कूर्मपुराणम्-पूर्वभागः/चतुर्दशोऽध्यायः

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← त्रयोदशोऽध्यायः कूर्मपुराणम्-पूर्वभागः
चतुर्दशोऽध्यायः
वेदव्यासः
पञ्चदशोऽध्यायः →
  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः
  47. सप्तचत्वारिंशत्तमोऽध्यायः
  48. अष्टचत्वारिंशत्तमोऽध्यायः
  49. नवचत्वारिंशत्तमोऽध्यायः
  50. पञ्चाशत्तमोऽध्यायः
  51. एकपञ्चाषत्तमोऽध्यायः
  52. द्विपञ्चाषत्तमोऽध्यायः
  53. त्रिपञ्चाषत्तमोऽध्यायः

सूत उवाच
प्रियव्रतोत्तानपादौ मनोः स्वायंभुवस्य तु ।
धर्मज्ञौ तौ महावीर्यौ शतरूपा व्यजीजनत् ।। १४.१

ततस्तूत्तानपादस्य ध्रुवो नाम सुतोऽभवत् ।
भक्तो नारायणे देवे प्राप्तवान् स्थानमुत्तमम् ।। १४.२

ध्रुवात् सृष्टिंच भाव्यं च भार्या शम्भुर्व्यजायत ।
श्लिष्टेराधत्त सुच्छाया पञ्च पुत्रानकल्पषान् ।। १४.३

वसिष्ठवचनाद् देवी तपस्तप्त्वा सुदुश्चरम् ।
आराध्य पुरुषं विष्णुं शालग्रामे जनार्दनम् ।। १४.४

रिपुं रिपुंजयं विप्रं वृकलं वृषतेजसम् ।
नारायणपरान् शुद्धान् स्वधर्मपरिपालकान् ।। १४.५

रिपोराधत्त महिषी चाक्षुषं सर्वतेजसम् ।
सोऽजीजनत् पुष्करिण्यां वैरण्यां चाक्षुषं मनुम् ।१४.६

प्रजापतेरात्मजायां वीरणस्य महात्मनः ।
मनोरजायन्त दश नकुलायां महौजसः ।१४.७

कन्यायां सुमहावीर्यो वैराजस्य प्रजापतेः ।
ऊरुः पूरुः शतद्युम्नस्तपस्वी सत्यवाक्‌ शुचिः ।१४.८

अग्निष्टुदतिरात्रश्च सुद्युम्नश्चाभिमन्युकः ।
ऊरोरजनयत् पुत्रान् षडाग्नेयी महाबलान् ।१४.९

अङ्गं सुमनसं स्वातिं क्रतुमङ्गिरसं शिवम् ।
अङ्गाद् वेनोऽभवत् पश्चाद् वैन्यो वेनादजायत ।१४.१०

योऽसौ पृथुरिति ख्यातः प्रजापालो महाबलः ।
येन दुग्धा मही पूर्वं प्राजानां हितकारणात् ।१४.११

नियोगाद् ब्रह्मणः सार्द्धं देवेन्द्रेण महौजसा ।
वेनपुत्रस्य वितते पुरा पैतामहे मखे ।१४.१२

सूतः पौराणिको जज्ञे मायारूपः स्वयं हरिः ।
प्रवक्ता सर्वशास्त्राणां धर्मज्ञो गुणवत्सलः ।१४.१३

तं मां वित्त मुनिश्रेष्ठाः पूर्वोद्‌भूतं सनातनम् ।
अस्मिन् मन्वन्तरे व्यासः कृष्णद्वैपायनः स्वयम् ।१४.१४

श्रावयामास मां प्रीत्या पुराणं पुरुषो हरिः ।
मदन्वये तु ये सूताः संभूता वेदवर्जिताः ।१४.१५

तेषां पुराणवक्तृत्वं वृत्तिरासीदजाज्ञया ।
स तु वैन्यः पृथुर्धीमान् सत्यसंधो जितेन्द्रियः ।१४.१६

सार्वभौमो महातेजाः स्वधर्मपरिपालकः ।
तस्य बाल्यात् प्रभृत्येव भक्तिर्नारायणेऽभवत् ।१४.१७

गोवर्धनगिरिं प्राप्तः तपस्तेपे जितेन्द्रियः ।
तपसा भगवान्प्रीतः शङ्खचक्रगदाधरः ।१४.१८

आगत्य देवो राजानं प्राह दामोदरः स्वयम् ।
ध्रमिकौ रूपसंपन्नौ सर्वशस्त्रभृतां वरौ ।१४.१९

मत्प्रसादादसंदिग्धौ पुत्रौ तव भविष्यतः ।
एकमुक्त्वा हृषीकेशः स्वकीयां प्रकृतिं गतः ।। १४.२०

वैन्योऽपि वेदविधिना निश्चलां भक्तिमुद्वहन् ।
सोऽपालयत् स्वकं राज्यं न्यायेन मधुसूदनम् ।। १४.२१

अचिरादेव तन्वङ्गी भार्या तस्य शुचिस्मिता ।
खिखण्डिनं हविर्द्धानमन्तर्द्धानात् व्यजायत ।। १४.२२

शिखण्डनोऽभवत् पुत्रः सुशील इति विश्रुतः ।
धार्मिको रूपसंपन्नो वेदवेदाङ्गपारगः ।। १४.२३

सोऽधीत्य विधिवद् वेदान् धर्मेण तपसि स्थितः ।
मतिं चक्रे भाग्ययोगात् संन्यांसं प्रति धर्मवित् ।। १४.२४

स कृत्वा तीर्थसंसेवां स्वाध्याये तपसि स्थितः ।
जगाम हिमवत्पृष्ठं कदाचित् सिद्धसेवितम् ।। १४.२५

तत्र धर्मपदं नाम धर्मसिद्धिप्रदं वनम् ।
अपश्यद्‌ योगिनां गम्यमगम्यं ब्रह्मविद्विषाम् ।। १४.२६

तत्र मन्दाकिनी नाम सुपुण्या विमला नदी ।
पद्मोत्पलवनोपेता सिद्धाश्रमविभूषिता ।। १४.२७

स तस्या दक्षिणे तीरे मुनीन्द्रैर्योगिभिर्युतम् ।
सुपुण्यमाश्रमं रम्यमपश्यत् प्रीतिसंयुतः ।। १४.२८

मन्दाकिनीजले स्नात्वा संतर्प्य पितृदेवताः ।
अर्चयित्वा महादेवं पुष्पैः पद्मोत्पलादिभिः ।। १४.२९

ध्यात्वार्कंसंस्थमीशानं शिरस्याधाय चाञ्जलिम् ।
संप्रेक्षमाणो भास्वन्तं तुष्टाव परमेश्वरम् ।। १४.३०

रुद्राध्यायेन गिरिशं रुद्रस्य चरितेन च ।
अन्यैश्च विविधैः स्तोत्रैः शांभवैर्वेदसंभवैः ।। १४.३१

अथास्मिन्नन्तरेऽपश्यत् तमायान्तं महामुनिम् ।
श्वेताश्वतरनामानं महापाशुपतोत्तमम् ।। १४.३२

भस्मसंदिग्धसवाङ्गं कौपीनाच्छादनान्वितम् ।
तपसा कर्षितात्मानं शुक्लयज्ञोपवीतिनम् ।। १४.३३

समाप्य संस्तवं शंभोरानन्दास्राविलेक्षणः ।
ववन्दे शिरसा पादौ प्राञ्जलिर्वाक्यमब्रवीत् ।। १४.३४

धन्योऽस्म्यनुगृहीतोऽस्मि यन्मे साक्षान्मुनीश्वरः ।
योगीश्वरोऽद्य भगवान् दृष्टो योगविदां वरः ।। १४.३५

अहो मे सुमहद्भाग्यं तपांसि सफलानि मे ।
किं करिष्यामि शिष्योऽहं तव मां पालयानघ ।। १४.३६

सोऽनुगृह्याथ राजानं सुशीलं शीलसंयुतम् ।
शिष्यत्वे परिजग्राह तपसा क्षीणकल्पषम् ।। १४.३७

सांन्यासिकं विधिं कृत्स्नं कारयित्वा विचक्षणः ।
ददौ तदैश्वरं ज्ञानं स्वशाखाविहितं व्रतम् ।। १४.३८

अशेषवेदसारं तत् पशुपाशविमोचनम् ।
अन्त्याश्रममिति ख्यातं ब्रह्मादिभिरनुष्ठितम् ।। १४.३९


उवाच शिष्यान् संप्रेक्ष्य ये तदाश्रमवासिनः ।
ब्राह्मणाः क्षत्रियाः वैश्याः ब्रह्मचर्यपरायणाः ।। १४.४०

मया प्रवर्त्तितां शाखामधीत्यैवेह योगिनः ।
समासते महादेवं ध्यायन्तो निष्कलं शिवम् ।। १४.४१

इह देवो महादेवो रममाणः सहोमया ।
अध्यास्ते भगवानीशो भक्तानामनुकम्पया ।। १४.४२

इहाशेषजगद्धाता पुरा नारायणः स्वयम् ।
आराधयन्महादेवं लोकानां हितकाम्यया ।। १४.४३

इहैनं देवमीशानं देवानामपि दैवतम् ।
आराध्य महतीं सिद्धिं लेभिरे देवदानवाः ।। १४.४४

इहैव मुनयः पूर्वं मरीच्याद्या महेश्वरम् ।
दृष्ट्वा तपोबलाज्ज्ञानं लेभिरे सार्वकालिकम् ।। १४.४५

तस्मात् त्वमपि राजेन्द्र तपोयोगसमन्वितः ।
तिष्ठ नित्यं मया सार्द्धं ततः सिद्धिमवाप्स्यसि ।। १४.४६

एवमाभाष्य विप्रेन्द्रो देवं ध्यात्वा पिनाकिनम् ।
आचचक्षे महामन्त्रं यथावत् स्वार्थसिद्धये ।। १४.४७

सर्वपापोपशमनं वेदसारं विमुक्तिदम् ।
अग्निरित्यादिकं पुण्यमृषिभिः संप्रवर्तितम् ।। १४.४८

सोऽपि तद्वचनाद् राजा सुशीलः श्रद्धयान्वितः ।
साक्षात् पाशुपतो भूत्वा वेदाभ्यासरतोऽभवत् ।। १४.४९

भस्मोद्धूलितसर्वाङ्गः कन्दमूलफलाशनः ।
शान्तो दान्तो जितक्रोधः संन्यासविधिमाश्रितः ।। १४.५०

हविर्धानस्तथाग्नेय्यां जनयामास सत्सुतम् ।
प्राचीनबर्हिषं नाम्ना धनुर्वेदस्य पारगम् ।। १४.५१

प्राचीनबर्हिर्भागवान् सर्वशस्त्रभृतां वरः ।
समुद्रतनयायां वै दश पुत्रानजीजनत् ।। १४.५२

प्रचेतसस्ते विख्याता राजानः प्रथितैजसः ।
अधीतवन्तः स्वं वेदं नारायणपरायणाः ।। १४.५३

दशभ्यस्तु प्रचेतोभ्यो मारिषायां प्रजापतिः ।
दक्षो जज्ञे महाभागो यः पूर्वं ब्रह्मणः सुतः ।। १४.५४

स तु दक्षो महेशेन रुद्रेण सह धीमता ।
कृत्वा विवादं रुद्रेण शप्तः प्राचेतसोऽभवत् ।। १४.५५

समायान्तं महादेवो दक्षं देव्या गृहं हरः ।
दृष्ट्वा यथोचितां पूजां दक्षाय प्रददौ स्वयम् ।। १४.५६

तदा वै तमसाविष्टः सोऽधिकां ब्रह्मणः सुतः ।
पूजामनर्हामन्विच्छन् जगाम कुपितो गृहम् ।। १४.५७

कदाचित् स्वगृहं प्राप्तां सतीं दक्षः सुदुर्मनाः ।
भर्त्रा सह विनिन्द्यैनां भर्त्सयामसा वै रुषा ।। १४.५८

अन्ये जामातरः श्रेष्ठा भर्त्तुस्तव पिनाकिनः ।
त्वमप्यसत्सुताऽस्माकं गृहाद् गच्छ यथागतम् ।। १४.५९

तस्य तद्वाक्यमाकर्ण्य सा देवी शंकरप्रिया ।
विनिन्द्य पितरं दक्षं ददाहात्मानमात्मना ।। १४.६०

प्रणम्य पशुभर्त्तारं भर्त्तारं कृत्तिवाससम् ।
हिमवद्‌दुहिता साऽभूत् तपसा तस्य तोषिता ।। १४.६१

ज्ञात्वा तद्भागवान् रुद्रः प्रपन्नार्त्तिहरो हरः ।
शशाप दक्षं कुपितः समागत्याथ तद्‌गृहम् ।। १४.६२

त्यक्त्वा देहमिमं ब्रह्मं क्षत्रियाणां कुले भव ।
स्वस्यां सुतायां मूढात्मा पुत्रमुत्पादयिष्यसि ।। १४.६३

एवमुक्त्वा महादेवो ययौ कालासपर्वतम् ।
स्वायंभुवोऽपि कालेन दक्षः प्राचेतसोऽभवत् ।। १४.६४

एतद्वः कथितं सर्वं मनोः स्वायंभुवस्य तु ।
विसर्गं दक्षपर्यन्तं श्रृण्वतां पापनाशनम् ।। १४.६५

इति श्रीकूर्मपुराणे षट्‌माहस्त्र्यां संहितायां पूर्वविभागे चतुर्दशोऽध्यायः।।१४।।