कूर्मपुराणम्-पूर्वभागः/द्विचत्वारिंशत्तमोऽध्यायः

विकिस्रोतः तः
  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः
  47. सप्तचत्वारिंशत्तमोऽध्यायः
  48. अष्टचत्वारिंशत्तमोऽध्यायः
  49. नवचत्वारिंशत्तमोऽध्यायः
  50. पञ्चाशत्तमोऽध्यायः
  51. एकपञ्चाषत्तमोऽध्यायः
  52. द्विपञ्चाषत्तमोऽध्यायः
  53. त्रिपञ्चाषत्तमोऽध्यायः

सूत उवाच
स रथोऽधिष्ठितो देवैरादित्यैर्वसुभिस्तथा ।
गन्धर्वैरप्सरोभिश्च ग्रामणीसर्पराक्षसैः ।। ४२.१

धाताऽर्यमा च मित्रश्च वरुणः शक्र एव च ।
विवस्वानथ पूषा च पर्जन्यश्चांशुरेव च ।। ४२.२

भगस्त्वष्टा च विष्णुश्च द्वादशैते दिवाकराः ।
आप्याययति वै भानुः वसन्तादिषु वै क्रमात् ।। ४२.३

पुलस्त्यः पुलहश्चात्रिर्वसिष्ठश्चाङ्गिरा भृगुः ।
भरद्वाजो गौतमश्च कश्यपः क्रतुरेव च ।। ४२.४

जमदग्निः कौशिकश्च मुनयो ब्रह्मवादिनः ।
स्तुवन्ति देवं विविधैश्छन्दोभिस्ते यथाक्रमम् ।। ४२.५

रथकृच्च रथौजाश्च रथचित्रः सुबाहुकः ।
रथस्वनोऽथ वरुणः सुषेणः सेनजित्तथा ।। ४२.६

तार्क्ष्यश्चारिष्टनेमिश्च रथजित् सत्यजित् तथा।
ग्रामण्यो देवदेवस्य कुर्वतेऽभीषुसंग्रहम् ।। ४२.७

अथ हेतिः प्रहेतिश्च पौरुषेयो वधस्तथा ।
सर्पो व्याघ्रस्तथापश्च वातो विद्युद्दिवाकरः ।। ४२.८

ब्रह्मोपेतश्च विप्रेन्द्रा यज्ञोपेतस्तथैव१च ।
राक्षसप्रवरा ह्येते प्रयान्ति पुरतः क्रमात् ।। ४२.९

वासुकिः कङ्कनीरश्च तक्षकः सर्पपुंगवः ।
एलापत्रः शङ्खपालस्तथैरावतसंज्ञितः ।। ४२.१०

धनंजयो महापद्मस्तथा कर्कोटको द्विजाः ।
कम्बलाश्वतरश्चैव वहन्त्येनं यथाक्रमम् ।। ४२.११

तुम्बुरुर्नारदो हाहा हूहूर्विश्वावसुस्तथा ।
उग्रसेनोऽथ सुरूचिरर्वावसुरथापरः ।। ४२.१२

चित्रसेनस्तथोर्णायुर्धृतराष्ट्रो द्विजोत्तमाः ।
सूर्यवर्चा द्वादशैते गन्धर्वा गायतां वराः ।४२.१३

गायन्ति विविधैर्गानैर्भानुं षड्‌जादिभिः क्रमात् ।
ऋतुस्थलाप्सरोवर्या तथान्या पुञ्जिकस्थला ।४२.१४

मेनका सहजन्या च प्रम्लोचा च द्विजोत्तमाः ।
अनुम्लोचा घृतीची च विश्वाची चोर्वशी तथा ।४२.१५

अन्या च पूर्वचित्तिः स्याद्रम्भा चैव तिलोत्तमा ।
ताण्डवैर्विविधैरेनं वसन्तादिषु वै क्रमात् ।४२.१६

तोषयन्ति महादेवं भानुमात्मानमव्ययम् ।
एवं देवा वसन्त्यर्के द्वौ द्वौ मासौ क्रमेण तु ।४२.१७

सूर्यमाप्याययन्त्येते तेजसा तेजसां निधिम् ।।
ग्रथितैः स्वैर्वचोभिस्तु स्तुवन्ति मुनयो रविम् ।४२.१८

गन्धर्वाप्सरसश्चैनं नृत्यगेयैरुपासते ।
ग्रामणीयक्षभूतानि कुर्वतेऽभीषुसंग्रहम् ।४२.१९

सर्पा वहन्ति देवेशं यातुधानाः प्रयान्ति च ।
वालखिल्या नयन्त्यस्तं परिवार्योदयाद् रविम् ।४२.२०

एते तपन्ति वर्षन्ति भान्ति वान्ति सृजन्ति च ।
भूतानामशुभं कर्म व्यपोहन्तीह कीर्त्तिताः ।। ४२.२१

एते सहैव सूर्येण भ्रमन्ति दिवि भानुगाः ।
विमाने च स्थितो नित्यं कामगे वातरंहसि ।। ४२.२२

वर्षन्तश्च तपन्तश्च ह्लादयन्तश्च वै प्रजाः ।
गोपयन्तीह भूतानि सर्वाणीहायुगक्रमात्।। ४२.२३

एतेषामेव देवानां यथावीर्यं यथातपः ।
यथायोगं यथासत्त्वं स एष तपति प्रभुः ।। ४२.२४

अहोरात्रव्यवस्थानकारणं स प्रजापतिः ।
पितृदेवमनुष्यादीन् स सदाप्याययद्रविः ।। ४२.२५

तत्र देवो महादेवो भास्वान् साक्षान्महेश्वरः ।
भासते वेदविदुषां नीलग्रीवः सनातनः ।। ४२.२६

स एष देवो भगवान् परमेष्ठी प्रजापतिः ।
स्थानं तद्‌ विदुरादित्ये वेदज्ञा वेदविग्रहाः ।। ४२.२७

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायां पूर्वविभागे द्वाचत्वारिंशोऽध्यायः ।। ४२ ।।