वायुपुराणम्/उत्तरार्धम्/अध्यायः १४

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ


← उत्तरार्धम्, अध्यायः १३ वायुपुराणम्
अध्यायः १४
वेदव्यासः
उत्तरार्धम्, अध्यायः १५ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०


।।सूत उवाच।
देवाश्च पितरश्चैव तेभ्योऽन्ये पितरस्तथा।
आथर्वणविधिर्ह्येष प्रत्युवाच बृहस्पतिः ।। १४.१ ।।
पूजयेच्च पितृन् पूर्व्वं देवाश्चापि विशेषतः।
देवेभ्योऽपि पितृन् पूर्वमर्चयन्तीह यत्नतः ।। १४.२ ।।
दक्षस्य दुहिता ख्याता लोके विश्वेति नामतः।
विधिना सा तु धर्म्मज्ञ दत्ता धर्म्माय धर्म्मतः।
तस्याः पुत्रा महात्मानो विश्वेदेवा इति श्रुतिः ।। १४.३ ।।
प्रख्यातास्त्रिषु लोकेषु सर्व्वलोकनमस्कृताः।
समस्तास्ते महात्मानश्वेरुरुग्रं महत्तपः ।। १४.४ ।।
हिमवच्छिखरे रम्ये देवगन्धर्वसेविते।
सर्व्वाप्सरोभिश्चरितं देवगन्धर्व्वसेवितम् ।। १४.५ ।।
शुद्धेन मनसा प्रीताः पितरस्तानथाब्रुवन्।
वरं वृणीध्वं प्रीताःस्म कं कामं करवामहे ।। १४.६ ।।
एवमुक्ते तु पितृभिस्तदा त्रैलोक्यभावनः।
प्रजानामधिपो ब्रह्मा विशवानितीदमब्रवीत् ।। १४.७ ।।
।।ब्रह्मोवाच।।
महातेजा महादेवस्तपसा तैस्तु तापितः।
तपसा तेन सुप्रीतः कं कामं विदधामि वः ।। १४.८ ।।
एवमुक्तास्तदा विश्वे ब्रह्मणा लोककर्तृणा।
ऊचुस्ते सहिताः सर्व्वे ब्रह्माणं लोकभाविनम् ।। १४.९ ।।
श्राद्धेऽस्माकं भवेदंशो ह्येष नः कांक्षितो वरः ।
प्रत्युवाच ततो ब्रह्मा तान्वै त्रिदिवपूजितान् ।। १४.१० ।।
भविष्यत्येवमेवेति कांक्षितो वो वरस्तु यः।
पितृभिस्तु तथेत्युक्त्वा एवमेतन्न संशयः ।। १४.११ ।।
सहास्माभिस्तु वो भाव्यं यत्किञ्चित् क्रियते त्विह।
अस्माकं कल्पिते श्राद्धे युष्मानग्रासनं ह वै ।। १४.१२ ।।
भविष्यति मनुष्येषु सत्यमेतद्ब्रवीमि ते।
माल्यैर्गन्धैस्तथान्नेन युष्मानग्रेर्जयिष्यति ।। १४.१३ ।।
प्रदाता चेति युष्माकमस्माकं दास्यते ततः।
विसर्जनमथास्माकं पूर्व्वं पश्चात्तु देवताः ।। १४.१४ ।।
रक्षणञ्चैव श्राद्धस्य आतिथ्यञ्च विधिद्वयम्।
भूतानां देवतानाञ्च पितॄणां श्राद्ध कर्मणि।
एवं विधिकृतः सम्यक् सर्व्वमेतद्भविष्यति ।। १४.१५ ।।
एवं दत्त्वा वरं तेषां ब्रह्मा पितृगणैः सह।।
भूतानुग्रहकृद्देवः सञ्चचार यथासुखम् ।। १४.१६ ।।
वेदे पञ्च महायज्ञा नराणां समुदाहृताः ।
एतान्पञ्च महायज्ञान्निर्वपेत्सततं नरः ।। १४.१७ ।।
यत्र यास्यन्ति दातारः संस्थानं वै निभोधत।
निर्भयं निरहङ्कारं निःशोकं निर्व्यथक्लमम्।
ब्रह्मस्थानमवाप्नोति सर्वकामपुरस्कृतम् ।। १४.१८ ।।
शूद्रेणापि प्रकर्त्तव्याः पञ्चैते मन्त्रवर्जिताः।
अतोऽन्यथा तु यो भुङ्क्ते स ऋणं नित्यमश्नुते ।। १४.१९ ।।
ऋणञ्च भुङ्क्ते पापात्मा यः पचेदात्मकारणात्।
तस्मान्निर्वर्त्तयेत्पञ्च महायज्ञान्सदा बुधः ।। १४.२० ।।
नैवेद्यं केचिदिच्छन्ति जीवत्यपि प्रयत्नतः।
उदक्पूर्व्वं बलिं कुर्यादुदकुम्भं तथैव च ।। १४.२१ ।।
बलिं सुविदितं कुर्यादुच्चादुच्चतरं क्षिपेत् ।
परश्रृङ्गगवां पूर्व्व बलिं सूक्ष्मं समुत्क्षिपेत् ।। १४.२२ ।।
न विनेद्यो भवेत् पिण्डः पितॄणां यस्तु जीवति।
इष्टेनान्नेन भक्ष्यैश्च भोजयेत यथाविधि।
विधानं वेदविहितमेतद्वक्ष्यामि यत्नतः ।। १४.२३ ।।
देवदेवा महात्मानो ह्येतेपि पितरो ह्युत।
इच्छन्ति किञ्चिदाचार्य्याः पश्चात् पिण्डनिवेदनम् ।। १४.२४ ।।
पूजनञ्चैव विप्राणां सर्व्वमेव हि नित्यशः।
तद्धि धर्मार्थकुशलानित्युवाच बृहस्पतिः ।। १४.२५ ।।
पूर्व्वं निवेदयेत्पिण्डं पश्चाद्विप्रांश्च भोजयेत्।
योगात्मानो महात्मानः पितरो योग सम्भवाः।
सोममाप्याययन्त्येते पितरो योगमास्थिताः ।। १४.२६ ।।
तस्माद्दद्याच्‌छुचिः पिण्डान् योगिभ्यस्तत्परायणः ।
पितॄणां हि भवेदेतत्साक्षादिव हुतं हविः ।। १४.२७ ।।
ब्राह्मणानां सहस्रेभ्यो योगी चाग्रासने यदि।
यजमानञ्च भोक्तॄंश्च नौरिवाम्भसि तारयेत् ।। १४.२८ ।।
असतां प्रग्रहो यत्र सताञ्चैव विमानना।
दण्डो देवकृतस्तत्र सद्यः पतति तारुणः ।। १४.२९ ।।
हित्वागमं सधर्माणं बालिशं यत्र भोजयेत्।
आदिकर्म समुत्सृज्य दाता तत्र विनश्यति ।। १४.३० ।।
पिण्डमग्नौ सदा दद्याद्भोगार्थी तु प्रयत्नतः ।
प्रजार्थी पत (त्न)ये दद्यान्मध्यमं तत्र पूर्वकम् ।। १४.३१ ।।
उत्तमां द्युतिमन्विच्छन् गोषु नित्यं प्रयच्छति।
प्रज्ञां पूजां यशः कीर्त्तिं गोषु नित्यं प्रयच्छति ।। १४.३२ ।।
प्रार्थयन्दीर्घमायुश्च वायसेभ्यः प्रयच्छति।
सौकुमार्यमथान्विच्छन् कुक्कुटेभ्यः प्रयच्छति ।। १४.३३ ।।
एवमेतत्समुद्दिष्टं पिण्डनिर्वपणात् फलम्।
आकाशं शमयेद्वापि स्थितौ सुदक्षिणामुखः।
पितॄणां स्थानमाकाशं दक्षिणा चैव दिग्भवेत् ।। १४.३४ ।।
एकं विप्राः पुनः प्राहुः पिण्डोद्धरणमग्रतः।
अनुज्ञाते तु तैर्विप्रैर्वानमुद्वियतामिति ।। १४.३५ ।।
पुष्पाणां चफलानां च भक्ष्याणामन्नतस्तथा।
अग्रमुद्धृत्य सर्वेषां जुहुयाज्जातवेदसि ।। १४.३६ ।।
भक्ष्यमन्नं तथा पेयमनुत्तमफलानि च।
हुत्वा चाग्नौ ततः पिण्डान्निर्वपेद्दक्षिणामुखः ।। १४.३७ ।।
स्निग्धैर्भक्ष्यैः सुगन्धैश्च तर्पयेत रसैस्तथा।
एकाग्रः पर्युपासीत प्रयतः प्राञ्जलिः स्थितः।
तत्परः श्रद्दधानश्च कामानाप्नोति मानवः ।। १४.३८ ।।
अक्षुद्रत्वं कृतज्ञत्वं दाक्षिण्यं सत्कृतञ्च यत्।
ततो यज्ञञ्च दानञ्च प्रयच्छन्ति पितामहाः ।। १४.३९ ।।
अतः परं विधिं सौम्यं भुक्तवत्सु द्विजातिषु।
आनुपूर्व्येण विधिना तन्मे निगदतः श्रृणु ।। १४.४० ।।
प्रोक्ष्य भूमिमथोद्धृत्य पूर्वं पितृपरायणः।
ततोऽत्र विकिरं कुर्यात् विधिदृष्टेन कर्मणा ।। १४.४१ ।।
स्वधां वाच्य ततो विप्रा विधिवद्भूरि दक्षिणान्।
अन्नशेषमनुज्ञाप्य सत्कृत्य द्विजसत्तमान् ।
प्राञ्जलिः प्रयतश्चैव अनुगम्य विसर्जयेत् ।। १४.४२ ।।
इति श्रीमहापुराणे वायुप्रोक्ते श्राद्धकल्पो नाम चतुर्दशोऽध्यायः ।। १४ ।। *