदिह।
पार्थिवाः कृमयस्तावत्संसेकाद्येषु सम्भवाः ।। ३९.१९८ ।।
संसेकजानाम्भागेन सहस्रेणैव सम्मिताः।
औदका जन्तवः सर्वे निश्चयात्तद्विचारितम् ।। ३९.१९९ ।।
सहस्रेणैव भागेन सत्वानां सलिलौकसाम् ।
विहङ्गमास्तु विज्ञेया लौकिकास्ते च सर्वशः ।। ३९.२०० ।।
यः सहस्रतमो भागस्तेषां वै पक्षिणां भवेत्।
पशवस्तत्समा ज्ञेया लौकिकास्तु चतुष्पदाः ।। ३९.२०१ ।।
चतुष्पदानां सर्वेषां सहस्रेणैव संमताः ।
भागेन द्विपदा ज्ञेया लौकिकेऽस्मिंस्तु सर्व्वशः ।। ३९.२०२ ।।
यः सहस्रतमो भागो भागे तु द्विपदां पुनः।
धार्म्मिकास्तेन भागेन विज्ञेयाः सम्मिताः पुनः ।। ३९.२०३ ।।
सहस्रेणैव भागेन धार्म्मिकेभ्यो दिवङ्गताः।
यः सहस्रतमो भागो धार्म्मिकाणां भवेद्दिवि।
संमितास्तेन भागेन मोक्षिणस्तावदेव हि ।। ३९.२०४ ।।
स्वर्गोपपादकैस्तुल्या यातना स्थानवासिनः।
पतिता श्चूर्णमुद्देशाद्दुरात्मानो म्रियन्ति ये।
रौरवे तामसे ह्येते शीतोष्णं प्राप्नुवन्ति ते ।। ३९.२०५ ।।
वेदनाकटुकास्तब्धा यातना स्थानमागताः।
उष्णस्तु रौरवो ज्ञेयस्तेजो घोररसात्मकः ।। ३९.२०६ ।।
ततो घनात्मिकश्चापि शीतात्मा सततं तपः।
एवं सुदुर्लभाः सन्तः स्वर्गे च धार्म्मिका नराः ।। ३९.२०७ ।।
एषा संख्या कृता संख्या ईश्वरेण स्वयम्भुवा।
गणना विनिवृत्तैषा सङ्ख्या ब्राह्मी च मानुषी ।। ३९.२०८ ।।
         ऋषय ऊचुः।
महो जनस्तपः सत्यं भूतो भाव्यो भवस्तथा।
उक्ता ह्येते त्वया लोका लोकानामन्तरेण च।
लोकान्तरञ्च यादृग्वै तन्नो ब्रूहि यथातथम् ।। ३९.२०९ ।।
तेषां तद्वचनं श्रुत्वा ऋषीणामूर्द्ध्वरेतसाम्।
स वायुर्दृष्टतत्त्वार्थ इदन्तत्त्वमुवाच ह ।। ३९.२१०
         वायुरुवाच।।
व्यक्तं तर्केण पश्यन्ति योगात्प्रत्यक्षदर्शिनः।
प्रत्याहारेण ध्यानेन तपसा च क्रियात्मनः ।। ३९.२११ ।।
ऋभुः सनत्कुमाराद्याः सम्बुद्धाः शुद्धबुद्धयः।
व्यपेतशोका विरजाः सन्तो ब्रह्मेवसत्तमाः ।। ३९.२१२ ।।
अक्षयाः प्रीतिसंयुक्ता ब्रह्मे तिष्टन्ति योगिनः।
ऋषीणां वालखिल्यानां तैर्यथाद्दृतमीश्वरैः ।। ३९.२१३ ।।
यथा चैव मया दृष्टं सान्निध्यन्तत्र कुर्वता।
अनह्यसत्कृतार्थानामालयं चेश्वरस्य यत् ।। ३९.२१४ ।।
ईश्वरः परमाणुत्वाद्भावग्राह्यो मनीषिणाम् ।
ज्ञानं वैराग्यमैश्वर्यन्तपः सत्यं क्षमा धृतिः ।। ३९.२१५ ।।
द्रष्टृत्वमात्मसम्बन्धमधिष्ठानत्वमेव च।
अव्ययानि दशैतानि तस्मिंस्तिष्ठति शङ्करे ।। ३९.२१६ ।।
विबुत्वात्खलु योगाग्निर्ब्रह्मणोऽनुग्रहेरतः।
स लोकविग्रहो भूत्वा साहाय्यमुपतिष्ठते ।। ३९.२१७ ।।
अक्षरं ध्रुवमव्यग्रमष्टमन्त्वौपसर्गिकम्।
तस्येश्वरस्य यन्मात्रस्थानं मायामयं परम् ।। ३९.२१८ ।।
मायया कृतमाचष्टे मायी देवो महेश्वरः।
देवानामुपसंहारस्तत्प्रमाणं हि कीर्त्त्यते ।। ३९.२१९ ।।
विस्तरेणानुपूर्व्या च ब्रुवतो मे निबोधत।
त्रयोदशैव कोट्यस्तु नियुता दश पञ्च च।
भूर्लोकाद्ब्रह्मलोको वैयोजनैः सम्प्रकीर्त्त्यते ।। ३९.२२० ।।
एकयोजनकोटी तु पञ्चाशन्नियुतानि च।
ऊर्द्ध्वं भागवताण्डन्तु ब्रह्मलोकात्परं स्मृतम् ।। ३९.२२१ ।।
एषोर्द्ध्वगप्रचारस्तु गत्यन्तञ्च ततः स्मृतम् ।
नित्या ह्यपरिसंख्येयाः परस्परगुणाश्रयाः ।। ३९.२२२ ।।
सूक्ष्माः प्रसवधर्मिण्यस्ततः प्रकृतयः स्मृताः।
येभ्योऽधिकर्त्ता संजज्ञो क्षेत्रज्ञो ब्रह्मसंज्ञितः ।। ३९.२२३ ।।
तासु प्रकृतिमत्सूक्ष्ममधिष्ठातृत्वमव्ययम्।
अनुत्पाद्यं परन्धाम परमाणु परेशयम् ।। ३९.२२४ ।।
अक्षयश्चाप्यनुह्यश्च अमूर्त्तिर्मूर्त्तिमानसौ।
प्रादुर्भावस्तिरोभावः स्थितिश्चैवाप्यनुग्रहः ।। ३९.२२५ ।।
विधिरन्यैरनौपम्यः परमाणुर्महेश्वरः।
सतेजा एष तमसो यः परस्तात्प्रकाशकः ।। ३९.२२६ ।।
यदण्डमासीत्सौवर्णं प्रथमन्त्वौपसर्गिकम्।
बृहतं सर्वतोवृत्तमीश्वराद्व्यवजायत ।। ३९.२२७ ।।
ईश्वराद्बीजनिर्भेदः क्षेत्रज्ञो बीज ईष्यते।
योनिं प्रकृतिमाचष्टे सा च नारायणात्मिका ।। ३९.२२८ ।।
विबुर्लोकस्य सृष्ट्यर्थं लोकसंस्थानमेव च।
सन्निसर्गः स तन्वा च लोकधातुर्महात्मनः ।। ३९.२२९ ।।
पुरस्ताद्ब्रह्मलोकस्य ह्यण्डादर्वाक्च ब्रह्मणः।
तयोर्मध्ये पुरं दिव्यं स्थानं यस्य मनोमयम् ।। ३९.२३० ।।
तद्विग्रहवतः स्थानमीश्वरस्यामितौजसः।
शिवं नाम पुरं तत्र शरणं जन्मभीरुणाम् ।। ३९.२३१ ।।
सहस्राणां शतं पूर्णं योजनानां द्विजोत्तमाः।
अभ्यन्तरे तु विस्तीर्णं महीमण्डलसंस्थितम् ।। ३९.२३२ ।।
मध्याह्नार्कप्रकाशेन परतेजोऽभिमर्दिना।
शातकौम्भेन महता प्राकारेणार्कवर्चसा ।। ३९.२३३ ।।
द्वारैश्चतुर्भिः सौवर्णैर्मुक्तादामविभूषितैः।
तपनीयनिभैः शुभ्रैर्गाढं सुकृतवेष्टनम् ।। ३९.२३४ ।।
तच्चाकाशे पुरं रम्यं दिव्यं घण्टादिनादितम्।
न तत्र क्रमते मृत्युर्न तपो न जरा श्रमाः ।। ३९.२३५ ।।
न हि तस्य पुरस्यान्यैरुपमां कर्तुमर्हति।
सहस्राणां शतं पूर्णं योजनानां दिशो दश ।। ३९.२३६ ।।
तत्पुरं गोवृषाङ्कस्य तेजसा व्याप्य तिष्ठति।
भावेन मनसो भूमिर्विन्यस्ता कनकामयी ।। ३९.२३७ ।।
रत्नवालुकया तत्र विन्यस्ता शुशुभेऽधिकम्।
शारदेन्दुर्पकाशानि बालसूर्य्यनिबानि च ।। ३९.२३८ ।।
अर्द्ध श्वेतार्द्धरक्तानि सौवर्णानि तथैव च।
रथचक्रप्रमाणानि नालैर्मरकतप्रभैः ।। ३९.२३९ ।।
सौकुमारेण रूपेण गन्धिनाप्रतिमेन च।
तत्र दिव्यानि पद्मानि वनेषूपवनेषु च ।। ३९.२४० ।।
भृङ्गपत्रनिकाशानि तपनीयानि यानि च।
अर्द्धकृष्णार्द्धरक्तानि सुकुमारान्तराणि च ।। ३९.२४१ ।।
आतपत्र प्रमाणानि पङ्कजैः संवृतानि च।
भूयः सप्त महानद्यस्तासान्नामानि बोधत ।। ३९.२४२ ।।
वरा वरेण्या वरदा वरार्हा वरवर्णिनी।
वरमा वरभद्रा च रम्यास्तस्मिन्पुरोत्तमे ।। ३९.२४३ ।।
पद्मोत्पलदलोन्मिश्रं फेनाद्यावर्त्तविग्रहम्।
जलं मणिदलप्रख्यमावहन्ति सरिद्वराः ।। ३९.२४४ ।।
न तु ब्रह्मर्षयो देवा नासुराः पितरस्तथा।
न खल्वन्येऽप्रमेयस्य विदुरीशस्य तत्पुरम् ।। ३९.२४५ ।।
तत्र ये ध्यानमव्यग्राः सुयुक्ता विजितेन्द्रियाः।
पश्यन्तीह महात्मानः पुरन्तद्गोवृषात्मनः ।। ३९.२४६ ।।
मध्ये पुरवरेन्द्रस्य तस्याप्रतिमतेजसः।
सुमहान्मेरुसङ्गाशो दिव्यो भद्रश्रिया वृतः ।। ३९.२४७ ।।
सहस्र पादः प्रासादस्तपनीयमयः शुभः।
अनुपमेयै रत्नैश्च सर्वतः स विभूषितः ।। ३९.२४८ ।।
स्फटिकैश्चन्द्रसङ्काशैर्वैढूर्यैः सोमसंप्रभैः।
बालसूर्य्यप्रभैश्चैव सौवर्णैश्चाग्निसंप्रभैः ।। ३९.२४९ ।।
राजतैश्चापि शुशुभे इन्द्रनीलमयैः शुभैः।
दृढैर्वज्रमयैश्चैव इत्येवं सुमहाहितैः ।। ३९.२५० ।।
जलैश्च विविधाकारैर्दीप्यद्भिरधिवासितम्।
चन्द्ररश्मिप्रकाशाभिः पताकाभिरलंकृतम् ।। ३९.२५१ ।।
रुक्मघण्टानिनादैश्च नित्यप्रमुदितोत्सवः।
किन्नराणामधीवासैः सन्ध्याभ्राकारराजितैः ।। ३९.२५२ ।।
परिवारसमन्तात्तु हेमपुष्पोदकप्रभैः।
यथा हि मेरुशैलेन्द्रो हेमश्रृङ्गैर्विराजते ।। ३९.२५३ ।।
चामीकरमयीभिस्तु पताकाभिस्तथा पुरम् ।
एवं प्रासादराजोऽसौ भूमिकाभिर्विराजते ।। ३९.२५४ ।।
वसन्तप्रतिमा यत्र त्र्यम्बकस्य निवेशने।
लक्ष्मीः श्रीश्च वपुर्म्माया कीर्त्तिः शोभा सरस्वती ।। ३९.२५५ ।।
देव्या वै सहिता ह्येता रूपगन्धसमन्विताः।
नित्या ह्यपरिसङ्ख्याताः परस्परगुणाश्रयाः ।
भूषणं सर्वरत्नानां योन्यः कान्तिविलासयोः ।। ३९.२५६ ।।
कोटिशतं महाभागा विभज्यात्मानमात्मना।
भगवन्तं महात्मानं प्रतिमोदन्त्यतन्द्रिताः। ।। ३९.२५७ ।।
तासां सहस्रशश्चान्याः पृष्ठतः परिचारिकाः।
रूपिण्यश्च श्रिया युक्ताः सर्वाः कमललोचनाः ।। ३९.२५८ ।।
लीलाविलाससंयुक्तैर्भावैरतिमनोहरैः।
गणैस्ताः सह मोदन्ते शैलाभैः पावकोपमैः ।। ३९.२५९ ।।
कुब्जा कामनिकामैश्च वरगात्रा हयाननाः ।
पुण्ड्राश्च विकटाश्चैव करलाश्चिपिटाननाः ।। ३९.२६० ।।
लम्बोदरा ह्रस्वभुजा विनेत्रा ह्रस्वपादिकाः।
मृगेन्द्रवदनाश्चान्या गजवक्रोदरास्तथा ।। ३९.२६१ ।।
गजाननास्तथैवान्याः सिंह व्याघ्राननास्तथा।
लोहिताक्षा महास्तन्यः सुभगाश्चारुलोचनाः ।। ३९.२६२ ।।
ह्रस्वकुञ्चितकेशाश्च सुन्दर्य्यश्चारुलोचनाः।
अन्याश्च कामरूपिण्यो नानावेषधराः स्त्रियः ।। ३९.२६३ ।।
अभ्यन्तरपरिस्कन्धा देवावासगृहोचिताः।
रराम भगवांस्तत्र दशबाहुर्महेश्वरः ।। ३९.२६४ ।।
नन्दिना च गणैः सार्द्धं विश्वरूपैर्महात्मभिः।
तथा रुद्रगणैश्चापि तुल्यौदार्य्यपराक्रमैः ।। ३९.२६५ ।।
पावकात्मजसङ्काशैर्यूपदंष्ट्रोत्कटाननैः।
वन्द्यमानो विमानश्च पूज्यमानश्च तत्परैः ।। ३९.२६६ ।।
सर्वर्तुकुसुमां मालां जिघ्रमाणोरसि स्थितान् ।
नीलोत्पलदलश्यामं पृथुताम्रायतेक्षणम् ।। ३९.२६७ ।।
ईषत्कराल्लम्बोष्ठं तीक्ष्णदंष्ट्रा गणाञचितम्।
षडूर्द्ध्वनेत्रं दुष्प्रेक्ष्यं रुचिरञ्चीरवाससम् ।। ३९.२६८ ।।
आहवेष्वपरिक्लिष्टं देवानामरिनाशनम्।
बाहुना बाहुमावेश्य पार्श्वे सव्येऽन्तरे स्थितम् ।। ३९.२६९ ।।
रराजापदिशन्तस्य वामाग्रकरगोचरम्।
महाभैरवनिर्घोषं बलेनाप्रतिमौजसम्।
दशवर्णधनुश्चैव विचित्रं शोभतेऽधिकम् ।। ३९.२७० ।।
त्रिशूलं विद्युताभासममोघं शत्रुनाशनम्।
जाज्वल्यमानं वपुषा परमं तत्त्विषा युतम् ।। ३९.२७१ ।।
असिश्चैवौजसां श्रेष्ठः शीतरश्मिः शशी तथा।
तेजसा वपुषा कान्त्या देवेशस्य महात्मनः।
शुशुभेऽभ्यधिकं तत्र वेद्यामग्निशिखा इव ।। ३९.२७२ ।।
स्थितः पुरस्ताद्देवस्य शातकौम्भमयो महान्।
शुशुभे रुचिरः श्रीमान्सोदकः सकमण्डलुः ।। ३९.२७३ ।।
असिमावेश्य चाङ्गेषु पाण्डुराम्बर धारिणी।
उरश्छदेन महता मौक्तिकेन विराजिता।
चतुर्भुजा महाभागा विजया लोकसम्मता ।। ३९.२७४ ।।
देव्या आद्यः प्रतीहारी श्रीरिवाप्रतिमा परा।
विभ्राजती स्थिता चैव कृत्वा देवस्य चाञ्जलिम् ।। ३९.२७५ ।।
तस्याः पृष्ठानुगाश्चान्याः स्त्रियोऽप्सरोगणान्विताः।
ताः खल्वभिनवैः कान्तैरुपतिष्ठन्ति शङ्करम् ।। ३९.२७६ ।।
सर्वलक्षणसम्पन्ना वादित्रै रुपबृंहिताः।
उपगायन्ति देवेशं गणा गन्धर्वयोनयः ।। ३९.२७७ ।।
अभ्युन्नतो महोरस्कः शरन्मेघसमद्युतिः।
शोभते नन्दमानश्च गोपतिस्तस्य वेश्मनि ।। ३९.२७८ ।।
स्कन्दश्च सपरीवारः पुत्रोऽस्यामितवीर्य्यवान्।
रक्ताम्बरधरः श्रीमान्वराम्बुजदलेक्षणः ।। ३९.२७९ ।।
तस्य शाखो विशाखश्च नैगमेयश्च चाष्टवान्।
व्यपेतव्यसनाक्रूराः प्रजानां पालने रताः ।। ३९.२८० ।।
तैः सार्द्धं स महावीर्य्यः शोभते शिखिवाहनः ।
व्यालक्रीडनकैस्तत्र क्रीडते विश्वतोमुखः ।। ३९.२८१ ।।
ये नृपा विभुधेन्द्राणां काञ्चनस्य प्रदायिनः।
ये च स्वायतना विप्रा गृहस्था ब्रह्मवादिनः ।। ३९.२८२ ।।
गूढस्वाध्याय तपसस्तथा चैवोञ्छवृत्तयः।
एते सभासदस्तस्य देवेशस्य च सम्मताः ।। ३९.२८३ ।।
मन्वन्तराण्यनेकानि व्यवर्त्तन्त पुनः पुनः।
श्रूयतां देवदेवस्य भविष्याश्चर्यमुत्तमम् ।। ३९.२८४ ।।
व्याघ्राश्चैवानुगास्तत्र काञ्चनाभास्तरस्विनः।
स्वच्छन्दचारिणः सर्वे स्वयं देवेन निर्म्मिताः।। ३९.२८५ ।।
मृत्योर्मृत्युसमास्ते तु यमदर्पापहारिणः ।
विभूतिमप्यसंख्येयां को न खल्वभिधास्यते ।। ३९.२८६ ।।
अतःपरमिदं भूयो भवेनाद्भुतमुत्तमम्।
भूतानामनुकंपार्थं यत्कृतं तन्निबोधत ।। ३९.२८७ ।।
मन्दरादिप्रकाशानां बलेनाप्रतिमौजसाम्।
हारकुन्देन्दुवर्णानां विद्युद्वननिनादिनाम् ।। ३९.२८८ ।।
चूडामणिधराणां वै मेघसन्निभवाससाम्।
श्रीवत्साङ्कितवज्राणामङ्गुलीशूलपाणिनाम् ।। ३९.२८९ ।।
एवं दिशानां देवानां रूपेणोत्तमशालिनाम्।
तस्य प्रासादमुख्यस्य स्तम्भेषूत्तमशोभिषु ।। ३९.२९० ।।
संयताग्निमयीभिस्तु श्रृङ्खलाभिः पृथक्पृथक्।
मायासहस्रं सिंहानां सुखं तत्र निवासिनाम् ।। ३९.२९१ ।।
स्तम्भेऽप्यपासृताषष्टं(?) त्र्यम्बकस्य निवेशने।
अथ तत्प्रतिसंपूज्य वायोर्वाक्यं सुविस्मिताः।
ऋषयः प्रत्यभाषन्त नैमिषेयास्तपस्विनः ।। ३९.२९२ ।।
भगवन्सर्वभूतानां प्राण सर्वत्रग प्रभो।
के ते सिंहमहाभूताः क्व ते जाताः किमात्मकाः ।। ३९.२९३ ।।
सिंहाः केनापराधेन भूतानां प्रभविष्णुना।
वैश्वानरमयैः पाशैः संरुद्धास्तु पृथक्पृथक् ।। ३९.२९४ ।।
तेषां तद्वचनं श्रुत्वा वायुर्वाक्यं जगाद ह ।
यद्वै सहस्रं सिंहानामीश्वरेण महात्मना।
व्यपनीय स्वकाद्देहात्क्रोधास्ते सिंहविग्रहाः ।। ३९.२९५ ।।
भूतानामभयं दत्त्वा पुराबद्धाग्निबन्धने।
यज्ञभागनिमित्तं च ईश्वरस्याज्ञया तदा ।। ३९.२९६ ।।
तेषां विधानमुक्तेन सिंहेनैकेन लीलया।
देव्या मन्युं कृतं ज्ञात्वा हतो दक्षस्य स क्रतुः ।। ३९.२९७ ।।
निःसृता च महादेव्या महाकाली महेश्वरी।
आत्मनः कर्म्मसाक्षिण्या भूतैः सार्द्धं तदानुगैः ।। ३९.२९८ ।।
स एष भगवान्क्रोधो रुद्रावासकृतालयः।
वीरभद्रोऽप्रमेयात्मा देव्या मन्युप्रमार्ज्जनः ।। ३९.२९९ ।।
तस्य वेश्म सुरेन्द्रस्य सर्वगुह्यतमस्य वै।
सन्निवेशस्त्वनौपम्यो मया वः परिकीर्त्तितः ।। ३९.३०० ।।
अतः परं प्रवक्ष्यामि ये तत्र प्रति वासिनः।
रम्ये पुरवरश्रेष्ठे तस्मिन्वैहायभूमिषु ।। ३९.३०१ ।।
नानारत्नविचित्रेषु पताकाबहुलेषु च।
सर्वकामसमृद्धेषु वनोपवनशोभिषु ।। ३९.३०२ ।।
राजतेषु महान्तेषु शातकौम्भमयेषु च।
सन्ध्याभ्रसन्निकाशेषु कैलासप्रतिमेषु च ।। ३९.३०३ ।।
इष्टैः शब्दादिभिर्भागैर्ये भवस्यानुसारिणः ।
प्रासादवर पुष्पेषु तेषु मोदन्ति सुव्रताः ।। ३९.३०४ ।।
ब्रह्मघोषैरविरताः कथाश्च विविधाः शुभाः ।
गीतवादित्रघोषाश्च संस्तवाश्च समन्ततः ।। ३९.३०५ ।।
संहताश्चैवमतुला नानाश्रयकृतास्तथा।
एवमादीनि वर्त्तन्ते तेषां प्रासादमूर्द्धनि ।। ३९.३०६ ।।
सहस्रपादः प्रासादस्तपनीयमयः शुभः।
अनौपम्यैर्वरै रत्नैः सर्वतः परिभूषितः ।। ३९.३०७ ।।
स्फटिकैश्चन्द्रसङ्काशैर्वैढूर्यमणिसम्प्रभैः।
बालसूर्यमयैश्चापि सौवर्णैश्चाग्निसम्प्रभैः ।। ३९.३०८ ।।
चुक्रुशुऋषयः श्रुत्वा नैमिषेयास्तपस्विनः।
आपन्नसंशयाश्चेमं वाक्यमूचुः समीरणम् ।। ३९.३०९ ।।
        ऋषय ऊचुः।।
के तु तत्र महात्मानो ये भवस्यानुसारिणः।
अनुग्राह्यतमाः सम्यक् प्रमोदन्ते पुरोत्तमे।
ऋषीणां वचनं श्रुत्वा वायुर्वाक्यमथाब्रवीत् ।। ३९.३१० ।।
         वायुरुवाच।।
श्रूयतां देवदेवस्य भक्तिर्यैरनुकल्पिता।
ह्रीमन्तः सूर्जिता दान्ताः शौर्ययुक्ता ह्यलोलुपाः ।। ३९.३११ ।।
मध्याहाराश्च मात्राश्च ह्यात्मारामा जितेन्द्रियाः।
जितद्वन्द्वा महोत्साहाः सौम्या विगतमत्सराः ।। ३९.३१२ ।।
भावस्थाः सर्व्वभूतानामव्यापारा अनाकुलाः।
कर्मणा मनसा वाचा विशुद्धेनान्तरात्मना।
अनन्यमनसो भूत्वा प्रपन्ना ये महेश्वरम् ।। ३९.३१३ ।।
तैर्लब्धं रुद्रसालोक्यं शाश्वतं पदमव्ययम्।
भवस्य रूपसादृश्यं नीताश्चैव ह्यनुत्तमम् ।। ३९.३१४ ।।
वैश्वानरमुखाः सर्वे विश्वरूपाः कपर्द्दिनः ।
नीलकण्ठाः सितग्रीवास्तीक्ष्णदंष्ट्रास्त्रिलोचनाः ।। ३९.३१५ ।।
अर्द्धचन्द्रकृतोऽणीषा जटामुकुटधारिणः ।
सर्वे दशभुजा वीराः पद्मान्तर सुगन्धिनः ।। ३९.३१६ ।।
तरुणादित्यसङ्काशाः सर्वे ते पीतवाससः ।
पिनाकपाणयः सर्व्वे श्वेतगोवृषवाहनाः ।। ३९.३१७ ।।
श्रियान्विताः कुण्डलिनो मुक्ताहारविभूषिताः।
तेजसोऽभ्यधिका देवैः सर्वज्ञाः सर्वदर्शिनः ।। ३९.३१८ ।।
विभज्य बहुधात्मानं जरामृत्युविवर्जिताः।
क्रीडन्ते विविधैर्भावैर्भोगान् प्राप्य सुदुर्लभान् ।। ३९.३१९ ।।
स्वच्छन्दगतयः सिद्धाः सिद्धैश्चान्यौर्विबोधिताः।
एकादशानां रुद्राणां कोट्योऽनेकमहात्मनाम् ।। ३९.३२० ।।
एभिः सह महात्मा हि देवदेवो महेश्वरः।
भक्तानुकम्पी भगवान्मोदते पार्वतीप्रियः ।। ३९.३२१ ।।
नाहन्तेषान्तु रुद्राणां भवस्य च महात्मनः।
नानात्वमनुपश्यामि सत्यमेतद्ब्रवीमि वः ।। ३९.३२२ ।।
मातरिश्वाऽब्रवीत्पुण्यामित्येतामीश्वरोऽप्युत।
अथ ते ऋषयः सर्वे दिवाकरसमप्रभाः।
श्रुत्वेमां परमां पुण्यां कथां त्रैयम्बकीं ततः ।। ३९.३२३ ।।
भृशञ्चानुग्रहं प्राप्य हर्षं चैवाप्यनुत्तमम्।
सम्भावयित्वा चाप्येनां वायुमूचुर्महाबलम् ।। ३९.३२४ ।।
         ऋषय ऊचुः।।
समीरण महाभाग ह्यस्माकं च त्वया विभो।
ईश्वरस्योत्तमं पुण्यमष्टमन्त्वौपसर्गिकम् ।। ३९.३२५ ।।
तस्य स्थानं प्रमाणञ्च यथावत्परिकीर्त्तितम्।
यो गन्धेन समृद्धं वै परमं परमात्मनः ।। ३९.३२६ ।।
महादेवस्य माहात्म्यं दुर्विज्ञेयं सुरैरपि ।
स्वेन माहात्म्ययोगेन सहस्रस्यामितौजसः ।। ३९.३२७ ।।
यस्य भक्तेष्वसंमोहो ह्यनुकम्पार्थमेव च।
ब्राह्मलक्ष्म्या स्वयं जुष्ठा या साप्रतिमशालिनी ।। ३९.३२८ ।।
ज्योत्स्नया व्याप्य खं चन्द्रं विन्यस्ता विश्वरूपधृक् ।
विभूतिर्भ्राजतेऽत्यर्थं देवदेवस्य वेश्मनि ।। ३९.३२९ ।।
महादेवस्य तुल्यानां रुद्राणान्तु महात्मनाम्।
तत्सर्वं निखिलेनेदं वक्त्रादमृतनिस्रवम् ।। ३९.३३० ।।
अपीत्वा खलु सर्वस्य भक्त्यास्माभिस्तु सुव्रताः।
नास्ति किञ्चिदविज्ञेयमन्यच्चैवानुगामिनः।
प्रश्नं देववर प्राण यथावद्वक्तुमर्हसि ।। ३९.३३१ ।।
           सूत उवाच।।
स खलूवाच भगवान्किं भूयो वर्त्तयाम्यहम्।
किं मया चैव वक्तव्यं तद्वदिष्यामि सुव्रताः ।। ३९.३३२ ।।
          ऋषय ऊचुः।।
आदित्याः पारिपार्श्वेयाः सिंहा वै क्रोधविक्रमाः।
वैश्वानरा भूतगणा व्याघ्राश्चैवानुगामिनः ।। ३९.३३३ ।।
आभूतसंप्लवे घोरे सर्वप्राणभृतां क्षये।
किमवस्था भवन्त्येते तन्नो ब्रूहि यथार्थवत् ।। ३९.३३४ ।।
एते ये वै त्वया प्रोक्ताः सिंहव्याघ्रगणैः सह।
ये चान्ये सिद्धिसम्प्राप्ता मातरिश्वा जगाद ह ।। ३९.३३५ ।।
इदञ्च परमं तत्त्वं समाख्यास्यामि श्रृण्वताम्।
विज्ञातेश्वरसद्भावमव्यक्तं प्रभवं तथा ।। ३९.३३६ ।।
तत्र पूर्वगतास्तेषु कुमारा ब्रह्मणः सुताः।
सनकश्च सनन्दश्च तृतीयश्च सनातनः ।। ३९.३३७ ।।
वोढुश्च कपिलस्तेषामासुरिश्च महायशाः।
मुनिः पञ्चशिखश्चैव ये चान्येऽप्येवमादयः ।। ३९.३३८ ।।
ततः काले व्यतिक्रान्ते कल्पानां पर्यये गते।
महाभूतविनाशान्ते प्रलये प्रत्युपस्थिते ।। ३९.३३९ ।।
अनेकरुद्रकोट्यस्तु याः प्रसन्ना महेश्वरी ।
शब्दादीन्विषयान्भोगान्सत्यस्याष्टविधश्रयात् ।। ३९.३४० ।।
प्रविश्य सर्वभूतानि ज्ञानयुक्तेन तेजसा।
वैहायपदमव्यग्रं भूतानामनुकम्पया ।। ३९.३४१ ।।
तत्र यान्ति महात्मानः परमाणुं महेश्वरम्।
तरन्ति सुमहावर्त्तां जन्ममृत्यूदकां नदीम् ।। ३९.३४२ ।।
ततः पश्यन्ति शर्वाणं परं ब्रह्माणमेव च।
देव्या वै सहिताः सप्त या देव्यः परिकीर्त्तिताः ।। ३९.३४३ ।।
यत्तत्सहस्रं सिंहानामादित्यानां तथैव च।
वैश्वानरभूतभव्यव्याघ्राश्चैवानुगामिनः ।। ३९.३४४ ।।
आवेश्यात्मनि तान्सर्वान्संख्यायोपद्रवांस्तथा।
लोकान् सप्त इमान्सर्व्वान्महाभूतानि पञ्च च ।। ३९.३४५ ।।
विष्णुना सह संयुक्तं करोति विकरोति च।
स रुद्रो यः साममयस्तथैव च यजुर्मयः ।। ३९.३४६ ।।
स एष ओतः प्रोतश्च बहिरन्तश्च निश्चयात्।
एको हि भगवान्नाथो ह्यनादिश्चान्तकृद्द्विजाः ।। ३९.३४७ ।।
ततस्ते ऋषयः सर्वे दिवाकरसमप्रभाः।
स्वंस्वमाश्रमसंवासमारोप्याग्निं तथात्मनि ।। ३९.३४८ ।।
कर्मणा मनसा वाचा विशुद्धेनान्तरात्मना ।
अनन्यमनसो भूत्वा प्रपद्यन्ते महेश्वरम् ।। ३९.३४९ ।।
व्रतोपवासनिरताः सर्वभूतदयापराः।
योगं ह्यनुपमन्दिव्यं प्राप्तं तैश्छिन्नसंशयैः ।। ३९.३५० ।।
प्रपद्य परया भक्त्या ज्ञानयुक्तेन चेतसा।
तैर्लब्धं रुद्रसालोक्यं शाश्वतं पदमव्ययम् ।। ३९.३५१ ।।
यः पठेत्तपसा युक्तो वायुप्रोक्तामिमां स्तुतिम्।
ब्राह्मणः क्षत्रियो वापि वैश्यो वा स्वक्रियापरः ।। ३९.३५२ ।।
लभते रुद्रसालोक्यं भक्तिमान्विगतज्वरः।
अमद्यपश्च यः शूद्रो भवभक्तो जितेन्द्रियः ।। ३९.३५३ ।।
आभूत संप्लवस्थायी ह्यप्रतीघातलक्षणः।
गाणपत्यं स लभते स्थानं वा सर्वकामिकम् ।। ३९.३५४ ।।
मद्यपो मद्यपैः सार्द्धं भूतसङ्घैश्च मोदते।
सोऽर्च्यमानो महीपृष्ठो मर्त्त्यानां वरदो भवेत्।
इति होवाच भगवान्वायुर्वाक्यमिदं वरः ।। ३९.३५५ ।।
इति श्रीमहापुराणे वायुप्रोक्ते शिवपुरवर्णनं नामैकोन चत्वारिंशोऽध्यायः ।। ३९ ।।