कूर्मपुराणम्-पूर्वभागः/विंशतितमोऽध्यायः

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः
  47. सप्तचत्वारिंशत्तमोऽध्यायः
  48. अष्टचत्वारिंशत्तमोऽध्यायः
  49. नवचत्वारिंशत्तमोऽध्यायः
  50. पञ्चाशत्तमोऽध्यायः
  51. एकपञ्चाषत्तमोऽध्यायः
  52. द्विपञ्चाषत्तमोऽध्यायः
  53. त्रिपञ्चाषत्तमोऽध्यायः

सूत उवाच ।
अदितिः सुषुवे पुत्रमादित्यं कश्यपात् प्रभुम् ।
तस्यादित्यस्य चैवासीद् भार्याणां तु चतुष्टयम् ।२०.१

संज्ञा राज्ञी प्रभा छाया पुत्रांस्तासां निबोधत ।
संज्ञा त्वाष्ट्री च सुषुवे सूर्यान्मनुमनुत्तमम् ।२०.२

यमं च यमुनां चैव राज्ञी रैवंतमेव च ।।
प्रभा प्रभातमादित्याच्छाया सावर्णिमात्मजम् ।२०.३

शनिं च तपतीं चैव विष्टिं चैव यथाक्रमम् ।
मनोस्तु प्रथमस्यासन् नव पुत्रास्तु तत्समाः ।२०.४

इक्ष्वाकुश्चैव नाभागो धृष्टः शर्यातिरेव च ।
नरिष्यन्तश्च नाभागो ह्यरिष्टः करुषस्तथा ।२०.५

पृषध्रश्च महातेजा नवैते शक्रसन्निभाः ।
इला ज्येष्ठा वरिष्ठा च सोमवंशंविवृद्धये ।२०.६

बुधस्य गत्वा भवनं सोमपुत्रेण संगता ।
असूत सोमजाद्देवी पुरूरवसमुत्तमम् ।२०.७

पितॄणां तृप्तिकर्त्तारं बुधादिति हि नः श्रुतम् ।
प्राप्य पुत्रं सुविमलं सुद्युम्न इति विश्रुतं ।२०.८

इला पुत्रत्रयं लेभे पुनः स्त्रीत्वमविन्दत ।
उत्कलश्च गयश्चैव विनताश्वस्तथैव च ।२०.९

सर्वे तेऽप्रतिमप्रख्याः प्रपन्नाः कमलोद्भवम् ।
इक्ष्वाकोश्चाभवद् वीरो विकुक्षिर्नाम पार्थिवः ।२०.१०

ज्येष्ठः पुत्र स तस्यासीद्दश पञ्च च तत्सुताः ।
तेषांज्येष्ठः ककुत्स्थोऽभूत्‌ काकुत्स्थो हि सुयोधनः ।२०.११

सुयोधनात् पृथुः श्रीमान् विश्वकश्च पृथोः सुतः ।
विश्वकादार्द्रको धीमान् युवनाश्वस्तु तत्सुतः ।२०.१२

स गोकर्णमनुप्राप्य युवनाश्वः प्रतापवान् ।
दृष्ट्वा सौ गौतमं विप्रं तपन्तमनलप्रभम् ।२०.१३

प्रणम्य दण्डवद् भूमौ पुत्रकामो महीपतिः ।
अपृच्छत् कर्मणा केन धार्मिकं प्राप्नुयां सुतम् ।२०.१४

गौतम उवाच ।
आराध्य पूर्वपुरुषं नारायणमनामयम् ।
अनादिनिधनं देवं धार्मिकं प्राप्नुयात् सुतम् ।।२०.१५

यस्य पुत्रः स्वयं ब्रह्मा पौत्रः स्यान्नीललोहितः .।
तमादिकृष्णमीशानमाराध्याप्नोति सत्सुतम् ।।२०.१६

न यस्य भगवान् ब्रह्मा प्रभावं वेत्ति तत्त्वतः
तमाराध्य हृषीकेशं प्राप्नुयाद्धार्मिकं सुतम् ।२०.१७

स गौतमवचः श्रुत्वा युवनाश्वो महीपतिः ।
आराधयन्हृषीकेशं वासुदेवं सनातनम् ।२०.१८

तस्य पुत्रोऽभवद् वीरः सावस्तिरिति विश्रुतः ।
निर्मिता येन सावस्तिर्गौडदेशे महापुरी ।।२०.१९

तस्माच्च बृहदश्वोऽभूत् तस्मात् कुवलयाश्वकः ।
धुन्धुमारत्वमगमद् धुन्धुं हत्वा महासुरम् ।२०.२०

धुन्धुमारस्य तनयास्त्रयः प्रोक्ता द्विजोत्तमाः ।
दृढाश्वश्चैव दण्डाश्वः कपिलाश्वस्तथैव च ।२०.२१

दृढाश्वस्य प्रमोदस्तु हर्यश्वस्तस्य चात्मजः ।
हर्यश्वस्य निकुम्भस्तु निकुम्भात् संहताश्वकः ।२०.२२

कृताश्वोऽथ रणाश्वश्च संहताश्वस्य वै सुतौ ।
युवनाश्वो रणाश्वस्य शक्रतुल्यबलो युधि ।२०.२३

कृत्वा तु वारुणीमिष्टिमृषीणां वै प्रसादतः ।
लेभे त्वप्रतिमं पुत्रं विष्णुभक्तमनुत्तमम् २०.२४।

मान्धातारं महाप्राज्ञं सर्वशस्रभृतां वरम् ।
मान्धातुः पुरुकुत्सोऽभूदम्बरीषश्च वीर्यवान् ।२०.२५

मुचुकुन्दश्च पुण्यात्मा सर्वे शक्रसमा युधि ।
अम्बरीषस्य दायादो युवनाश्वोऽपरः स्मृतः ।२०.२६

हरितो युवनाश्वस्य हारितस्तत्सुतोऽभवत् ।
पुरुकुत्सस्य दायादस्त्रसदस्युर्महायशाः ।।२०.२७

नर्मदायां समुत्पन्नः संभूतिस्तत्सुतोऽभवत् ।
विष्णुवृद्धः सुतस्तस्य त्वनरण्योऽभवत्ततः ।

बृहदशवोऽनरण्यस्य हर्यश्वस्तत्सुतोऽभवत् ।। २०.२८
सोऽतीव धार्मिको राजा कर्दमस्य प्रजापतेः ।

प्रसादाद्धार्मिकं पुत्रं लेभे सूर्यपरायणम् ।। २०.२९
स तु सूर्यं समभ्यर्च्य राजा वसुमनाः शुभम् ।

लेभे त्वप्रतिमं पुत्रं त्रिधन्वानमरिंदमम् ।। २०.३०
अयजच्चाश्वमेधेन शत्रून् जित्वा द्विजोत्तमाः ।

स्वाध्यायवान् दानशीलस्तितिक्षुर्धर्मतत्परः ।। २०.३१
ऋषयस्तु समाजग्मुर्यज्ञवाटं महात्मनः ।

वसिष्ठकश्यपमुखा देवाश्चेन्द्रपुरोगमाः ।। २०.३२
तान् प्रणम्य महाराजः पप्रच्छ विनयान्वितः ।

समाप्य विधिवद् यज्ञं वसिष्ठादीन् द्विजोत्तमान् ।। २०.३३

वसुमना उवाच ।
किंस्विच्छेयस्करतरं लोकेऽस्मिन् ब्राह्मणर्षभाः ।
यज्ञस्तपो वा संन्यासो ब्रूत मे सर्ववेदिनः ।। २०.३४

वसिष्ठ उवाच ।
अधीत्य वेदान् विधिवत् पुत्रानुत्पाद्य धर्मतः ।
इष्ट्वा यज्ञेश्वरं यज्ञैर्गच्छेद वनमथात्मवान् ।। २०.३५

पुलस्त्य उवाच ।
आराध्य तपसा देवं योगिनं परमेष्ठिनम् ।
प्रव्रजेद्‌ विधिवद् यज्ञैरिष्ट्वा पूर्वं सुरोत्तमान् ।। २०.३६

पुलह उवाच ।
यमाहुरेकं पुरुषं पुराणं परमेश्वरम् ।
तमाराध्य सहस्त्रांशुं तपसा मोक्षमाप्नुयात् ।। २०.३७

जमदग्निरुवाच ।
अजस्य नाभावध्येकमीश्वरेण समर्पितम् ।
बीजं भगवता येन स देवस्तपसेज्यते ।। २०.३८

विश्वामित्र उवाच ।
योऽग्निः सर्वात्मकोऽनन्तः स्वयंभूर्विश्वतोमुखः ।
स रुद्रस्तपसोग्रेण पूज्यते नेतरैर्मखैः ।। २०.३९

भरद्वाज उवाच ।
यो यज्ञैरिज्यते देवो जातवेदाः सनातनः ।
स सर्वदैवततनुः पूज्यते परमेश्वरः ।। २०.४०

अत्रिरुवाच ।
यतः सर्वमिदं जातं यस्यापत्यं प्रजापतिः ।
तपः सुमहदास्थाय पूज्यते स महेश्वरः ।। २०.४१

गौतम उवाच ।
यतः प्रधानपुरुषौ यस्य शक्तिमयं जगत् ।
स देवदेवस्तपसा पूजनीयः सनातनः ।। २०.४२

कश्यप उवाच ।
सहस्त्रनयनो देवः साक्षी शम्भुः प्रजापतिः ।
प्रसीदति महायोगी पूजितस्तपसा परः ।। २०.४३

क्रतुरुवाच
प्राप्ताध्ययनयज्ञस्य लब्धपुत्रस्य चैव हि ।
नान्तरेण तपः कश्चिद्धर्मः शास्त्रेषु दृश्यते ।। २०.४४

इत्याकर्ण्य स राजर्षिस्तान् प्रणम्यातिहृष्टधीः ।
विसर्जयित्वा संपूज्य त्रिधन्वानमथाब्रवीत् ।। २०.४५

आराधयिष्ये तपसा देवमेकाक्षराह्वयम् ।
प्राणं बृहन्तं पुरुषमादित्यान्तरसंस्थितम् ।। २०.४६

त्वं तु धर्मरतो नित्यं पालयैतदतन्द्रितः ।
चातुर्वर्ण्यसमायुक्तमशेषं क्षितिमण्डलम् ।। २०.४७

एवमुक्त्वा स तद्राज्यं निधायात्मभवे नृपः ।
जगामारण्यमनघस्तपस्तप्तुमनुत्तमम् ।। २०.४८

हिमवच्छिखरे रम्ये देवदारुवने शुभे ।
कन्दमूलफलाहारैरुत्पन्नैरयजत् सुरान् ।। २०.४९

संवत्सरशतं साग्रं तपोनिर्द्धूतकल्मषः ।
जजाप मनसा देवीं सावित्रीं वेदमातरम् ।। २०.५०

तस्यैवं जपतो देवः स्वयंभूः परमेश्वरः ।
हिरण्यगर्भो विश्वात्मा तं देशमगमत् स्वयम् ।। २०.५१

दृष्ट्वा देवं समायान्तं ब्रह्माणं विश्वतोमुखम् ।
ननाम शिरसा तस्य पादयोर्नाम कीर्त्तयन् ।। २०.५२

नमो देवाधिदेवाय ब्रह्मणे परमात्मने ।
हिर्ण्यमूर्त्तये तुभ्यं सहस्राक्षाय वेधसे ।। २०.५३

नमो धात्रे विधात्रे च नमो वेदात्ममूर्त्तये ।
सांख्ययोगाधिगम्याय नमस्ते ज्ञानमूर्त्तये ।। २०.५४

नमस्त्रिमूर्त्तये तुभ्यं स्त्रष्ट्रे सर्वार्थवेदिने ।
पुरुषाय पुराणाय योगिनां गुरवे नमः ।। २०.५५

ततः प्रसन्नो भगवान् विरिञ्चो विश्वभावनः ।
वरं वरय भद्रं ते वरदोऽस्मीत्यभाषत ।। २०.५६

राजोवाच
जपेयं देवदेवेश गायत्रीं वेदमातरम् ।
भूयो वर्षशतं साग्रं तावदायुर्भवेन्मम ।। २०.५७

बाढमित्याह विश्वात्मा समालोक्य नराधिपम् ।
स्पृष्ट्वा कराभ्यां सुप्रीतस्तत्रैवान्तरधीयत ।। २०.५८

सोऽपि लब्धवरः श्रीमान् जजापातिप्रसन्नधीः ।
शान्तस्त्रिषवणस्नायी कन्दमूलफलाशनः ।। २०.५९

तस्य पूर्णे वर्षशते भगवानुग्रदीधितिः ।
प्रादुरासीन्महायोगी भानोर्मण्डलमध्यतः ।। २०.६०

तं दृष्ट्वा वेदविदुषं मण्डलस्थं सनातनम् ।
स्वयंभुवमनाद्यन्तं ब्रह्माणं विस्मयं गतः ।। २०.६१

तुष्टाव वैदिकैर्मन्त्रैः सावित्र्या च विशेषतः ।
क्षणादपश्यत् पुरुषं तमेव परमेश्वरम् ।। २०.६२

चतुर्मुखं जटामौलिमष्टहस्तं त्रिलोचनम् ।
चन्द्रावयवलक्षमाणं नरनारीतनुं हरम् ।। २०.६३

भासयन्तं जगत् कृत्स्नं नीलकण्ठं स्वरश्मिभिः ।
रक्ताम्बरधरं रक्तं रक्तमाल्यानुलेपनम् ।। २०.६४

तद्भावभावितो दृष्ट्वा सद्भावेन परेण हि ।
ननाम शिरसा रुद्रं सावित्र्यानेन चैव हि ।। २०.६५

नमस्ते नीलकण्ठाय भास्वते परमेष्ठिने ।
त्रयीमयाय रुद्राय कालरूपाय हेतवे ।। २०.६६

तदा प्राह महादेवो राजानं प्रीतमानसः ।
इमानि मे रहस्यानि नामानि श्रृणु चानघ ।। २०.६७

सर्ववेदेषु गीतानि संसारशमनानि तु ।
नमस्कुरुष्व नृपते एभिर्मां सततं शुचिः ।। २०.६८

अध्यायं शतरुद्रीयं यजुषां सारमुद्धृतम् ।
जपस्वानन्यचेतस्को मय्यासक्तमना नृप ।। २०.६९

ब्रह्मचारी मिताहारो भस्मनिष्ठः समाहितः ।
जपेदामरणाद् रुद्रं स याति परमं पदम् ।। २०.७०

इत्युक्त्वा भगवान् रुद्रो भक्तानुग्रहकाम्यया ।
पुनः संवत्सरशतं राज्ञे ह्यायुरकल्पयत् ।। २०.७१

दत्त्वाऽस्मै तत् परं ज्ञानं वैराग्यं परमेश्वरः ।
क्षणादन्तर्दधे रुद्रस्तदद्‌भुतमिवाभवत् ।। २०.७२

राजाऽपि तपसा रुद्रं जजापानन्यमानसः ।
भस्मच्छन्नस्त्रिषवणं स्नात्वा शान्तः समाहितः ।। २०.७३

जपतस्तस्य नृपतेः पूर्णे वर्षशते पुनः ।
योगप्रवृत्तिरभवत् कालात् कालात्मकं परम् ।। २०.७४

विवेशैतद् वेदसारं स्थानं वै परमेष्ठिनः ।
भानोः सुमण्डलं शुभ्रं ततो यातो महेश्वरम् ।। २०.७५

यः पठेच्छृणुयाद्वापि राज्ञश्चरितमुत्तमम् ।
सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ।। २०.७६

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायां पूर्वविभागे विंशोऽध्यायः ।।