वायुपुराणम्/उत्तरार्धम्/अध्यायः २०

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ


← उत्तरार्धम्, अध्यायः १९ वायुपुराणम्
अध्यायः २०
वेदव्यासः
उत्तरार्धम्, अध्यायः २१ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०

     बृहस्पतिरुवाच।।
यमस्तु यानि श्राद्धानि प्रोवाच शश(शिव)बिन्दवे।
तानि मे श्रृणु कार्त्स्न्येन नक्षत्रेषु पृथक् पृथक् ।। २०.१ ।।

श्राद्धं यः कृत्तिकायोगे करोति सततं नरः।
अग्नीनाधाय सापत्यो जायते स गतज्वरः ।। २०.२ ।।

अपत्यकामो रोहिण्यां सौम्येनौजस्विता भवेत् ।
प्रायशः क्रूरकर्म्मा तु चार्द्रायां श्राद्धमाचरेत् ।। २०.३ ।।

क्षेत्रभागी भवेत् पुत्री श्राद्धं कुर्व्वन् पुनर्व्वसौ।
धनधान्यसमाकीर्णः पुत्रपौत्रसमाकुलः ।। २०.४ ।।

तुष्टिकामः पुनस्तिष्ये श्राद्धं कुर्वीत मानवः।
आश्लेषासु पितॄनार्च्य वीरान् पुत्रानवाप्नुयात् ।। २०.५ ।।

श्रेष्ठो भवति ज्ञातीनां मघासु श्राद्धमाचरन्।
फल्गुनीषु पितॄनार्च्य सौभाग्यं लभते नरः ।। २०.६ ।।

प्रधानशीलः सापत्य उत्तरासु करोति यः।
स सत्सु मुख्यो भवति हस्ते यस्तर्पयेत्पितॄन् ।। २०.७ ।।

चित्रायां चैव यः कुर्यात् पश्येद्रूपवतः सुतान्।
स्वातिना चैव यः कुर्याद्विद्वाँल्लाभमवाप्नुयात् ।। २०.८ ।।

पुत्रार्थन्तु विशाखासु श्राद्धमीहेत मानवः।
अनुराधासु कुर्व्वाणो नरश्चक्रं प्रवर्त्तयेत् ।। २०.९ ।।

आधिपत्यं लभेच्छ्रैष्ठ्यं ज्येष्ठायां सततं तु यः।
मूलेनारोग्यमिच्छन्ति आषाढासु महद्यशः ।। २०.१० ।।

आषाढाभिश्चोत्तराभिर्वीतशोको भवेन्नरः।
श्रवणायां सुलोकेषु प्राप्रुयात् परमां गतिम् ।। २०.११ ।।

राज्यभाग्वै धनिष्ठासु प्राप्नुयाद्विपुलं धनम्।
श्राद्धं त्वभिजिता कुर्वन् विन्दतेऽजाविकं फलम् ।। २०.१२ ।।

नक्षत्रे वारुणे कुर्व्वन् भिषक्सिद्धिमवाप्नुयात्।
पूर्व्वे प्रोष्ठपदे कुर्व्वन् विन्दतेऽजाविकं फलम् ।। २०.१३ ।।

उत्तरास्वनतिक्रम्य विन्देद्घा वै सहस्रशः।
बहुरूपकृतं द्रव्यं विन्देत् कुर्व्वंस्तु रेवतीम्।
अश्वांश्चैवाश्विनीयुक्तो भरण्यामायुरुत्तमम् ।। २०.१४ ।।

इमं श्राद्धविधिं कुर्व्वञ्छशबिन्दुर्महीमिमाम्।
कृत्स्नां तु लेभे स कृत्स्नां लब्धा च प्रशशंस तम् ।। २०.१५ ।।

इति श्रीमहापुराणे वायुप्रोक्ते नक्षत्रविशेषे श्राद्धफलवर्णनं नाम विंशोऽध्यायः ।। २० ।। *