महाभारतम्-09-शल्यपर्व-035

विकिस्रोतः तः
← शल्यपर्व-034 महाभारतम्
नवमपर्व
महाभारतम्-09-शल्यपर्व-035
वेदव्यासः
शल्यपर्व-036 →
  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 005ब
  7. 006
  8. 007
  9. 008
  10. 009
  11. 010
  12. 011
  13. 012
  14. 013
  15. 014
  16. 015
  17. 016
  18. 017
  19. 018
  20. 019
  21. 020
  22. 021
  23. 022
  24. 023
  25. 024
  26. 025
  27. 026
  28. 027
  29. 028
  30. 029
  31. 030
  32. 031
  33. 032
  34. 033
  35. 034
  36. 035
  37. 036
  38. 037
  39. 038
  40. 039
  41. 040
  42. 041
  43. 042
  44. 043
  45. 044
  46. 045
  47. 046
  48. 047
  49. 048
  50. 049
  51. 050
  52. 051
  53. 052
  54. 053
  55. 054
  56. 055
  57. 056
  58. 057
  59. 058
  60. 059
  61. 060
  62. 061
  63. 062
  64. 063
  65. 064
  66. 065
  67. 066

जनमेजयेन वैशम्पायनम्प्रति बलरामस्य तीर्थयात्राप्रकारप्रश्नः।। 1 ।।
तेन तम्प्रति तत्कथनमुपक्रम्य प्रभासतीर्थस्य तत्पदवाच्यत्वे हेतुकथनम्।। 2 ।।

जनमेजय उवाच। 9-35-1x
पूर्वमेव यदा रामस्तस्मिन्युद्ध उपस्थिते।
आमन्त्र्य केशवं यातो वृष्णिभिः सहितः प्रभुः।।
9-35-1a
9-35-1b
साहाय्यं धार्तराष्ट्रस्य न च कर्ताऽस्मि केशव।
न चैव पाण्डुपुत्राणां गमिष्यामि यथागतम्।।
9-35-2a
9-35-2b
एवमुक्त्वा तदा रामो यातः शत्रुनिबर्हणः।
तस्य चागमनं भूयो ब्रह्मञ्शं सितुमर्हसि।।
9-35-3a
9-35-3b
आख्याहि मे विस्तरशः कथं राम उपस्थितः।
कथं च दृष्टवान्युद्धं कुशलो ह्यसि सत्तम।।
9-35-4a
9-35-4b
वैशम्पायन उवाच। 9-35-5x
उपप्लाव्ये निविष्टेषु पाण्डवेषु महात्मसु।
प्रेषितो धृतराष्ट्रस्य समीपं मधुसूदनः।।
9-35-5a
9-35-5b
शमं प्रति महाबाहो हितार्थं सर्वदेहिनाम्।।
स गत्वा हास्तिनपुरं धृतराष्ट्रं समेत्य च।
9-35-6a
9-35-6b
उक्तवान्वचनं पथ्यं हितं चैव विशेषतः।। 9-35-7a
न च तत्कृतवान्राजा यथाऽख्यातं हि तत्पुरा।। 9-35-8a
अनवाप्य शमं तत्र कृष्णः पुरुषसत्तमः।
आगच्छत महाबाहुरुपप्लाव्यं जनाधिप।।
9-35-9a
9-35-9b
ततः प्रत्यागतः कृष्णो धार्तराष्ट्रविसर्जितः।
आजगाम नरव्याघ्रः पाण्डवानामनीकिनीम्।
यथोक्तं च यथावृत्तं गत्वा पाण्डवमब्रवीत्।।
9-35-10a
9-35-10b
9-35-10c
न कुर्वन्ति वचो मह्यं कुरवः कालनोदिताः।
निर्गच्छध्व पाण्डवेयाः पुष्येण सहिता मया।।
9-35-11a
9-35-11b
ततो विभज्यमानेषु बलेषु बलिनां वरः।
प्रोवाच भ्रातरं कृष्णं रौहिणेयो महामनाः।।
9-35-12a
9-35-12b
तेषामपि महाबाहो साहाय्यं मधुसूदन।
क्रियतामिति तत्कृष्णो नास्य चक्रे वचस्तदा।।
9-35-13a
9-35-13b
ततो मन्युपरीतात्मा जगाम यदुनन्दनः।
तीर्थयात्रां हलधरः सरस्वत्यां महायशाः।
मैत्रनक्षत्रयोगे स्म सहितः सर्वयादवैः।।
9-35-14a
9-35-14b
9-35-14c
आश्रयामास भोजस्तु दुर्योधनमरिन्दमः।
युयुधानेन सहितो वासुदेवस्तु पाण्डवान्।।
9-35-15a
9-35-15b
रौहिणेये गते शूरे पुष्येण मधुसूदनः।
पाण्डवेयान्पुरस्कृत्य ययावभिमुखः कूरून्।।
9-35-16a
9-35-16b
गच्छन्नेव पथिस्थस्तु रामः प्रेष्यानुवाच ह।
सम्भारांस्तीर्थयात्रायां सर्वोपकरणानि च।।
9-35-17a
9-35-17b
आनयध्वं द्वारकाया अग्नीन्वै याजकांस्तथा।
सुवर्णरजनं चैव धैनूर्वासांसि वाजिनः।।
9-35-18a
9-35-18b
कुञ्जरांश्च रथांश्चैव खरोष्ट्रं वाहनानि च।
क्षिप्रमानीयतां सर्वं तीर्थहेतोः परिच्छदम्।।
9-35-19a
9-35-19b
प्रतिस्रोतः सरस्वत्या गच्छध्वं शीघ्रगामिनः।
ऋत्विजश्चानयध्वं वै शतशश्च द्विजर्षभान्।।
9-35-20a
9-35-20b
एवं सन्दिश्य तु प्रेष्यान्बलदेवो महाबलः।
तीर्थयात्रां ययौ राजन्कुरूणां वैशसे तदा।।
9-35-21a
9-35-21b
सरस्वत्याः प्रतिस्रोतः समुद्रादभिजग्मिवान।
रामो यदूत्तमः श्रीमांस्तीर्थयात्रामनुस्मरन्।।
9-35-22a
9-35-22b
ऋत्विग्भिश्च सुहृद्भिश्च यथाऽन्यैर्द्विजसत्तमैः।
रथैर्गजैस्तथाऽश्वैश्च प्रेष्यैश्च भरतर्षभ।
गोखरोष्ट्रप्रयुक्तैश्च यानैश्च बहुभिर्वृतः।।
9-35-23a
9-35-23b
9-35-23c
श्रान्तानां क्लान्तबपुषां शिशूनां विपुलायुषाम्।
देशेदेशे तु देयानि दानानि विविधानि च।।
9-35-24a
9-35-24b
अर्चायै चार्थिनां राजन्क्लृप्तानि बहुशस्तथा।
तानि यानीह देशेषु प्रतीक्षन्ति स्म भारत।।
9-35-25a
9-35-25b
बुभुक्षितानामर्थाय क्लृप्तमन्नं समन्ततः।। 9-35-26a
योयो यत्र द्विजो भोज्यं भोक्तुं कामयते तदा।
तस्यतस्य तु तत्रैवमुपजह्रुस्तदा नृष।।
9-35-27a
9-35-27b
तत्रतत्र स्थिता राजन्रौहिणेयस्य शासनात्।
भक्ष्यपेयस्य कुर्वन्ति राशींस्तत्र समन्ततः।।
9-35-28a
9-35-28b
वासांसि च महार्हाणि पर्यङ्कास्तरणानि च।
पूजार्थं तत्र क्लृप्तानि विप्राणां सुखमिच्छताम्।।
9-35-29a
9-35-29b
यत्र यः स्वपते विप्रो यो वा जागर्ति भारत।
तत्रतत्रैव सर्वस्य क्लृप्तं सर्वमपश्यत।।
9-35-30a
9-35-30b
यथासुखं जनः सर्वो याति तिष्ठति वै तदा।
यातुकामस्य यानानि पानानि तृषितस्य च।।
9-35-31a
9-35-31b
बुभुक्षितस्य चान्नानि स्वादूनि भरतर्षभ।
उपजह्रुर्नरास्तत्र वस्त्राण्याभरणानि च।।
9-35-32a
9-35-32b
स पन्थाः प्रबभौ राजन्सर्वस्यैव सुखावहः।
स्वर्गोपमस्तदा वीर नराणां तत्र गच्छताम्।।
9-35-33a
9-35-33b
नित्यप्रमुदितोपेतः स्वादुभक्ष्यो जलान्वितः।
विपण्यापणपण्यानं नानाजनशतैर्वृतः।
नानाद्रुमलतोपेतो नानारत्नविभूषितः।।
9-35-34a
9-35-34b
9-35-34c
ततो महात्मा नियतो मनस्विनां
पुण्येषु तीर्थेषु वसूनि राजन्।
ददौ द्विजेभ्यः क्रतुदक्षिणाश्च
यदुप्रवीरो हलभृत्प्रतीतः।।
9-35-35a
9-35-35b
9-35-35c
9-35-35d
दोग्ध्रीश्च धेनूश्च सहस्रशो वै
सुवाससः काञ्चनबद्धशृङ्गीः।
हयांश्च नानाविधदेशजातान्
यानानि दासांश्च शुभान्द्विजेभ्यः।।
9-35-36a
9-35-36b
9-35-36c
9-35-36d
रत्नानि मुक्तामणिविद्रुमं चा--
प्यग्र्यं सुवर्णं रजतं सुशुन्द्वम्।
अयस्मयं ताम्रमयं च भाण्डं
ददौ द्विजातिप्रवरेषु रामः।।
9-35-37a
9-35-37b
9-35-37c
9-35-37d
एवं स वित्तं प्रददौ महात्मा
सरस्वतीतीर्थगतेषु भूरि।
ययौ क्रमेणाप्रतिमप्रभाव--
स्ततः कुरुक्षेत्रमुदारवृत्तः।।
9-35-38a
9-35-38b
9-35-38c
9-35-38d
जनमेजय उवाच। 9-35-39x
सारस्वतानां तीर्थानां गुणोत्पत्तिं वदस्व मे।
फलं च द्विपदां श्रेष्ठ कर्म निर्वृत्तिमेव च।।
9-35-39a
9-35-39b
यथाक्रमेण भगवंस्तीर्थानामनुपूर्वशः।
ब्रूहि ब्रह्मविदां श्रेष्ठ परं कौतूहलं हि मे।।
9-35-40a
9-35-40b
वैशम्पायन उवाच। 9-35-41x
तीर्थानां च फलं राजन्गुणोत्पत्तिं चं सर्वशः।
मयोच्यमानं वै पुण्यं शृणु राजेन्द्र कृत्स्नशः।।
9-35-41a
9-35-41b
पूर्वं महाराज यदुप्रवीर
ऋत्विक्सुहृद्विप्रगणैश्च सार्धम्।
पुण्यं प्रभासं समुपाजगाम
यत्रोडुराढ्यक्ष्मणा क्षीयमाणः।।
9-35-42a
9-35-42b
9-35-42c
9-35-42d
विमुक्तशापः पुनराप्य तेजः
सर्वं जगद्भासयते नरेन्द्र।
एतत्तु तीर्थप्रवरं पृथिव्यां
प्रभासनात्तस्य ततः प्रभासः।।
9-35-43a
9-35-43b
9-35-43c
9-35-43d
।। इति श्रीमन्महाभारते
शल्यपर्वणि ह्रदप्रवेशपर्वणि
अष्टदशदिवसयुद्धे पञ्चत्रिंशोऽध्यायः।। 35 ।।

[सम्पाद्यताम्]

9-35-14 मैत्रनक्षत्रयोगे अनुराधायां।। 9-35-15 भोजः कृतवर्मा।। 9-35-16 पुष्येण हि पाण्डवेभ्यः प्रयाणं अनुराधातस्तीर्थयात्रार्थमिति विवेकः।। 9-35-34 विपणिः पाण्यवीथिका। आपणा हट्टाः। पण्यानि विक्रेयद्रव्याणि।। 9-35-35 कृतदक्षिणाश्चेति क.ङ.पाठः।। 9-35-39 गुणान् रमणीयत्वादीन्। उत्पत्तिं सम्भवम्। कर्मनिर्वृत्तिं तीर्थयात्राविदिसिद्धम्। निवृत्तिमपि कर्मणाम् इति क.ङ.पाठः।। 9-35-40 यथाकमेण तीर्थकमापेक्षया अनुपूर्वशः गुणोत्पत्त्यादिक्रमापेक्षया।। 9-35-43 प्रभासः प्रभासत्वम्।। 9-35-35 पञ्चत्रिंशोऽध्यायः।।

शल्यपर्व-034 पुटाग्रे अल्लिखितम्। शल्यपर्व-036